SearchBrowseAboutContactDonate
Page Preview
Page 1149
Loading...
Download File
Download File
Page Text
________________ उव्वेग 1141 - अभिधानराजेन्द्रः - भाग 2 उसम तिहिं ठाणेहिं देवे उव्वेगमागच्छेज्जा तंजहा अहो णं मए इमाओ | गकारिणि, "असुईए उव्वेयणित्ताए भीमाए गब्भवसहीए वसियव्वं एयारूवाओ दिव्वाओ देवड्डीओ दिव्वाओ देवजुईओ दिव्वाओ भविस्सइ'" स्था०३ ठा० देवाणुभावाओ पत्ताओ लद्धाओ अभिसमणागयाओ चवियध्वं | उव्वेल्ल धा०(उद्वेष्ट) भ्वा० सक०आत्म०। वो दः।।४।२२३। उदः भविस्सइ 1 अहो णं मए माउओय पिउसुकं तं तदुभयसिद्धं / परस्य वेष्टरन्त्यस्य वाल्लः उव्वेल्लइ उव्वेढइ उद्वेष्टते। प्रा०। तप्पढमयाए आहारो आहारेयव्वो भविस्सइ 2 अहो णं मए उद्वेल्लिय त्रि०(उद्वेष्टित) उत्सारिते, "उव्वेल्लिए मुज्झमयस्स तो कलमलजंवालाए असुईए उव्वेयणित्ताए भीमाए गब्भवसहीए _साहाहिं" वृ०३ उ०|| वसियव्वं भविस्सइ॥३॥ उव्वेवपुं०(उद्वेग) उद् विज्-घञ्-कुत्वम्। उद्विजः 8 / 4 / 227 / इति (उव्वेगंति) उद्वेगंशोक मयेतश्चयवनीयं भविष्यतीत्येकं तथा मातुरोज __ अन्त्यस्य वा वः। चित्तव्याकुलत्वे, प्रा०) आर्तवं पितुः शुक्रं तत्तथाविधं किमपि विलीनानामति-विलीनं उसकण न०(अवष्वष्कण) ज्वालने, "णपणं जलणं जालणं उसकणंति तयोरोजःशुक्रयोरुभयं द्वयं तदुभयं तच्च तत् संसृष्ट संश्लिष्टं वा चेति एगट्ठा" नि०चू० 1 उ०| "जलमाणिधयाणं उकदृणा भण्णति'' परस्परमेकीभूतमित्यर्थः। तदुभयसंसृष्टं तदुभयसंश्लिष्ट वा एवलक्षणोय नि०चू०१उ०॥ आहारस्तस्य गर्भवासकालस्य प्रथमता तत्प्रथमता तस्यां प्रथमसमय उसड्डु त्रि०(उत्सृत) उचे, "उसड्डा उसडखुडगा'" राय01 इत्यर्थः। स आहर्तव्योऽभ्यवहार्यो भविष्यतीति द्वितीयम्। तथा कलमलो जठरद्रव्यसमूहः स एव जम्बालः कर्दमो यस्यां सा तथा तस्यामत उसण्ण न०(उषण) उष-क्युन् मरिचे, पिप्पलीमूले च शुण्ढ्यां चव्यिके पिपल्याच स्त्री० उसन्न शब्दो देशीवचनो बाहुल्यवचनोयथा"उसणसायं एवाशुचिकायामुउजनीयायामुद्रेगकारिण्यां भीमायाम्भयानिकायां गर्भ वेयणं वेयंति" कर्म प्रायः इत्यर्थे, जं०२ वक्ष०ा प्रयाहेणेत्यर्थे,त०) एव वसतिस्तस्यां वस्तव्यमिति तृतीयम्। स्था०३ ठा०३ उ०। निर्वेदे, अनु०। इष्टवियोगादिजन्ये चित्तव्याकुलत्वे, भ०३ श०६उ०। जीवा०। उसण्णदोस पुं०(उषणदोष) उषणेन बाहुल्येन अनुपूरतत्वेन चित्तदोष, तत्र द्वेषादुद्वेगो यथा। दोषोऽनृतादानसंरक्षणानामन्यतमः / रुद्रध्यानस्य लक्षणभेदे, औ०। स्थितस्यैव स उद्वेगो,योगद्वेषात्ततः क्रिया। उसभ(ह) पुं०[ऋ(वृषभ] ऋषभशब्दस्य द्विधा व्याख्या सामा-न्यतो राजविष्टिसमाजन्मवाधिते योगिनां कुले॥१४॥ विशेषतश्च। तत्र सामान्यतो यथा ऋषति गच्छति परमपदमिति ऋषभः। (स्थितस्यैवेति) स्थितस्यैवाप्रवृत्तस्यैव व क्रम उद्वेग उच्यते उदृत्वादी 8/1 / 131 / इत्युत्वे उसहो वृषभ इत्यपि / वर्षति सिञ्चति ततस्तस्मादनादरजनिताद्योगद्वेषात्क्रिया परवशादिनिमित्ता प्रवृत्तिः देशनाजलेन दुःखाग्निना दग्धं जगदिति अस्यात्वर्थः / वृषभे वा वा राजविष्टिसमा नृपनियुक्तानुष्ठानतुल्या योगिनां श्रीमतां श्राद्धानां कुले 5 / 1 / 133 // इति वृषभे ऋतो वेन सह उद् वा भवति। उसहो वसभो प्रा०। जन्मवाधते प्रतिबध्नाति अनादरेण योगक्रियाया योगिकुलजन्मबाधक धर्म०। वृषेण धर्मेण भातीति वृषभः जं०२ वक्ष०ा वृषभ उवहने एष त्वनियमात् द्वा०१८ द्वा०ा तदुक्तम्। आगमिको धातुः समग्रसंयमभारोद्वह नाद् वृषभःआ०म० द्वि०। वृषभ उद्वेगे विद्वेषा-दिष्टिसमं करणमस्य पापेन। उद्बहने उच्छूढं तेन भगवता जगत्संसारः समग्रं तेन ऋषभ इति सर्व एव भगवन्तो जगदुद्वहन्ति "अतुलं नाणदंसणचरित्तं वा एवं सामण्णएषा योगिकुलजन्मवाधक-मलमेतत्तद्विदामिष्टम् // सामान्यत ऋषभशब्दज्ञय व्युत्पत्तिः। आचू०२ अ०। एवञ्च सर्वेऽप्यर्हन्त 'उद्वेग इत्यादि' उद्वेगे चित्तदोषे विद्वेषाद्योगविषयात् विष्टिसमं ऋषभा वृषभा वा इत्युच्यन्ते तेन ऊर्वोवृषभ लाञ्छनत्वेन राजविष्टिकल्पं करणमस्य योगस्य पापेन हेतुभूतेन एतचैवंविधं करणं मातुश्चतुर्दशस्वप्नेषु प्रथमं वृषभदर्शनेन च ऋषभो वृषभोवेति ज०२ वक्षा योगिनां कुले जन्म तस्य वाधकमनेन योगिकुलजन्मापि जन्मान्तरे न लभ्यत इति कृत्वा योगिकुलजन्मवाधकमलमत्यर्थमेतत्तद्विदामिष्ट ऊरूसु उसभलंछनउसभं सुमितेण उसभजिणो जेण भगवतो योगविदामभिमतम् / षो०१४ विव० व्याकुलचित्ततायाम्, विरहजन्ये दोसु विऊरूसु उसभा उप्पराहुत्तालंछणभूया जेणे व मरुदेवीए दुःखोद्गमे भये च। उद्गतो वेगोयस्मात्। निश्चले, स्तिमिते, शीघ्रगामिनि भगवतीए चोद्दसण्हं महासुमिणाणं पढमं उसभो सुमिणे दिट्ठो तेण तस्स उसभ त्ति नाम कयं से सतित्थयराणं मायरो पढमं चवाच॥ उव्वेढ धा०(उद्वेष्ट) भ्वा०आ० सक सेट्-पृथक्करणे, वोदः // 223 / गयं पासंति ततो वसमं। उदः परस्य वेष्टरन्त्यस्यल्लो वा भवति इतिल्लत्वाभावे रूपम् उव्वेल्लइ अक्षरगमनिका त्वेवं यतो भगवत ऊव्वावृषभवदूर्द्धमुखंलाञ्छनं मरुदेवी उव्वेढइ उद्वेष्टते। प्रा०। "उव्वेढेज वा णिव्वेज्ज वा उप्पोसंवा करेज्जा" थ भगवती स्वप्ने प्रथममृषभं दृष्टवती तेन भगवान् ऋषभजिनः। उद्वेष्टयेत् पृथक्कुर्यात् आचा०२ श्रु०। आ०म०द्विका अवसर्पिण्यां प्रथमे तीर्थकरे, प्रव०७द्वा०ा अनु०। उध्वेढण न०(उद्वेष्टन) उद-वेष्ट ल्युट्-हस्तपादयोर्बन्धने, उपश्लेषे च। (1) ऋषभस्वामिनः पूर्वभवचरित्रम्। पृथक्करणे, उन्मुक्तबन्धने, त्रि०ा वाच०। आचा०२ श्रु०॥ (2) ऋषभस्वामिनस्तीर्थकरत्वहेतवः। उटवेयणग त्रि०(उद्वेजनक) उद्विज्यते उद्विग्नैर्भूयते, यस्मिन् स (3) ऋषभस्वामिनो जन्म तन्महोत्सवश्च / उद्वेजनकः / भयानके, उद्वेगकारिणि, "उव्वेयणायं जाईमरणं नरएसु (4) ऋषभस्वामिनो नाम। अणाओ य" आतु०। उद्वेगहेतुत्वान्निरवकाश प्राणबन्धे, प्रश्न०१ द्वा०। (5) ऋषभस्वामिनो बृद्धिः। उटवेयणित्त त्रि०(उद्वेजनीय) उद-विज्- अनीयर-कर्त्तरि / उद्वे-1 (6) ऋषभस्वामिनो जातिस्मरणम् /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy