SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आगास 110 अमिधानराजेन्द्रः भाग२ आगासत्थिकाय माऽम्बरमित्यादि। अनु। स्था०। (अस्य बहवः पाया 'आगासत्थिकाय' शब्देऽस्मिन्नेव भागे वर्णयिष्यते) / अवगाह-दानलक्षणे सर्वद्रव्याधारमूतेमहाभूतविशेषे च। सूत्र०२ श्रु०१ अाशब्दतन्मात्रादाकाशं सुषिरलक्षणम् / सूत्र.१ श्रु०१२ अ.। "शब्दतन्मात्रादाकाशं गन्धरसरूपस्पर्शवर्जियमुत्पद्यत" इति च सांख्या:। सूत्र०१ श्रु०१२ अ। आकाशमिति पारिभाषिकी संज्ञा एकत्वात्तस्या तच्च-"संख्यापरिमाणपृथक्त्वसंयोग-विभागाशब्दाख्य: षड्भिर्गुणैर्गुणवत् शब्दलिङ्गचे" ति। (वैशेषिका:।) सूत्र.१ श्रु०१अ०१ऊ। (शब्दस्याकाशगुण-त्वनिराकरणम् 'आगाम' शब्दे अस्मिन्नेव भागे गतम्) (आकाशस्य वर्णगन्धादि 'अत्थिकाय' शब्दे प्रथमभागे द्रष्टव्यम्) अनावृते स्थानेचा आकाशमनावृतं स्थानम्। प्रश्न०४ सवं द्वार। छिद्रे, गणितादिप्रसिद्ध सूत्राङ्के च। वाच।। आगासग-त्रि. (आकाशग) आकाशगामिनि, वाच / स्वनामख्याते भूतविशेष, प्रज्ञा०१ पद। आगासगमा-स्त्री०(आकाशगमा) गमनं गम: आकाशेन गमो यस्या: सा आकाशगमा। विद्याविशेषे, आ.म०१ अ। तथा चार्य्यवजस्वामिकथायाम्- "पदानुसारिणा तेन, स्वामिना | प्रस्मृता सती। महापरिज्ञाध्ययना-द्विद्योद्दधे नभोगमा''||१|| आ.क. 1 अ. "तेण भगवया पयाणुसा- रित्तणओ पहुट्ठा महापरिन्नातो अज्जयणातो आगासगामिणी विज्जा उद्धरिया, तीएगमणलद्धिसंपन्नो भयवं ति। उक्तमर्थ सम्यगाधायाऽऽहजेणुद्धरिया विज्जा, आगासगमा महापरिण्णातो। वंदामि अज्जवइरं, अपच्छिमो जो सुयधराणं // 769 / / येनोद्धता विद्या आगासगम' त्ति-गमनंगम: आकाशेन गमो यस्यां सा आकाशगमा महापरिज्ञातो- महापरि- ज्ञानामकादध्य- यनात् तमार्यवज्रम् आरात्- सर्वहयधर्येभ्यो जात:-प्राप्तः सर्वैरूपादेयगुणैरित्यार्यः, सचासौ वज्रश्चेति आर्यवज्रस्तं वन्दे, अपश्चिमो यः श्रुतधराणम् दशपूर्वविदाम्। सांप्रतमन्येभ्योऽधिकृतयाञ्चानिषेधख्यापनाय प्रदान निराचिकीर्षुस्तदनुवादतावत्; इदमाहभणइय आर्हिडिज्जा, जंबुद्दीवं इमाइ विज्जाए। गंतूण माणुसनगं, विज्जाए एस मे विसओ 770 / / भणति च वर्त्तमाननिर्देशप्रयोजनं प्राग्वत्। आहिण्डेत्। पाठान्तरं वा'आभणिंसुय हिंडिज्जा' इति, बभाण, हिण्डेत्- पर्यटेत् जम्बूद्वीपमनया विद्यया, तथा गत्वा च मानुषनगं- मानुषोत्तरपवत: तिष्ठेयमिति वाक्यशेषः, विद्याया एष मे विषयो-गोचरः।। भणइ य धारेयव्वा, नहुदायव्वा इमा मए विज्जा। अप्पद्धिया उमणुया, होहिंति अतो परं अन्ने / 771 / / 'भणति चे' ति पूर्ववत्। धारयितव्या प्रवचनोपकाराय, न पुनर्दातव्या इयं मय विद्या। हुशब्द: पुन:शब्दार्थ:, किमित्यत आह- अल्पद्धय एव, तुशब्द एवकारार्थ:, भविष्यन्त्यत: परमन्ये भविष्यत् कालभाविनः। आ. म.१ अ० आगासगय- त्रि. (आकाशक) प्रकाशके, स०३४ सम०। *आकाशगत-त्रि व्योमवर्तिनि, स०३४ समा औ"आगा-सागएणं चक्केणं आगासगरण छत्तेणं" (सूत्र-१०+) आकाशवर्तिना चक्रेण। औ०। बुद्धातिशेषानधिकृत्येत्याहआगासगयं चक्कं, आगासगयं छत्तं, आगासगयाओ सेयचामराओ। (सूत्र-३४४) आकाशगतं- व्योमवर्ति आकाशग (कं) तं वा; प्रकाशमित्यर्थः; च→ धर्मचक्रमिति षष्ठः // 6 // एवमाकाशगं छत्रम्: छत्रत्रयमित्यर्थः इति सप्तमः // 7 // आकाशकेप्रकाशे श्वेतवरचामरे प्रकीर्णकइत्यष्टमः / / 8 / / स० 34 समा अत्यर्थ तुङ्गे च। स०। आगासगओ कुडभीसहस्सपरिमंडियाभिरामो इंदज्जओ पुरओ गच्छद। (सूत्र-३४+) 'आगासगओ' ति-आकाशगत:- अत्यर्थन्तुङ्गमित्यर्थः। स०३४ सम। आगासगामि-(न) त्रि. (आकाशगामिन) आकाशगे पक्ष्यादौ, आचा। "आगासगामिणो पाणा पाणे किलेसंति' (सूत्र-१७७+) अपरे त्वाकाशगामिन:-पक्षिण इत्येवं सर्वेऽपि प्राणा:-प्राणिनोऽपरानप्राणिन आहाराद्यर्थं मत्सरादिना वाक्लेशयन्ति- उपतापयन्ति। आचा०१ श्रु०६ अ.१ऊ। सम्प्राप्ताकाशगमन-लब्धिषु, चतुर्विधदेवनिकायविद्याधरवायुषु च / "आगासगामि य पुढोसिया जे||१३|| ये केचनाऽऽकाशगामिन:-संप्राप्त-गमनलब्धयश्चतुर्विधदेवनिकायविद्याधरपक्षिवायवः। सूत्र०१ श्रु०१२ अ! आगासस्थिकाय-पुं०(आकाशास्तिकाय) असन्तयश्चेहप्रदेशा-स्तेषां काय:- सङ्घात: "गणकायनिकाए खंधेवग्गेतहेव रासीय" इतिवचनात्, अस्तिकायः; प्रदेशसंघात इत्यर्थः / प्रज्ञा० 1 पद / स०! कर्मः। उत्त० / आकाशं च तदस्तिकायश्चेत्या-काशास्तिकाय: / प्रज्ञा०१ पद / जी। लोकालोकव्याप्य- नन्तप्रदेशात्मकामूर्त्तद्रव्यविशेषे, अनु०। आगासे तस्स देसे य, तप्पएसे य आहिए|६|| आकाशम्- आकाशास्तिकाय; जीवपुद्गलयोरवकाशदाय्याकाशमिति सप्तमो भेदोऽरूप्यजीवस्येति। उत्त० 36 अ॥ (आकाशास्तिकायस्य पर्याया:)आगासत्थिकायस्सणं पुच्छा, गोयमा ! अणेगा अभिवयणा पण्णत्ता,तं जहा-आगासेइ वा आगासत्थिकाएति वा गगणत्ति वा नभेइ वा समेति वा विसमेति वा खहेति वा विहेति वा वीयीत्ति वा विवरेति वा अंबरेति वा अंबरसेति वा छिड्डेति वा जुसिरेति वा मग्गेति वा वि-मुहेति वा अ(हे)हति वा वियद्दे(दे)ति वा आधारेति वावोमेति वा भायणेति वा अंतररिक्खेति वा सामेति वा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy