SearchBrowseAboutContactDonate
Page Preview
Page 1146
Loading...
Download File
Download File
Page Text
________________ उवेहासंजम 1138 - अभिधानराजेन्द्रः - भाग 2 उव्वट्टणा पेक्षा गृहस्थ मधिकरणव्यापारेषु प्रवृत्तं दृष्ट्वा अधिकरणव्यापारेषु प्रवृत्तं, चोदयतः गृहस्थव्यापारोपेक्षा उच्यते / उपेक्षाशब्दश्चात्र अवधारणायां वर्तते! ओ०। वृक्षण उव्वक्क पुं०(उत्पक्च) क्षीरादिमध्ये प्रक्षिप्य कियत्कालं धृत्वा ततो निष्काशिते "उसिणोदगखीरउव्वक्को'" व्य०१उ०) उव्वदृत त्रि०(उद्वर्तयत) उद्वर्तनं कुर्वति, "उल्लोलंतं उव्यदृत वा साइज्जइ" नि० चू०१६उ० उव्वट्टण न०(उद्बवर्तन) उद्-वृत्-भावे-ल्युट् / चालने, "उव्वट्टगे' समत्थेइ रमए वा वि / वृ० उ०। सुरभिचूर्णादिना (ग०३ अधि०) कल्कलोध्रादिना (बृ०१उ०) पिष्टिकादिना वा मलोत्तारणे, तं०। साधूनामुद्वर्तननिषेधोऽणायारशब्दे उक्तः) उद्व-तेने प्रमादाचरित तथा / उद्वर्तनं संसक्तचूर्णादिभिः उद्वर्तनिकाश्च न भस्मनि निक्षिप्तास्ततस्ताः काटिकाकुलाः श्वादिभिर्भक्ष्यन्तेपादैर्वा मृद्यन्ते ध०२ अधि०ा द्रव्यभेदैः स्नेहाद्यपहारार्थे व्यापारे च। उदयतेऽनेन, उद्-वृत्-णिच् करणे ल्युट् / शरीरनिर्मलीकरण-द्रव्यादौ, वाचाज्ञा० कर्मपरमाणूनास्वस्थितिकालतामपगमय्य दीर्घस्थितिकालतया व्यवस्थापने, पं० सं०॥ अधोदेशस्योपकरणेन परिवर्तने, ज्ञा० अ०३ वामपार्श्वेन सुप्तस्य दक्षिणपार्श्वेन वर्तने च। आव०४ अग उव्वट्टणा स्त्री०(उद्वर्तना) उद्वर्तनमेवोद्वर्तना। तत्प्रथमतया वाम-पार्श्वन सुप्तस्य दक्षिणपार्श्वेन वर्तने, “इच्छामि पडिक्कमिओ पगामसिज्जाए णिगामसिजाए उव्वट्टणाएपरियट्टणाए"आव०४ अ० उद्वयेतेप्राबल्येन प्रभूतीक्रियेते स्थित्यनुभागौ यया वीर्यविशेषपरिणत्या असौ उद्वर्तना। पं०सं०। उद्वर्त्य ते प्राबल्येन प्रभूतीक्रियते स्थित्यादि यथा जीववीर्यविशेषपरिणत्या सा उद्वर्तना स्थित्यनुमागयोवृहत्करणरूपे तृतीये करणे, क०प्र०ा विशे०। अथ स्थित्यनुभागविषया उद्वर्तना व्याख्यायते। उदयावलिवज्झाणं, ठिईण उव्वट्टणा उठिइविसया। सोकोस अवाहाओ, जा वावलि होई अतिठवणा।। उद्वर्तना स्थितिविषया भवति / उदयावलिकबाह्यानां स्थितोनामुदयावलिकादिसकलकरणयोग्येति न तदा स्थितीनां प्रतिषेधः किं सर्वासामप्युदयावलिकाबाह्यानां स्थितीनामुद्वर्तना नेत्याह। स्वोत्कृष्टाया अबाधायाः स्थितयस्तासामुद्वर्तनाएषा स्वोत्कृष्टा अबाधाप्रमाणा उत्कृष्टा अतिस्थापना। अतिस्थापना नाम उल्लङ्घना तदा अतिह्रस्वा ह्रस्वतरा अतिस्थापना तावत्यावजघन्या अबाधातलोऽपिजधन्या अतिस्थापना भवति। आवलिका आवलिकाप्रमाणा इयमत्र भावयना वध्यमानप्रकृतविती अबाधा तया तुल्या अबाधादीनां वा पूर्ववत्प्रकृतीनां या स्थितिः सा नोद्वर्तते सा उत्पद्य ततः स्थानादूर्द्ध वध्यमानप्रकृतेरबाधाया उपरितनेः क्षिप्यते अबाधाकालान्तः प्रविष्टत्वात् यासु पुनरबाधाया उपरितनी सा स्थितिः पर्यन्तमुद्वर्तयते तदेवमबाधान्तःप्रविष्टाः सर्वा अपि स्थितय उद्वर्त्य उद्वर्तनामधिकृत्य अतिक्रमणीया भवन्ति तथा वसतौ यैवोत्कृष्टा अबाधा स्थिता सैव उत्कृष्टा प्रतिस्थापना समयोना उत्कृष्टा अबाधासमयोना उत्कृष्टा अतिस्थापना द्विसमयोना उत्कृष्टा अबाधा द्विसमयोना उत्कृष्टा अतिस्थापना। एवं समयसमयादन्या अतिस्थापना तावद्वक्तव्या यावज्जघन्या अबाधा अन्तर्मुहूर्तप्रमाणाततोऽपिजधन्यतरा अतिस्थापना आवलिकामानं तच उदयावलिकालक्षणमवसेयं न युदयावलिकान्तर्गताः स्थितय उद्वर्तिताः "उव्वट्टणाठि ईए उदयावलियाए बाहिरं ठिईण' मिति वचनात् / ननु यदा वा बन्धे सत्यद्वर्तनां प्रवर्तिष्यत "अबंधा उव्वट्टइ" इति वचनात् तत उदयावलिकागताः स्थितयोऽबाधान्तर्गतत्वेन नोतिष्यनते किमुदयावलिकाप्रतिषेधेन तदयुक्तमभिप्रायापरिज्ञानात् अबाधान्तर्गताः स्थितयो नोद्वर्तन्ते इति / किमुक्तं भवति अबाधान्तर्गताः स्थितयः स्वस्थानादुत्पाद्य अबाधायामध्ये पुनस्तासां वक्ष्यमाणक्रमेणोद्वर्तनानिक्षेपौ प्रवर्तमानौ न विरुध्येते तत उदयावलिकान्तर्गता अपि उद्वर्तनामाप्नुवन्तीति प्रतिषिध्यन्ते। संप्रति निक्षेपप्ररूपणार्थमाह। इच्छियठिइठाणाओ, आवलियं लंधिऊण तद्दलियं / सव्वेसु वि निक्खिप्पइ, ठिइठाणेसु उवरिमेसु।। ईप्सितस्थितिस्थानात् यतः स्थितिस्थानमुद्वर्तते ततऊर्द्धमित्यर्थः / आवलिकां लकयित्वा अतिक्रम्य तद्दलिकमुद्वय॑मानस्थितिदलिक सर्वेष्वपि उपरितनेषु स्थितिस्थानेषु निक्षिप्यते एव निक्षेपविधिः। संप्रति निक्षेपविषयप्रमाणनिरूपणार्थमाह। आवलिय असंखभागाई,जाव कम्मट्टिइ ति निक्खेवो। सम उत्तराणियाए, सावाहाए भवे ऊणे।। इह निक्षेपविषयो द्विधा जघन्य उत्कृष्टश्च। तत्रावलिकाया असंख्येभागमात्रासु स्थितिषु यः कर्मदलिकनिक्षेपः सजघन्यस्तथा हि सर्वोत्कृष्टात् स्थित्यग्रादध आवलिकाऽऽवलिकाया असंख्येयं च भार्ग भवतीत्यधस्तनीया स्थितिस्तस्या दलिकमतिस्थापनावलिकामात्रमतिक्रम्योपरितनाधिकाया अस-ख्येयभागभाविनीषु निक्षिप्यते नावलिकाया मध्येऽपि तथा स्वाभाव्यात् ततोऽसावेतावान् जघन्ये दलिके निक्षेपविषयः / एवं सति आवलिकाया असंख्येयतमे भागे नाधिकासु आवलिकामात्रासु स्थितिषु उद्वर्त्तनं भवतीति सिद्धम् / तथा च च सत्युकृष्टस्थितिबन्धे उद्वर्तनायोग्याः स्थितयो बन्धावलिकामबाधाभुपरितनी चावलिकामसंख्येयभागाधिका मुक्त्वा शेषा एव दृष्टव्याः / तथा हि बन्धावलिकान्तर्गतं सकलकरणयोग्यमिति कृत्वा बन्धावलिकान्तर्गताः स्थितयो नोद्वर्तन्ते अबाधान्तर्गता अपि नोद्वर्तनायोग्यास्तासामतिस्थापनात्वेन प्राक् प्रतिपादितत्वात् संख्येयभागाधिकमात्रभाविन्यश्च उपरितन्यः स्थितयप्रागुक्ता व्यक्ते रेव नोद्वर्तनायोग्याः संप्रत्युत्कृष्टो निक्षेपविषयश्चिन्त्यते 'जावकम्मट्टि' इत्यादि। इयमत्र भावना यदा आवलिकामावलिका संख्येयभागमध्यवर्तिनी द्वितिया अधस्तनीस्थिति रुद्वर्तयते तदा समयाधिकावलिकाया असंख्येयभागो निक्षेपविषयः यदहतु तृतीया स्थितिरुद्वर्तयते तदा द्विसमयाधिकः। एवं मामयवृद्ध्यातावद्दलिकनिक्षेपविषयो यावदुत्कृष्टो भवति स च कियान् भवतीति चेदुच्यते समयाधिकावलिका अबाधया वा हीना सर्वकर्मस्थितिः तथ हबाधोपरिस्थितीनामुद्वर्तना भवति तथाप्यबाधया उपरितने स्थितिस्थाने उद्वर्त्यमाने अबाधाया उपरिदलिकनिक्षेपो भवति न अबाधामध्ये उद्वर्त्यमानदलिकस्य उद्वर्त्यमानस्थितेरुद्ध निक्षेपात् तत्राप्युद्वय॑मानस्थितरुपरि आवलिकामात्राः स्थितीरतिक्रम्योपरितनोषु सर्वासुदलिकनिक्षेपणा भवति ततः स्थापनावलिकामुद्वय॑माना स्थितिं समयमात्रामबाधां वर्जयित्वा शेषाः सर्वा अपि कर्मस्थितिरुत्कृष्टो दलिकनिक्षेपविषयः। तथा चाह। आवाहोवरिठाणा, दलियं पडुचेह परमनिक्खेवो।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy