________________ उसम 1165 - अभिधानराजेन्द्रः - भाग 2 उसभ धायइसंडे दीवे नंदिग्गामे कम्मदोसेण पंगुलिया जाया / समरिया ललियंगतो देवो जातो अहं पुणतंसदेवगिजाहे जाहे सुमरामिताहेताहे नियजाती ततो तीए आगमकुसलाए तव मग्गणहेतुं नियचरियं लहियं / लंतगं कप्पं नेमि सो सागरोवमस्स सत्तनवभागे देवसुहं भोत्तूण चुत्तो मम धायइसंडे गयाए पडो समप्पिउ कहिओ नियवुत्तंतो ततो मए तीसे तत्थ नो उववन्नो। तं पिललियंगयं एस मे पुत्तो जत्थ तिलमिएएण कमेण अणुकंपाए तव परिणग्गणं कयंनता पुत्त ! एहि नेमिधायइसंड संतोसेहि गया सत्तरसलिलयंगतो सो अट्ठारसमो एसो वि मे पुत्तसिणेहेण बहुसो नियदसणेणं पंगुलियं एवं भणिए उवहसितो मित्तेहिं गम्मउत्तो सिजउत्तो लंतगंकप्पं नीतोतंजाणामि सिरिमईए भत्ता ललियंगतो जातो वइरजंघो पंगुलिया। ततो सो अहो गीवं काउण अवक्रतो मुहुत्तमेत्तेण लोहम्गलाओ त्ति आणत्तो कंचुकी सद्दावेह वइरजंघं सद्दावितो आगतो दिट्टो मया धणो नाम कुमागेलंघणपवणादिसु अतीव समत्थोत्ति संजायवइरजंवोत्ति परितोसवियसियच्छीए अच्छेरयभूतोपणतो राइणो भणितोराइणा पुत्त ! वीयाभिहाणो आगतोपडं दखूण भणइ। केणेयं लिहियं चित्तं मया भणियं / वइरजंघ पुव्वभवसयंपभंसिरिमई ति अवलोइया तेण अहं कलहंसेणेव किं निमित्त पुच्छसि सो भणइ मम एवं चरियं अहं ललियंगतो नामासि कमलिणी विहिणापाणिग्गहितो दिण्णं तारण विपुलं धणं परिवारिगा तो सयंपभा मे देवी असंसयंतीएलहियं जइ वा अन्नेणं वितीए उवएसेणंति य विसज्जियाणि अम्हेगयाणि लोहगलं भुंजामो निरुवसम्णं भोगे। वइरसेणो तक्केमि ततो मए पुच्छितो जक् ते चरियं साहसु को एस संनिवेसो / सो वि राया लोगंतियदेवपडिबोहितो संवच्छरियं दाणं दाऊण भणइ नंदिग्गमो एसो पव्वतो अंबरतिलको जुगंधरा आयरिया एसा पोक्खलपालस्स नियपुत्तस्स रज्जं दाऊण नियगसुएहि नरवईहिं सहितो खमणकिलंता निन्नामिया महव्वलो राया सयंबुद्धसंभिन्नसोएहि सह पव्वइतो। उप्पण्णकेवलणाणो धम्मं दिसइ / मम वि कालेण पुत्तो जातो लिहितो एस ईसाणो कप्पो सिरिप्पभं विमाणं एवं सव्वं सपव्वयं कहियं / सो सुहेण वडितो कयाइ पोक्खलपालस्स केइ सामंता विसंवइया। ततो ततो भए भणितो जा एसा सिरिमती कुमारी तो तपिउछाए दुहिया सा तेण अम्हं पेसियंएउवइरजंघो सिरिमईयअम्हे पुत्तं नगरेठवेऊणं विउलेण सयंपभा तेण रण्णो निवेएमिजेण साते भवइ। एवं सोऊण सो समणसो खंधावारेण पत्थिया सरवणस्स मज्झेणं जाणजणेण पंथो पडिसिद्धो। गतो अहं कयक्झा आगया ता गच्छामि पुत्ति ! रण्णो निवेएमि जेण ते पि जहा दिट्टिविसो सरवणे सप्पो चिट्ठइ तो न जाइतेण पहेण गंतुं ति। ततो सयं कामो भवइ। गया रायसमीवं सद्दाविया अहं रण्णा माउसाहिया गया तं सरवणं परिहरंता कमेण पत्ता पंडरिगिणिं सुहं च तेहिं वइरजंधागमणे रायसमीवं रायाए कहितो व सुमइ !जो सिरिमइए ललियंगतो देवो आसि ततो ते संकिया सेवामागया अम्हे वि पोक्खलपालेण रण्णा पूइऊण तं जहा अहं जाणं न तहा सिरिमई अत्थि। अवरविदेहे सलिलावइविजए विसजिया पत्थिया सनगरं / भणइ य जणो सरवणुजाणमज्झेण गंतव्य वीयसोगा नाम नगरी जियसत्तू राया तस्स मणोहरी केकई दुवे देवीओ। जतो तत्थ ठियस्स साहुणो केवलनाणमुप्पन्नं / ततो देवाओं वइया तासिं जहक्कम अयलो विभीसणो य पुत्ता बलदेववासुदेवा पिउंमि उवरते देवुञ्जोएण पडिहयं विसं सप्पो निव्विसो जातो। ततो अम्हे कमेण पत्ता विजयद्धं भुजति / मणोहरी बलदेवमाया कम्मि काले पुत्तमापुच्छति सरवणं तत्थ आवासिया दिट्ठा नियभायरोमएसागरसेणमुणिसेणा सगणा अयल ! अणुभूया मे भत्तुणो सिरी पुण्णसिरी य संपइ पव्वयामि करेमि वंदिया भत्तिबहुमाणेणं पलिाभिया असणपाणखाइमसाइमेण।ततो अम्हे परलोगहियं विसजेहि मंतिसो नेहेण न विसज्जेइ निव्वंधे कए भणइ अम्मो ते गुणे अणुमोयंता कया अम्हे वि निस्संगा सामन्ने विहरिस्सामो / जइ ते निच्छतो ता देवलोगं गया मं बसणपडियं पडिबोहिज्जासि तीए रागमग्गमोत्तिण्णा पत्ता कमेण सनगरं पुत्तेण अम्हं विहरकाले भिच्चवग्गो पडिवनं पव्वइया / परमधिइबलेण अहीयाणि एक्कारस अंगाणि दाणमाणे हिं रंजितो दासघरे वि स धूमो पउंजितो अम्हे वि वरिसकोडी तवमणुचरिऊण अपडिवडियवेरग्गा समाहीए कालगयालंतगे विसज्जियपरियणा वासहरं रयणीए पविट्ठा / धूमधूसियधातू कालगया कप्पे देवो जातो ताव मंजाण वलदेववासुदेवाय बहुकालं समुदिता भोगे इहागया उत्तरकुराए त्ति। तं जाणामि अज्ज ! जा निन्नामिगा सा सयपभा भुजंति। कयाइ निग्गइ अणुजत्तं आसेहिं अवहिया अडविं पविसिया दूरं जा सिरिभई सा अह। जो सो महावलो राया सो य ललियंगतो देवो जो गंतूण आसविवन्ना विभीसणो कालगतो अयलो नेहेण न जाणइ ! यवइ रजंघो राया ते तुब्भे एवं जीवं से नामंगहियं सा अहं सयंपभा ततो परिस्समेण मुच्छितोएसो नेमिसीयलाणि बलगहणानि अहं च सामिणो भणियं / अज्जे देवुज्जोएण जाइंसंभरिऊण मए एवं चिंतियं देवभवे लतगकप्पगतो पुत्तसिणेहेण संगरं सुमरिऊण खणेणागतो विभीसणरूवं वड्वामि ततो सयंपभा आभट्टा तं सचमेयं कहियंति परितुट्ठमाणसाणि विउव्विऊण अयलो भणितो भाय! अहं विजाहरेहिं समंजुज्झिउंगतो ते पुटवभवसुमरणपञ्जलियसिणेहाणि तिण्णि पलिओवमाई जीविऊणं मए पासहिया तुज्झे पुण अंतरं जाणिऊणं केण वि मम रूवेण मोहिया। कालगयाणि सोहम्मे कप्पे देवा जाया / तत्थ विवराणापीति आसि ताछड्डुहिएयं कलेवरं सक्कारेसुअम्गिणा ततो सक्कारेऊण सनगरमागया। पलितोवमट्ठिई पालेऊण चुया वुच्छावइविजए पहंकराए नगरीए सामी पूइजमाणा जणेण सगिहं पविट्ठा एक्कासणनिसण्णा विया ततो मया सुविहिविज्जणपुत्तो केसवो नाम जातो / अहं पुण सेविसुतो तत्थ मणोहरीरूवं दंसियं संभंतो अयलो भणइ अम्मो! तुब्भेत्थ कतो त्ति ततो विणेअधिगो सिणेहो तत्थेव नगरे रायसुता मंतिसुतो सेद्विसुतो मए पव्वयाकालो संगरोय कहितो विभीसणमरणं च। अहं लंतगातो इह सत्थवाहसुतो य तेहिं विसयमती जाया कयाइ साहू महप्पा किमिकुठे। गतो तं च पडिबोहणनिमित्तं अणिचं मणुयरिद्धि जाणिऊण करेहि गहितोपडियरिओएयंजहापुव्वंजावसमहीएकालगयाअचुएकप्पेइंदसमाणा परलोगहियं / एवं वोत्तूण गतोअहं सगं कप्पं / अयलो वि देवा जाया ततो विइक्खए दुइत्ता केसवो वइरसेणस्स राण्णो मंगलावई। पुत्तसंकामियरज्जसिरी निविण्णकामभोगो पव्वइतो तवमणुचरिऊण | देवीए धारिणी वीसनामाप पुत्तो जातो वइरनामो रायसुयाई कमणे क