________________ आगर 99 अमिधानराजेन्द्रः भाग 2 आगाह तत्थन कप्पइ वासो, गुणाऽऽगरा जत्थ नऽत्थि पंच इमे। आयरियउवज्जाए, पवत्तिथरे यगीयत्थे / / 324|| वणिज इव राजाद्यभावे साधोरपि तत्र गच्छे वासोन कल्पते, यत्र इमेवक्ष्यमाणा गुणानामाकरा:- स्थानानि गुणाकरा: पञ्च न सन्ति, केते इत्याह-आचार्य:, उपाध्याय:, प्रवृत्तिः, स्थविरो, गीतार्थश्वा व्य. 1 उ०। आकुळन्ति, संधीभूय कुर्वन्ति व्यवहारमत्र आ-कृ-घ। समूह, श्रेष्ठे च। वाचा अरघट्टादिसमीपस्थे प्रदेशे, अरघट्टादिसमीपे, प्रभूता यत्र तुषा भवन्ति स आकर उच्यते / बृ.५ ऊ। को पुण आगरो भण्णति- जत्थ घरट्टादिसमीवे सुवहं जवभुसुट्ट; सो, आगरो भण्णतिः नि. चू०१ऊ। भिल्लपल्ल्यादौ, यत्राऽलाबूनि भवन्ति। "आगरपल्लीमाई''|३४९४|| आकरो नाम-भिल्लपल्ली, भिल्लकोदंवा तत्र प्रायोऽलाबूनि प्राप्यन्ते। वृ०३ऊ। *आगर- पुं। आगीर्य्यते उदमितुमारभ्यते चन्द्रमा अत्र। आगृ आधारे अप् / अमावास्यायाम,वाचा आगरणिदेस-पु. (आकरनिवेश) आकरस्थाने, "आगररनि-वेसेसु" (सूत्र-३५४)। प्रज्ञा०१पद। आगरणी- स्त्री. (आकरणी) लोहकराम्बरीषायाम्, स्था० 8 ठा०३ऊ। आगरपल्ली- स्त्री. (आकरपल्ली)। स्वर्णाद्युत्पत्तिस्थानस्थिते | वृक्षवंशादिगहनाश्रिते प्रान्तजनस्थाने, उत्त। 'निगमे य आगरे पल्ली||१६+|| आकर:- स्वर्णाद्युत्पत्तिस्थानं तस्मिन् आकारे। पल्ली वृक्षवंशादिगहनाश्रिता प्रान्तजनस्थानम्। तस्यां पल्ल्याम्, उत्त०३० अ०। आगरमुत्ति- स्त्री. (आकरमुक्ति) चिक्कणिकायाम, सा च नो कर्मद्रव्यलोभः। आव 1 अाआ०म०। अण्णे भणंतिणो कम्मे आकरमोत्ती एवमादि आकरमोत्ति चिक्कणिकेत। आ.चू.१ अ॥ (एतद्वक्तव्यता'लोभ' शब्दे षष्ठभागे वक्ष्यते)। आमरि(न)- त्रि. (आकरिन्) आकर:- उत्पत्तिस्थान प्राशस्त्येनाऽस्त्यस्येति इनि स्त्रियां डीप। प्रशस्ताकरजाते, "दधतमाकरिभिः करिभि: क्षतैः" किराला वाच.1 आकरवति, प्रश्न. 2 आश्र द्वार। आगरिस- पुं. (आकर्ष) आकर्षणमाकर्ष: आ-कृष्घञ्।"श-र्ष- तप्तवजे वा'|२|१०|| इति हैमप्राकृतसूत्रेणेकार:। प्रा०। उदाने, आकर्षो नाम कर्मपुद्गलोपादानमिति। सका आकर्षो नाम-तथाविधेन प्रयत्नेन कर्मपुद्गलोपादानम् / प्रज्ञा०६ पद 7 द्वारे। (आयुष्कर्माकर्षा: 'आउबंध' शब्देऽस्मिन्नेव भागे गताः) ग्रहणे, आ.म.१०। विशे। प्रथमतया ग्रहणे, मुक्तस्य ग्रहणे च। आ०म०१ अा विशे। ग्रहणमोचनयोः, आकर्षणमाकर्षः। ग्रहणमोचनमित्यर्थः। आ. चू. 1 अ / स च द्विविध:-एकभविको, नानाभविक श्चेति। प्रव० 122 द्वार / आ. चू। विशे। अनु०। / आ०म०। (सामायिकस्याकर्षाः 'सामाइय' शब्दे सप्तमभागे वक्ष्यते) प्राप्तौ, भ। पुलागस्स णं भंते ! एगभवग्गहणिया केवइया आगरिसा पण्णत्ता, जहण्णेणं एक्को, उक्कोसेणं तिणि / (सूत्र-७७८) आकर्षणमाकर्ष:- चारित्रस्य प्राप्तिरिति / भ. 25 श०६ उ / (वकुसाऽऽदीनामाकर्षा: 'णिग्गंथ' शब्दे चतुर्थभागे 2042 पृष्ठे वक्ष्यते) आगरिसग- पुं. (आकर्षक) आकर्षति सन्निकृष्टस्थं लौहम् आ- कृष्ण्वुल। (चुम्बक) इतिख्याते अयस्कान्ते, आकर्षणकर्त्तरि, त्रि.। आकर्षे नियुक्तः आकर्षादि, कन्। आकर्षनियुक्ते, "आकष: निकषोपल'' इति रेफरहित: पाठो युक्त: सिकौळा वाचला आ०म०१ अ। आगरिसण-त्रि. (आकर्षण) आ-कृष्ल्युट्। अन्यत्र स्थितस्य वस्तुनः बलेन अन्यत्र नयने, 'योषिदाकर्षणे चैत्र- विनियोग: प्रकीर्तितः।" आकृप्यते अनेन करणे ल्युट्। आकर्षणसाधने तन्त्रोक्तेषट्कर्मान्तर्गत विधानभेदे च / वाच / आकृष्यत-इति आकर्षणम्। द्रविणे, आकृष्यत इति आगरिसणं तं च दविणं। निचू 2 उा प्रेरणे, आकडणमाकरिसणं अप्पणो तेणा आघट्टणमागसण उदगगतेन प्रेरणमिति। ति, चू०१८ उछ। आगलण-न. (आकलन) अध्यवसाये, 'धणुबलं वा आगलंति' (सूत्र१४३४) 'आगलंति' त्ति-आकलयन्ति- जेष्याम इत्यध्ययस्यन्तीति। भ०३श०२ उ. आगलिय-त्रि (आगलित) निवारिते, ज्ञा.१ श्रु०९अ०। आगल्ल- त्रि. (आगल्ल) ग्लाने, "तेण एस आगल्लो" ||4364 / / तेनाऽयमागल्लो-ग्लान: संजात:। बृ. 4 उ। आगाढ- त्रि. (आगाढ) अत्यन्तदुर्भदे, व्य। "आगाढपण्हेसु य संथवेसु॥२६९+|| आगाढप्रश्नेषु चाऽत्यन्तदुर्भेदप्रश्नेषु परिचयेसु सत्स्विति। व्य०१ऊ। कर्कशे, बृ। "आगाढे अहिगरणे" ||5734 / / आगाढे-कर्कशेऽधिकरणे उत्पन्ने। बृ.१३०३प्रकला कारणे, निचू.६ ऊ। अद्धाणविवित्ताणं, आगाढं सेसऽणागाढंदा अद्धाणे विवित्ताणं आगाढकारणं। सेसं अद्धाणं तंमि उवगरणा-भावे आगाढंण भण्णइ। निचू.५ऊ। आगाढेहिं वा कारणेहिं बोलेंति। निचू० २ऊ।"आगाढकारणेहिं"||३५०+|| आगाढै:- कुलादिभि: कारणैः। वृक्ष 1302 प्रकला आगाढं- प्रत्यनीक-स्तेनादिरूपं यत्कारणम्। वृ०१ऊ३ प्रक०। अशिवादिकेकारणे,बृ. असिवे ओमोदरिए, रायहुढे भए अ आगाढे। गेलन उत्तिमढे, णाणे तह दंसणचरित्ते।।९१८।। आगाढशब्द: प्रत्येकमभिसंबध्यते, आगाढे-अशिवे, अवमौदर्ये, राज्यद्विष्टे, बोधिकस्तेनादिभये च यथा आगाढं नाम शैक्षसागारिकादिमन्यतमकारणं तदा ग्लान उत्तमार्थप्रतिपन्नो वा कृचिद्देशान्तरे श्रुत: अपान्तरालेच तत्र छिन्नः पन्था अतस्तत्परिचरणार्थ गन्तव्यम्, उत्तमार्थ वा प्रतिपित्सुः संविग्नगीतार्थसमीपछिन्नेनापि पथा गच्छति /