SearchBrowseAboutContactDonate
Page Preview
Page 1155
Loading...
Download File
Download File
Page Text
________________ उसभ 1147- अभिधानराजेन्द्रः - भाग 2 उसभ - (3) तत्र प्रथमद्वारावयवार्थाभिधित्सयाजन्म तन्महोत्सव चाह। चित्तबहुलहमीए, जाओ उसभो असाढनक्खत्ते। जम्मणमहो असय्वो, नेयवो जाव घोसण्णं / / गमनिका। चैत्रस्य बहुलाष्टम्यां जात ऋषभः आषाढनक्षत्रे जन्म-महश्च सर्वो नेतव्यो यावद्घोसणमिति गाथार्थः। भावार्थः कथातो ज्ञेयः सा चेयम् / क्रमात्पूर्णेष्वथाहःसु, चैत्रे कृष्णाष्टमीतिथौ। निशीथे सुषुवे सूनुं, देवीयुगलधर्मिणम्।।१।। अचेतना अपि दिश-स्तदानीं मुदिता इव। प्रसेदुः किं पुनर्वच्मि, लोकानां चेतनावताम् / / 2 / / वायवोऽपि सुखस्पर्शा, मन्दं मन्दंववुस्तदा। क्वाप्यदीक्षितमीदृक्षं, प्रेक्षमाणा इव प्रभुम् // 3|| उद्योतस्त्रिजगत्यासी-दध्वान दिवि दुन्दुभिः। नारका अप्यमोदन्त, भूरप्युच्छासमासदत्॥४॥ "गयदन्तसेलहिट्ठा, अट्ठ अहो लोगवासिणीदेवी। नन्दणवणकूडेसुं, अट्ठय तह उड्डलोगाओ" ||1|| दिक्कुमार्योऽष्टाधोलोक-वासिन्यः कम्पितासनाः। अर्हज्जन्मावधेत्विा -ऽभ्येयुस्तत्सूतिवेश्मनि॥५॥ भोगङ्करा भोगवती, सुभोगा भोगमालिनी। सुवत्सा वत्समित्राच, पुष्पमाला त्वनन्दिता |6|| नत्या प्रभुंतदम्बाञ्चे-शाने सूतिगृहं व्यधुः। संवर्तेनाशोधयक्ष्मा-मायोजनमितो गृहात्॥७॥ मेधंकरा मेघवती, सुमेघा मेघमालिनी। तोयधारा विचित्रा च, वारिषेणा बलाहिका |8|| अष्टोज़लोकादेत्यैता, नत्वार्हन्तं समातृकम्। तत्र गन्धाम्बुपुष्पौध-वर्ष हर्षाद्वितेनिरे॥६॥ अथ नन्दोत्तरानन्दे, आनन्दा नन्दिवर्द्धने। विजया वैजयन्ती च, जयन्ती चापराजिता // 10 // अष्टावभ्येत्य पौरस्त्य-रुचकानेरयादिमाः। जिनं जिनाम्बान्नत्वाऽस्थुः, प्राच्यां दर्पणपाणयः / / 11 / / समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा। लक्ष्मीवती शेषवती, चित्रगुप्ता वसुंधरा // 12 // अपाच्यरुचकाद्रेश्चा-ष्टैत्य देवं समातृकम्। प्रणम्य दक्षिणेनैता-स्तस्थुर्भृङ्गारपाणयः॥१३|| इलादेवी सुरादेवी, पृथिवी पद्मवत्यपि। एकनासा नवमिका, भद्रा सीतेति नामतः॥१४॥ प्रत्यगुचुकशैलाद-दैत्य व्यञ्जनपाणयः। स्वामिनं मरुदेवीञ्च, नत्वाऽस्थुः पश्चिमेन तु॥१५॥ अलम्बुषा मितकेशी, पुण्डरीका च वारुणी। हासा सर्वप्रभा श्री_-रष्टोदगुचकाद्रितः॥१६|| तत्रागत्य जिनं जैनी, जननीं चात्तचामराः। प्रणिपत्योत्तरेणासा-चक्रिरे मोदमेदुराः // 17 // शतेरा चित्रकनका, चित्रा सौत्रामणी तथा। दीपहस्ता विदिक्षेत्या-स्थुर्विदिगुचकाद्रितः॥१८|| रुचकद्वीपतोऽप्येयु-श्वतस्रो दिकुमारिकाः। रूपा रूपासिका चापि, सुरूपा रूपकावती॥१६।। प्रकल्प्य भगवन्नालं, चतुरङ्गुलनिर्जितम्। खनित्वा विवरं तत्र, नालन्निक्षिप्य तं ततः // 20 // वैडूर्यरत्नैरापूर्य, वबन्धुर्हरितालयाः। पीठं तस्योपरितले, ततोऽर्हज्जन्मगेहतः।।२१।। पूर्वस्याञ्च दक्षिणस्या-मुत्तरस्यां विचक्रिरे। ताभिश्च त्रीणि कदली-गृहाणि स्वर्विमानवत्।।२२।। प्रत्येकमेषां मध्ये च, सिंहासनविभूषितम्। विचक्रिरे चतुःशालं, स्वर्णरत्नमणीमयम् / / 23 / / ता दक्षिणचतुःशाले, जिनं न्यस्य कराञ्जलौ। निन्युस्तन्मातरञ्चाप्त-चेटीवहत्तबाहवः // 24 // सिंहासने निवेश्योभा-वभ्यान H सुगन्धिना। ता लक्षपाकतेलेन, जरत्संवाहिका इव // 25 // आमन्दानन्दनिस्यन्द-प्रमोदितदृशो भृशम्। उभावुद्वर्तयामासु--दिव्येनोद्वर्त्तनेन ताः।।२६।। नीत्वा लाः प्राक् चतुःशाले, न्यस्य सिंहासने च तौ। स्नपयामासुरम्भोभिः, स्वमनोभिरिवामलैः / / 27 / / गन्धकाषायवासोभि-स्तदङ्गान्यमृजन्नथ। गोशीर्षचन्दनरसै-श्वर्चयामासुराश्रुताः।।२८|| ताभ्यामामोचयामासु-देवदूष्येच वाससी। विधुदुद्योतसध्यञ्चि, ताश्चित्राभरणानि च / / 26 / / अथोत्तरचतुःशाले, नीत्वा सिंहासनोपरि। न्यषीदयन् भगवन्तं, भगवन्मातरञ्च ताः॥३०॥ गोशीर्षचन्दनैधांसि, द्राक् क्षुद्रहिमवगिरेः। ताः समानययामासु-रमरैराभियोगिकैः // 31 // उत्पाधारणिदारुभ्यां, वह्निमहायतास्ततः। होमं वितेनुर्गोशीर्ष-चन्दनैरेधसात्कृतैः॥३२॥ रक्षापोट्टलिका बद्धा, तयोरथ जिनान्तिके। पर्वतायुर्भवत्युक्त्वा, स्फालयन्नश्मगोलको / / 33 / / सूतिकाभयने तस्मिन, मरुदेर्वी विभुं च ताः। शय्यागतौ विधायाऽस्थु-यन्त्यो मङ्गलान्यथ // 34 // आ०क० संग्रहमाह। तेणं कालेणं तेणं समएणं उसमेणं अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे होत्था॥२०४॥ तं उत्तरासादाहिंचुए चइत्ता गब्भवकंते जाव अभीइणा परिनिव्वुए // 205 / / तेर्ण कालेणं तेणं समएणं उसमेणं अरहा कोसलिए जे से गिह्माणं चउत्थे मासे सत्तमे पक्खे आसाढबहुल तस्स णं आसाढबहुलस्स चउत्थीपक्खेणं सव्वट्ठसिद्धाओ महाविमाणाओ तित्तीसं सागरोवमद्वितीयाओ अणंतरं चइत्ता इहेव जम्बुद्दीवे दीवे भारहे वासे इक्खागभूमिएनाभिकुलगरस्समरुदेवाए भारियाए। पुव्वरत्तावरत्तकालसमयंसि आहारवक्कंतिए जाव गन्मए वकंते // 206|| उसमेणं अरहा कोसलिएतिनाणोवमएया वि होत्था चएस्सामि त्ति जाणइ जाव सुविणे पासइतं / गय सहगाहा "सव्वं तहेव नवरं, पढमं उसभमुहेणं अइंतं / पासइ सेसाउगयं, नाभिकुलगरस्स साहेई" सुविणपाढगा नत्थि नाभिकुलगरो सयमेव वागरेइ॥२०७॥ तेणं कालेणं तेणं समयेणं उसमेणं अरहा कोसलिएजे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं नवण्हं मासाणं
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy