SearchBrowseAboutContactDonate
Page Preview
Page 1133
Loading...
Download File
Download File
Page Text
________________ उवासगपडिमा 1125 - अभिधानराजेन्द्रः - भाग 2 उवासगपडिमा गभिणिविढे आविभवति से अभवइ महिच्छे महारंभे महापरिगहे अहम्मिए अहम्माणुए अधम्मसेवी अधम्मक्खाई अधम्मरागी | अधम्मपलोई अधम्मजीवी अधम्मपलज्जाणं अधम्मसीलसमुदाचारे अधम्माणं चेव वित्तिं कप्पेमाणे विहरइ / हण छिंद भिंद विकत्तए लोहियपाणी चंडा रुद्दा खुद्दा साहस्सिया उकंचणवंचणामायाणियडिकूडकवडं सातिसंपयोगबहुला दुस्सीला दुचरिया दुरणुणेया दुव्वदा दुप्पडिया णंदा निस्सीले णिग्याए निग्गुणे निम्मारे निम्मेरे निप्पचक्खाणपोसहोववासे असाहू सव्वातो पाणाइवायाउ अपडिविरए जावजीवाए एवं जाव सव्वाओ कोहाओ सव्वाओमाणाओ सव्वातो मायातो सव्वातो लोभातो सव्वातो पेज्जातो दोसातो कलहातो अब्भक्खातो पेसुण्णपरपरिवादातो अरतिरइमायामोसातो मिच्छादसणसल्लातो अपडिविरएजावजीवाए सव्वतो कसायदंतकहुण्हाणमद्दणविलेवणसइफरिसरसरूवगंध-मल्लालंकारातो अप्पडिविरया जावजीवाए सव्वातो सगडरहजाणजुगगिल्लिथिल्लिसीयासंदमाणियजंपणासणजाणवाहणभोयणपवित्थरविधीतो अपडिविरता जावजीवाए असमक्खियकारी सव्वाओ आसहत्थिगोमहिसदासीदासकम्मकरपोरुसातो अपडिविरता जावजीवाए सवतो कयविक्कयमासद्धमासरूवगसंववहारातो अपडिविरता जावजीवाए सव्वहिरण्णसुवण्णधणधण्णमणिमोत्तियसंखसिलप्पवालातो अपडि विरता जावज्जीवाए सव्वतो कूडतुलकूडमाणातो अप्पडिविरता सव्वातो आरंभसमारंभातो अप्पडिविरता सव्वातो करणकारावणातो अप्पडिविरता सव्वातो पयणपयावणातो अप्पडिविरता सव्वातो कुट्टणपिट्टणातो तज्जणतालणबंधवधपरिकिलेसातो अप्पडिविरता जावजीवाए जेयावण्णे तहप्पगारा सावज्जा अवोहिया कम्मती कज्जति परपाणा पारिआवणकडा कन्जंति ततो वि य अप्पडिविरता जावजीवाए से जहा णामए के इ पुरिसे कलममसूरतिलमुग्गमासनिप्फावकुलत्थआलिसंदजवएवमादिएहिं अयते कूरे मिच्छादंडं पउंजइ एवमेव तहप्पगारे पुरिसजाते तित्तिरवट्टा लावककपोतकपिंजलमियमहिसवाराहगाहगोगोहकुम्मसिरीसवादिएहिं अयते कूरे मिच्छादंडं पउंजइ / / जाविय से बाहिरिया परिया परिसा भवंति दासेति वा पेसेति वा भत्तएइ वा भाइल्लेति वा कम्मारएति वा भोगपुरिसेति वा तेसिं पि य णं अण्णयरगंसि अहालघसयंसि अवराधंसि सयमेव गरुयं दंडं वत्तेति तं जहा इमं दंडेह इमं मुंडेह इम तालेह इमं इंदुबंधणं करेह इमं नियलबंधणं करेह इमं चा | रगबंधणं करेह इमं हत्थच्छिण्णं करेह इमं पायच्छिण्णं करेह इमं कण्णच्छिण्णं करेह इमं नक्क० इमं उट्ठ० इमं सीसच्छिन्नयं करेह इमं मुख० इमं वेच्छे उ इमं हिययत उप्पाडियं करेह / एवं नयणदसणवयणजिब्मुप्फडितं करेह। इमं उलवित्तं करेह / इमं घंसियतयं इमं घोलितयं इमं सूलाकायतयं इमं सूलाभिण्णं इमं खारवत्तियं करेह। इमं दन्भवत्तियं०इमं सीधपुच्छितयं०इमं वसभपुच्छितयं० इमं कडग्गिदद्धयं करेह / इमं काकिणिमंसवित (स्वादि) तं करेह / इमं भत्तपाण-निरुद्धयं०इमं जावजीवबंधणं करेह / इमं अन्नतरेण असुभेण मारेह जा विय से अन्भितरिया परिसा भवंति तं जहा माताति वा भगिणित्ति वा भजाति वा धूयाति वा सुण्हाति वा तेसि पि य णं अण्णयरंसि अहालहुगंसि अवराहसि सयमेव गरुयं दंडवत्तेत्ति सीतोदगवियडंसि कायंतो वालित्ता भवति उसिणोदगवियडेण कार्य उसिंचित्ता भवति अगणिकाए णं कायं उड्डहित्ता भवति। जोत्तेण वा वेत्तेण वा नेत्तेण वा कामेण वा छिवाडीए वा पासाइ उद्दालित्ता भवति / दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कायं आउडेत्ता भवति तधप्पगारे पुरिसज्जाते सवणसम्मणे दुम्मणा भवंति तहप्पगारे पुरिसजाते दंडमासी दंडगुरुए दंडपुरक्खडे अहिते असिलोयंसि अहिए परलोयंसि ते दुक्खे निमोयंति एवं कूरे तिप्पं ति पीडें ति परितप्पति ते दुक्खणसोयणज्जूरणतिप्पणप्पिट्टणपरितप्पणवधबंधपरिकिलेसातो य पडिविरता भवंति। एतामेव ते इत्थिकामभोगेहिं मुच्छित्ता गिद्धा गढिता अब्भोववन्ना जाव वासाइं चउपंचमाई छद्दसमाणि वा अप्पतरो वा भुजतरो वा कालं भुंजित्ता भोगभोगाइं एस चित्तावेरायतणाई संचिणित्ता बहूई पावाई कम्माइं उसण्णसंभारकड्डे णकम्मुणा से जधा नाम ते अयगोलेत्ति वा सेलगोलेत्ति वा उदयंसि पक्खित्ति समाणे उदगतलमतिवतित्ता अहे धरणितलपतिट्ठाणे भवति / एवामेव तहप्पगारे पुरिसजाते बहुले धुण्णबहुले पंकबहुले वेरयबहुले दंसतिपडिअसायबहुले अयसबहुले अप्पत्तियबहुले उसनतणपाणघाती कालमासे कालं किया धरणितलमतिवत्तित्ता अहे नगरतलपतिट्ठाणे भवति तेणं णरगा अंतोवट्टा बाहिं चउरंसा अहेखुरप्पसंठाणसंठिता निबंधकारतमसा ववगयगहचंदसूरनक्खत्तजोतिसपहा मेयवसामंसरुहिरपूयपडलचिक्खल्ललित्ताणुले वणतला असुई भीमा परमदुडिभगंधा काऊण अगणिवण्णाभा कक्खडफासा दुरुहिया सा असुभा नरगा असुभा नरयस्स बेदणातो नो चेव णं नरएसु नेरइया निदापयलंति वा सत्तिं वा रतिं वा धितिं वा इमं वा उवलभंति तेणं तत्थ उज्जलं वियलं पगाढं कक्कसं कडुयं चडं रुक्खं दुग्गं तिवं दुरुहियासं नरए सुरनेरइया नरयवेयणं पचणुभ
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy