SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आजीवियभय 117 अभिधानराजेन्द्रः भाग 2 आडंबर आजीवियभयगत्था, मूढा णो साहुणो णेया ||11|| तत्थ खलु इमे दुवालस आजीवियोवासगा भवंति, तं जहाआजीवनमाजीविका- निर्वाहस्तद्भावनया यद्भयंभीतिस्तदाजीवि ताले,तालपलंबे२, उविहे 3, संविहे 4, अवविहे 5, उदए६, काभयं तेन ग्रस्ता-अभिभूता ये तथा गृहस्धैर्विज्ञातनिर्गुण- नामुदए७, णमुदए८, अणुवालए९, संखवालए 10, अयंबुले 11, त्वादनादिविरहिता वा; कथं निर्वक्ष्याभ इत्यभिप्रायवन्त इत्यर्थः। मूढाः- कायरिए१२, इचेए दुवालस आजीवि-योवासगा अरहंतदेवयागा मुग्धा: परलोकसाधनवैमुख्ये- नेहलोकप्रतिबद्धत्त्वात्। 'नो' नैव साधवो अम्मापिउसुस्सूसगा पंचफल-पडिक्कंता, तं जहा- उउंबरेहि ज्ञया-ज्ञातव्याः। पञ्चा० 17 विका बडेहिं वोरेहिं सतरेहि पिलक्खूहिं पलंडुल्हसुणकंदमूलविआजीवियसमय-पुं॰ (आजीविकसमय) गोशालकसिद्धान्ते, भला वज्जगा अणिल्लंछिएहिं अणक्क भिण्णे हि गोणे हिं तसपाणविवज्जिएहिं वित्तेहिं वित्तिं कप्पेमाणा विहरंति। एए वि आजीवियसमयस्सणं अयमढे पण्णत्ते, अक्खीण-पडिभोइणो ताव एवं इच्छंति किमंग ! पुण जे इमे समणोवासगा भवंति सव्वे सत्ता से हंता छेत्ता भेत्ता लुपित्ता विलुपित्ता उद्दवइत्ता तेसिंणो कप्पंति इमाइं पण्णरसकम्माऽऽदाणाई सयं करेत्तए आहारमाहरेंति। (सूत्र-३३०+) वा कारवेत्तए वा करतं वा अण्णं ण समणुजाणेत्तए, तं जहाआजीविकसमयस्य- गोशालकासिद्धान्तस्य 'अयमढे' तिइदमभि इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे धेयम्- 'अक्खीणपरिभोइणो सव्वसत्त'त्ति- अक्षीणम् अक्षीणायुष्कम् दंतवाणिज्जे लक्खवाणिज्जे के सवाणिज्जे रसवाणिज्जे अप्रासुकं परिभुज्यत इत्येवंशीला अक्षीणपरि- भोगिन:, अथवा विसवाणिज्जे जंतपीलणकम्मे निल्लंछणक्कम्मे दवम्पिदावणया इन्प्रत्ययस्य स्वार्थिकत्वादक्षीणपरिभोगाः; अनपगताहाराभोगा सक्तयः सरदह-तलावपरिसोसणया असईपोसणया इच्चेएसमणोवासगा इत्यर्थः, सर्वे सत्या: असंयता: सर्वे प्राणिनोयद्येवंतत: किमित्याह- 'से सुक्का सुक्काभिजाइया भविया भवित्ता कालमासे कालं किया हंते' त्यादि, 'से' त्ति-तत:। 'हन्ते' त्ति-हत्वा लगुडादिनाऽभ्यवहार्य अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति। (सूत्र-३३०+) प्राणिजातं छित्त्वा-असिपुत्रिकादिना द्विधा कृत्वा 'भित्त्वा' शलादिना 'तत्थ' त्ति-तत्र-एवं स्थितेऽसंयतसत्त्ववर्गे; हननादिदोषपरायणे भिन्नं कृत्वा 'लुप्त्वा' पक्ष्मादिलोपनेन 'विलुप्य' त्वचो विलोपनेन इत्यर्थः, आजीविक-समये वाऽधिकरणभूते द्वादशेति विशेषा'अपद्राव्य' विनाश्य आहारमाहारयन्ति। भ० 8 205 उ०। नुष्ठानत्वात् परिगणिता आनन्दादिश्रमणोपासकवदन्यथा बहवस्ते, आजीवियसुत्त-न. (आजीविकसूत्र) गोशालकप्रवर्तितपाखण्ड-सूत्र, 'ताले' ति-तालाभिधान एकः, एवं तालप्रलम्बा-दयोऽपि, स.। "आजीवियसुत्तपरिवाडीए" (सूत्र-१४७४) गोशालकप्रवर्त्तितपा 'अरहंतदेवयाग' त्ति-गोशालकस्य तत्कल्पन-माऽऽर्हत्वात् खण्डसूत्रपरिपाट्या। स०१४७ सम०। (एतद्वक्तव्यता विशेषत: 'सुत्त' शब्दे 'पंचफलपडिक्कंत' त्ति-फलपञ्चकान्निवृत्ता उदुम्बरादीनि च पञ्च पदानि सप्तमभागे वक्ष्यते। पञ्चमीबहुवचनान्तानि प्रतिक्रान्त-शब्दानुस्मरणादिति।' अनिल्लंछिआजीविया- स्त्री. (आजीविका)आजीवयति आ-जीव णिच-ण्वुल। तएहिं' 'त्ति- अवधिर्तकः, 'अणक्कभिन्नेहि' ति- अनस्तितैः 'एए वि जीविकायाम्, वृत्तौ, जीवनार्थे व्यापारे, वाच.। आजीवनमाजीविका / ताव एवं इच्छंति' त्ति-एतेऽपि तावत; विशिष्टयोग्यताविकला इत्यर्थः, निर्वाहे, पञ्चा० 17 विक। आजीविका च सप्तभिरुपायैः स्याद्-वाणिज्येण 'एवं इच्छंति' अमुना प्रकारेण वाञ्छन्ति धर्ममिति गम्यम्' किमंग! पुण' 1 विद्यया२ कृष्या ३शिल्पेन 4 पाशुपल्येन५ सेक्या६ भिक्षया 7 च। तत्र इत्यादि किं पुनर्ये इमे श्रमणोपासका भवन्ति ते नेच्छन्तीति गम्यम: वाणिज्येन वणिजाम्१, विद्यया वैद्यादीनाम् 2, कृष्या कौटुम्बिकादीनाम् इच्छन्त्येवेति विशिष्ट स्तरदेवगुरुप्रवचनसमाश्रितत्वात्तेषाम्। 3, पाशुपाल्येन गोपालादीनाम् 4, शिल्पेन चित्रकारादीनाम् 5, सेक्या भ०८।०५ऊ। सवकानाम्६, भिक्षया भिक्षाचराणाम्।७।(६४श्लाकटा०)। आधा | आजुत्त- त्रि. (आयुक्त) अप्रमत्ते, "अचत्थं जुत्तो आजुत्तो वा" अप्रमत्त आजीवियादोस-पुं० (आजीविकादोष) चतुर्थे उत्पादनादोषे, इत्यर्थः। निचू १ऊ। उत्त०। यदा गृहस्थस्य ज्ञातिं कुलं ज्ञात्वा आत्मीयमपि साधु- स्तमेव आडंबर- पुं. (आडंबर) आडवि / क्षेपे, अरन / हर्षे, दर्प, तूर्यस्वने, ज्ञातिं तदेव कुल स्वकीयं प्रकाश्याऽऽहारं गृह्णाति तदाऽऽजीविका आरम्भे, संरम्भे, अक्षिलोम्नि, घनगजिते, आयोजनेच, मत्वर्थे इनि / दोषश्चतुर्थः / उत्त०२४ अ। आडम्बरिन्। तद्युक्ते, त्रि.। वाचा पटहे, "आडम्बरो धबइयं" (सूत्रआजीवियोपासग-पुं.(आजीविकोपासक) आजीविकागोशालकशिष्या- 153+) / स्था० 7 ठा० ३ऊ। अनु०। यक्षे, "पाणाडंबरे अरुद्दे पाणत्ति स्तेषामुपासक आजीवोपासकः / उत्त. 24 अ गोशालकशिष्यश्रावके, मायगा तेसिं आडम्बरोजक्खो हरिमिक्को वि भणंतीति। आव०४ अ। आ.चू / यक्षायतने, "आडंबरे य'' ||34+II आडम्बरे- आडम्बरआजीविकसमयमधिकृत्य दर्शिता: यक्षायतने, व्य०७ उ. भा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy