SearchBrowseAboutContactDonate
Page Preview
Page 1201
Loading...
Download File
Download File
Page Text
________________ उसुयार 1193 - अभिधानराजेन्द्रः - भाग 2 उस्सकइत्त नोपदेष्टुमाह गृध्रेण उपमा येषान्ते गृध्रोपमास्तानुक्तन्यायेन तुः समु-चये साधुदर्शनात् कुमारकयोः कुमारवचनात्तत्पित्रोस्तदवलोक-नार भिन्नक्रमश्च योक्ष्यते ज्ञात्वाऽवबुध्य णमिति प्राग्वत् कान् प्रक्र- कमलादेव्यास्ततोऽपि च राज्ञ इति परम्परयैव धर्मप्राप्तिर्जमाद्विषयामिषवतो लोकान् कामांश्च विषयांश्च संसारवर्द्धनात् , न्ममृत्युभयेभ्यः उक्तरूपेभ्य एवोद्विग्नानि प्रस्तानीति जन्ममृत्युभसंसारवृद्धिहेतून ज्ञात्वेति संबन्धः / अथवा कामयन्त इति कामा इति योद्विग्नानि दुःखस्यासातस्यान्तः पर्यन्तस्तद्गयेषकाणि तदन्वेषकाणि व्यत्पत्त्या कामयोगाद्वात्यन्तगृद्धिख्यापनार्थं कामा विषयिण एवोक्ता सापेक्षस्यापि समासो यथा देवदत्तस्य गुरुकुलमिति / पुनअतस्तान गृध्रोपमान् संसारवर्द्धकांश्च ज्ञात्वा किमित्याह (उरओ व्व स्तद्वक्तव्यतामेवाह / शासने दर्शने विगतमोहानामर्हतामन्यजन्मनि सुवन्नपासेवत्ति) इवशब्दस्य भिन्नक्रमत्वादापत्वाचोरग इव भुज्ग इव भावनयाऽभ्यास रूपया भावितानि वासितानि भावनाभावितानि। यद्वा सौपर्णेयपावें गरुडसमीपे शङ्कमानो भयत्रस्तमिति स्तोकं मन्दयत्नयेति भाविता भावना यैस्तानि भावितभावनानि पूर्वोत्तरनिपातयावत्। चरेः क्रियासु प्रवत्तश्च / अस्यायमाशयो यथा सौपर्णेयोपमै षियन स्यातन्त्रत्वादत एवाचिरेणैव स्वल्पे व कालेन दुःखस्यान्तं मोक्षवाध्यते तथा संयममासेवस्वा ततश्च किमित्याह (नागोव्व) अः स्पष्टः भुपगतानि प्राप्तानि / सर्वत्र च प्राकृतत्वात् पुल्लिङ्गनिर्देशः / मन्दमआशयश्चायं यथा नागो बन्धनं वरत्राण्डकादि छित्वा द्विधा विहायात्मनो तिस्मरणायाध्ययनार्थमुपसंहर्तुमाह / राजेषुकारः सह देव्या कमवसतिं विन्ध्याटवीं बजत्येवं भवानपि कर्मबन्धनमुपहत्यात्मनो वसतिं लावत्या ब्राह्मणश्च पुरोहितो भृगुनामा ब्राह्मणी तत्पत्नी यौ च दारको कर्मविगतः सुद्धो यत्रात्मावतिष्ठते साच मुक्तिरेव तां व्रजेरेतेन दो-क्षायाः तत्पुत्रौ चेति पूर्ववत् सर्वाणि तानि परिनिर्वृतानि कग्न्युिपशमतः प्रसङ्गतः फलमुक्तम् / एवं चोपदिश्य निगमयितुमाह / एतद यन्मयोक्तं शीतीभूतानि मुक्तिं गतानीति यावत् सूत्रत्रयार्थः / इति परिसमाप्तौ पथ्यं हितं महाराज ! प्रशस्यभूपते ! इषुकारनामन् ! एतच्चन मया ब्रवीमीति पूर्ववत्। उक्तोऽनुगमः। उत्त०१४ अ०। स्वनामख्याते नगरभेदे, स्वमनीषिकयैवोच्यते किंत्वित्येतन्मया श्रुतमवधारितं साधुसकाशादिति "उसुगारे णयरे उसभदत्ते गाहावई' विण०१ श्रु०१ अ०। गम्यते इति सूत्राष्टकार्थः / एवं च तद्वचनमाकर्ण्य प्रतिबुद्धो नूपस्ततश्व उसुयारपटवय पुं०(इषुकारपद्धत) धातकीखण्डविभागकारिणि पर्वते, यत्तौ द्वावपि चक्रतुस्तदाह। चइत्ता विउलं रहें, कामभोगे हि दुचहे। "दो उसुगारपव्वया'' इषुकारौ दक्षिणोत्तरयोर्दिशोर्धातकी खण्डविभागकारिणाविति। स्था०२ ठा०३ उ०।" समयक्खेत्ते चत्तारि निव्विसया निरामिसा, निण्णेहा निप्परिग्गहा।। 46 // सम्मं धम्म वियाणित्ता, चिचा कामगुणे वरे। उसुकारा" इषुकारा घातकीखण्डपुष्कराद्धयोः पूर्वोत्तरविभागकारिणतवं पगिलहक्खायं, घोरं घोरपरक्षमे / / 50 // श्चत्वारः, स० / स्था०। त्यक्त्वाऽपहाय विपुलं विस्तीर्ण राष्ट्र मण्डलं पाठान्तरतो राज्यं वा उसुयारिज न०(इषुकारीय)" उसुयार णाम गोय, वेदंतो भावओ य कामभोगांश्चोक्तरूपान् दुस्त्यजान दुष्परिहारान्निर्विषयौ शब्दा उसुयारो। तत्तो समुट्टियमिणं, उसुयारिजंति अज्झयणं " यदिषुकारात् दिविषयविरहितायत एव निरामिषौ / यद्वा विषयो देशस्तद्विरहितौ समुत्थितं तत्तस्मै प्रायोहितमेव भवतीति इषुकाराय हितराष्ट्रपरित्यागतः कामभोगत्यागतश्च निरामिषायभिष्वङ्गहेतुविर-हितौ मिषुकारीयमुच्यते / प्राधान्याच राज्ञो निर्देशोऽन्यथा षड्भ्योऽप्ये - कुतः पुनरेवंविधौ यतो निःस्नेहो निष्प्रतिबन्धौ निष्परिग्रहो तत्समुत्थानं तुल्यमेवेति। चतुर्दशे उत्तराध्ययने, उत्त०१४ अ०स०। क्वचिदविद्यमानस्वीकारौ सम्यगविपरीतं धर्म श्रुतचारित्रात्मकं विज्ञाय | *उसुपालन०(देशी०) उदूखले," उसुयालंसि वा कामजलंसिवा" विशेषतो ऽवबुध्य (चिंचत्ति) त्यक्त्वा कामगुणान् शब्दादीन् वरान् | आचा०२ श्रु०॥ प्रधानान् पूर्वविशेषणैर्गतार्थत्वेऽपि पुनरभिधानमतिशयव्यापकं / उसुलक्खकिरिओवम त्रि०(इषुलक्ष्यक्रियोपम) शरशव्यक्रियासदृशे, तपोऽनशनादि प्रगृह्याभ्युपगम्य यथाख्यातं येन प्रकारेण तीर्थकरादिभिः | " श्रुतः समाधिरव्यक्त, इषुलक्ष्यक्रियोपमः " / द्वा० 21 द्वा०। कथितं घोरमत्यन्तदुरनुचरं घोरः कर्मवरिणः प्रति रौद्रः पराक्रमो उसूलगपुं०(उमूलक) खातिकायां परवलपातार्थमुपरिच्छादित-गर्तायाम् धर्मानुष्ठानविषयसामर्थ्यात्मको यथोस्तौ / तथा देवीनृपौ तथैव " उसूलगसयग्धीओ" उत्त०६ अ०। कृतवन्ताविति शेष इति सूत्रद्वयार्थः / / उस्स(ण) त्रि० [(ऊ)स्मिन् ] उष् आधारे मनिन् वा हस्वः / शषोः संप्रति समस्तोपसंहारमाह। संयोगे सोऽग्रीष्मे 8 / 1 / 84 / इति षस्थाने सकारो मागध्याम्। एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा। ग्रीष्मर्ती, प्रा०। जम्ममचुभयोव्विग्गा, दुक्खस्संतगवेसिणो // 51 // उस्स पुं०(अवश्याय) स्नेहे," अप्पहरिएसु अप्पुरसेसु" बृ० 4 उ० / सासणे विगयमोहाणं, पुव्वभावणभाविया। नि० चू० अचिरेणेव कालेन, दुक्खस्संतमुवागया।॥५२॥ राया सह देवीए, माहणो व पुरोहिओ। *उम्र पुं० / वसन्ति रसा अत्र-वस् रनिपातनान्न षत्वम् / किरणे, माहणी दारगा चेव, सय्वे ते परिनिव्वुडे त्ति वेमि / / 53 // सूर्यकिरणानां बहुलाकर्षकत्वेन रसवत्त्वात्तथात्वम् / वृषे, सुरभ्याम, लतायाम् पृथिव्याम् , स्त्री० / वाच०। एवममुना प्रकारेण तान्यनन्तरमुक्तरूपाणि षडपि क्रमशोऽभिहितपरिपाट्या बुद्धान्यवगततत्वानि सर्वाण्यशेषाणि धर्मपरायणानि उस्संकलिय त्रि०(उत्संकलित) निसृष्ट, आचा० 2 श्रु० / धम्मकनिष्ठानि पठ्यते च (धम्मपरंपरात्ति) परम्परया धो येषां तानि उस्सकइत्ता अव्य०(उत्ष्वष्क्य) उत्सृत्येत्यर्थे, लब्धावसरतयोपरम्पराधर्माणि प्राकृतत्वाच परंपराशब्दस्य परनिपातस्तथाहि | त्सुकीभूयेति यावत् / स्था० 6 ठा०।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy