SearchBrowseAboutContactDonate
Page Preview
Page 1123
Loading...
Download File
Download File
Page Text
________________ उवहि 1115 - अभिधानराजेन्द्रः - भाग 2 उवहिकप्प रयोहरणादि कति संजती घेत्तूण पुच्छति कस्सेयं ति रयोहरणं साहू थेरिया गुरुणा साहंति अह दूरे पडियंतो अरिया गिण्हंति तरुणी भणति ममेयंति काऊण मया कृते साधुना इत्यर्थः / अहवा साहूणं ति वि घेत्तुं थेरिया ण समप्पेंति वा थेरिया संजयवसहि-मागंतुं पढमपुच्छा किं वुयवितिपच्छा एस पडिपुच्छा दट्ठव्वा ततो साहू भणति पमजित्ता भूमिगुरुणं पुरतो णिक्खवेति एसो अप्पिणे जयणा वित्तं ण मे सहीणं ति ण मे वा संवट्टती वित्तं कस्माद्धेतोः पक्खीए तुम भणिया॥ आगच्छमाणी दिट्ठा सा भणति। एतत्सूत्रस्य व्याख्या सुगमत्वाद् ग्रन्थकृता न व्याख्याता / (उपधेः किं च मए अट्ठो भे, आमं णणु दाणिहं तुह सहीणं। परिष्ठापना स्वस्थाने) उपधिप्रत्युपेक्षणं व्याख्यातमेव (प्रलम्बग्रहणे क संपत्ती होतु कत्ता, चत्ता तु एकतरो भणितो य॥२२५।। उपधिग्राह्य इति पलम्बशब्दे) (धर्मोपकरणे परिग्रहदोषो नेति साहू भणति आम अनुमतार्थे सा भणति ननु आमन्त्रणार्थे इदाणिं तुह / परिग्गहशब्दे) सहीणा आयत्तेत्यर्थः / ततियपुच्छा गता संपत्ती सागारिया सेवणा | उवहिअसं किलेस पुं०(उपध्यसंक्लेश) उपधिविषयोऽसंक्लेशः चउत्थपुच्छसंजतो करेंति संजविता पडिपुच्छतिगयंइदाणिं दणेग्गहणेत्ति | __ उपध्यसंक्लेशः असंक्लेशभेदे, स्था० 10 ठा०।। भणिओ य। उवहिकप्प पुं०(उपधिकल्प) उपधिधारणसामाचार्याम् / हंद गेण्हह सुझं, दातूण साहरति भुजो तु / एसो चरित्तकप्पो, एत्तो वोच्छामि उवहिकप्पं तु। तुझं घेत्तुं व पुणो, मुंचति जा पुणो देति // 226|| सो पुण पुव्वाभिहितो, उवहिओवग्गहे चेव / / हंदेत्यामन्त्रणे संजतो हत्थं पसारेऊण सुज्झो पडिसाहरेति भणतिय जो तु विसेसो एत्थं, तं णवरि इह अहं पवक्खामि / तुज्झेव भवतु अहवा सो संजतो तीए हत्थाओ घेत्तूण पुणो मुंचति मुद्धग्गमादिएहिं, वारेयव्वो जहाकमसो। कस्माद्धेतोः जा पुणो देति जेण द्वितीयं वारं मम देति देंतीए य पुणो हत्थफासो भविस्सति तस्माद्धेतोः इदाणिसंलावो साहू भणतिधारेयव्यं / फासुयमफासुए य, विजाणयअजाणए ओहो।। धारेतव्वं जातं, जात पउमदलकोमलतलेहिं। ओहो बहुवग्गहिते, वारणा कस्स के चिरं / हत्थेहि परिग्गहितं, इतिहासणिरागसंबंधा॥२२७।। जदि फासुवही करणे, गहिओ उ जाणए ण तो धारेज। इतिहासमेतत् इतिहासतो अणुरागो भवति ततो य परोपरं भावसंबंधो / जुण्हो अजुण्हो विहु, अट्ठकुटे छुब्भति हु।। इयाणिं "अणुरागोत्ति 'गाहा। फासुगो अजाणएण, कारणगहिओ धरिज्जते ताव। संलावादणुरागो, अणुरत्तावेति भो मए दिण्णंन जावन्नो उप्पण्हो, ताहे तु विगिंचए तं तु।। इतरो वि य पडिभणती, कस्स व जीवेण जीवामो॥२२८|| अह पुण अफासुओ तु, जाणगगहिओ तु कारणे होज / संलावा अणुरागो भवति इदाणिं हासखेड्डयत्ति संजाती अणुरत्तावेइ भे जदि गीतत्था सम्वे, तो धारेती तुजा जिण्हो॥ मए दिण्णं मे इति भवतः इतरो साहू भणति जंपि मम जीवियं तं पि अगीतविमिस्सेहिं, अणुपन्नमितं विगिंचंति। तुज्झायत्तं तेण तुज्झ वएण जीविएण जीवामो। अहपुण अफासुओ तु, कारणगहिओ अगीतेणं॥ एवं परोप्परस्स, भावणुबंधेण होति मे दोसा। उप्पण्हे अण्हम्मि, विगिंचती तु सो ताहे। . पडिसेवणगमणादी, गेण्हणदितुसुसंकादी॥२२६॥ एवं चतुभंगेणं, वारणता वा परिट्ठवणा / / पडिसेवणा चउत्थस्स एगतरस्स दोण्हं वा गमणं तु णिक्खमणं सो पुण दुविहो उवही, वत्थं पातं च होति बोद्धव्वं // . आदिसरातो सलिंगद्वितो वा अणायारंसेवति संजतोवावि तिणिं वत्तिणा वत्थं तु बहुविहाणं, पाता पुण दो अणुण्हाता।। वा संजय उदिण्णमोहावला वा गेण्हेज अहवा खयरकम्मिएहि गेण्हणं तो वीतं पंचण्हं, किण्ह वि एगो पडिग्गहो होति। हासाखेडंवा करेंताणि सागारियेण दिवाणि संकिते चउगुरुं णिस्संकिते तो दो एकेकस्स तु, भण्हति न पहुचए एवं / / मूलं अहवा दिह्रघाडिय भोतियातिपसंगो। तो चतुतिण्ह दुवेण्हं, अहवा एक्कक तस्स एक्ककं / बंभवए विराधण, पुच्छादीए हि होति जम्हाउ। मण्णति पाहुणगादिसु, ताहे किं काहितेकेणं / / णिग्गंथीणागमण, पम्हटुं उण णिक्खिवे उवधिं // 230 / / अप्पापरोप्पवयणं,जीवाणिकाया य चत्तहोतेव्वं / वितियपदमणाभोगे, पडितेए हुज्ज संभमेगतरे। चारित्तगदिटुंतो, तम्हा दो दो तु घेत्तव्यो / / आसण्णे दूरे वा, णिवेदजतणाए अप्पणं ति॥२३१।। इयाणि उवहिकप्पो उवहि उग्गमाइसुद्धो धारेयव्वो। गाहासिद्धमेव। पम्हट्ठणाम विसरियं एगतरसंभमोसावयगणिआ उ माति सो संजयाणं उग्गमाइपत्तं पत्ताबंधो / गाहासिद्धमेव तिण्हयपच्छागा गाहासिद्धमेव / उवही वसहीए आसण्णेवा पडितो दूरे वाजति असण्णोति णिवेदेति अह एस जिणकप्पो थेरकप्पो एएचेव दुवालसडंडए गाहा। पंचसमाए गाहा दूरतो धत्तुं जयणाए अप्पणिंति।। कोसएगाहा सिद्धाजंचदुवग्गहकरं गाहासिद्धागाहा। फासुय अफासुए आसपणे साहंती, दूरे पडितं तु थेरिगाणेति। य वावि उवही पुणो जो गहिओ भवइ सो केचिरं धारेयव्वो जो फासुओ संणिक्खिवंति पुरतो, गुरुणा इमि पमन्जत्ता॥२३॥ उवही सो जाणगा वा होतु अजाणगा वा ताव परिभुजंति जाव जुत्तो (सूत्रम्) वसहीए जइ आसपणे पडियंतो ण गेहंति णियत्तिउं / जाव रुंधिऊणं अट्ठण वि किज्जइ आयरिउवज्झाया नियमा जा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy