SearchBrowseAboutContactDonate
Page Preview
Page 1104
Loading...
Download File
Download File
Page Text
________________ उवहि 1096- अभिधानराजेन्द्रः - भाग 2 उवहि यानि साधम्मिकसंबन्धेन संबद्धानि परस्परं गमनागमनभावितानि च मायाए तिहि य कसिणेहिं वत्थोहिं आयाए संपव्वइत्तए कप्पइ क्षेत्राणि तेषु वर्षासु कल्पते साधम्मिकाणामुदन्तवहनार्थं चत्वारी पञ्च से अहापरिग्गहियाई वत्थाइंगहाय आयाए संपव्वइत्तए। योजनानि यावत् गन्तुं वस्तुं वा एवं कार्ये गतस्यापान्तराले वर्षात्राणेन अथास्य सूत्रस्य कः संबन्ध इत्याह। कश्चिन्निमन्त्रणं कर्यात् तस्य च प्राक्तनो वर्षात्राणः परिजीर्णस्ततश्च णिग्गंथिचेलगहणं, भणियं समणाण वोच्छामि। वर्षात्राणं घनमसृणमभिनवं च ततो वर्षासु बहुगुणमिति कृत्वा गृह्णाति। कारणोऽन्यदपि पटलकादिकं घनमस–णादिगुणोपेतमाचार्यप्रायोग्यं वा निक्खंते बाहुत्तं, निक्खमणाणे इमं सुत्तं / / यद्वस्त्र लभ्यते तदपि भूयान गुणोऽत्र गृहीते भविष्यतीति कृत्वा गृह्यते एवं निर्ग्रन्थीविषयं चेलग्रहणं भणितम् / इदानीं श्रमणानां यथा वस्त्रं गृहीतुं कारणगमनं ग्रहणं चोभयमपि दृष्टम् / कारणाभावे तु न कल्प ते गन्तुं कल्पते तथाऽभिधीयते / यद्धा निष्कान्तो दीक्षितस्तद्विषयं ग्रहीतुंवा। अथ गृह्णाति ततोऽमून् षोडश दोषान् / प्राप्नोति वस्त्रग्रहणमुक्तमिदं तु निष्क्राम्यति दीक्षामददाने वस्त्रग्रहणाभिधायक आहाकम्मुद्देसिय, पूतीकम्मे य मीसजायाए। सत्रमारभ्यते अनेन संबन्धेनायातस्यास्य व्याख्या निर्गन्थस्य तत्प्रथमतया समिति सम्यक् प्रकर्षेण पुनरभङ्गी कारलक्षणेन व्रजतो ठवणा पाहुडियाए, पादोकरकीतपामिचे। गृहवासान्निगच्छतः संप्रव्रजतः कल्पते। रजोहरणमोक्षकेप्रतिग्रहमादाय रियट्टिए अतिहडे उ, उम्भिण्णमालाहडे य! त्रिभिः कृत्स्नैर्वस्त्रैरात्मना संप्रव्रजितुम् / इह रजोहरणग्रहणेन अच्छिले अणिसिहे, धोते रत्ते य घट्टे य॥ मध्यमोपधिगोच्छकग्रहणेनजघन्योपधिः प्रतिग्रहणेनोत्कृष्टोपधिः सर्वो आधाकर्म 1 औद्देशिकं 2 पूतिकर्म 3 मिश्रजातं 4 स्थापना 5 गृहीतस्ततोऽयमर्थः जघन्यमध्यमोत्कृष्टोपधिनिष्पन्ना ये त्रयः कृत्स्नाः प्राभृतिका 6 प्रादुष्करणं 7 क्रीतं 8 प्रामित्यं परिवर्तितम् 10 दूत्याहृतम् प्रतिपूर्णा वस्त्रपात्रे प्रत्यवतारास्तैरात्मना सहितैः प्रव्रज्या ग्रहीतुं कल्पते 11 उद्भिन्नं १२मालाहृतम् 13 आच्छेद्यम् 14 अनिसृष्टं चेति 15 पञ्चदश (सेयति) चशब्दार्थे / अथासौ प्रव्रज्यां प्रतिपन्नः पूर्वमुपस्थितो दीक्षितः दोषाः (धोयरत्तेयघट्टेयत्ति) साधूनामर्धाय मलिनवस्त्रं धौतं गौरवं स्यात् ततो नो कल्पते (से) तस्य पूर्वोपस्थितस्य रजोहरणगोच्छककृतमित्यर्थः / एवं रकं प्रदत्तरागं घृष्ट मसृणं पाषाणादिना उत्तेजितमेते प्रतिग्रहमादाय त्रिभिः कृत्स्नैरात्मना संप्रव्रजितुं किंतु कल्पते (से) तस्य त्रयोऽप्येक एव दोष इति। यथा परिगृहीतानि क्रीतकृतादिदोषरहितानि वस्त्राणि गृहीत्वा आत्मना संप्रव्रजितुमिति सूत्रसमासार्थः / अथ विस्तरार्थोऽभिधीयते / आह न एते सव्वे दोसा, पढमोसमोसरेणवजिता होति। तावदद्याप्ययं प्रव्रजति ततः कथं निर्ग्रन्थः। उच्यते द्रव्यतएको भावतो जिणदिहिहिं अगहितो,जो गेणहति तेहि सो पुट्ठो॥ द्वितीयः द्रव्यतोऽपि भावतोऽपि अपरोनद्रव्यतो न भावतः। तत्र द्रव्यतो एते सर्वेऽप्याधाकदियो दोषाः प्रथमे समवसरणे वस्त्रादिकं गृह्णतान निर्ग्रन्थः स उच्यते यो लिङ्गसहितो द्रध्यलिङ्गयुक्तो निःशङ्कःसन्नवधा वर्जिता भवन्ति। अथपूर्वदर्पतोन गृहीतमुपकरणंततः प्रथमे समवसरणे वति उत्प्रव्रजतीत्यर्थः / यस्तुप्रव्रज्यायामभिमुखो न तावदद्यापिप्रव्रजति यो गृह्णाति सोऽपि जिनैस्तीर्थकरैर्ये दृष्टाः कर्मबन्धदोषास्तैः स्पृष्टो कारणेन वा यः साधुः परलिङ्गे वर्तते स द्वितीयो द्वितीयभगवर्ती यस्तु मन्तव्यः। भावतस्तेन दोषाणामङ्गीकृतत्वात्। उदयसहितो द्रव्यभावलिङ्गयुक्त स तृतीयः उभयथाऽपि निर्ग्रन्थ इति पढमम्मि समवसरणे,जो वतियं पत्तचीवरं गहियं / भावः। उभयविमुक्ते तुद्रव्यभावलिङ्गरहिते गृहस्थादौ चरमश्चतुर्थो भङ्गो सव्वं वोसरियव्वं,पायच्छित्तं च वोढव्यं / / भवति / अत्राचार्यो देवस्य मानुष्यस्य सहवासलक्षणं दृष्टान्तं कर्तुकाम प्रथमतः सिद्धान्तं प्रज्ञापयति। प्रथमे समवसरणे दर्पतो यावत्पात्रचीवरं गृहीतं तावत्सर्वमपि व्युत्सृष्टव्यं प्रायश्चितं गुरुप्रदत्तं यथोक्तं वोढव्यम्। अथवा कार्ये समुत्पन्ने यत्पात्रं वा चउधा खलु संवासो, देवासुररक्खसे मणुस्से य। चीतरं चारणादिषु गृहीतं तत्सर्व कृते कार्ये परिष्ठापनीयम् / अण्णोण्णकामणेण य, संजोगा सोलस हवंति।। अपरिणामकप्रत्ययनिमित्तं च यथालघीयः प्रायश्चित्तं वोढव्यम्। देवसंवासः असुरसंवासो राक्षससंवासो मनुजसंवासश्चेति सज्झायहादप्पेण, वावि जाणतए विपच्छित्तं। संवासश्चतुर्धा। अत्र चान्योन्यकाम्यया षोडश संयोगा भवन्ति। तद्यथा देवो देव्या सार्द्ध संवसति 1 देवोऽसुर्या सार्द्धम् 2 देवो राक्षस्था सार्द्धम् 3 कारणगहियं तु विघूय, धरेत गीए ण उज्झति॥ देवो मानुष्या सार्द्धम् 4 असुरो देव्या समं संवसति५ असुरोऽसुर्या 6 स्वाध्यायार्थं दर्पण वायदिबहिअंतसन्निसुजं दिटठंतेसुचव जमदिटठं" असुरो मानुष्या 7 असुरो राक्षस्या 8 राक्षसो देव्याह राक्षसोऽसुर्या 10 इत्यादिकं क्रममुल्लङ्घ्य गृहीतं तत्र जानतोऽपि गीतार्थस्यापि राक्षसोमानुष्या 11 राक्षसोराक्षस्या 12 मनुष्यो देव्या 13 मनुष्योऽसुर्या प्रायश्चित्तम् / यत्तु कारणे क्रमेण विधिना गृहीतं तद्यदि सर्वेऽपि विदो 14 मनुष्यो राक्षस्या 15 मनुष्यो मानुष्या 16 चेति / अत्र देवशब्देन गीतार्थास्तं धारयन्ति अथागीतार्थनिश्रा ज्ञतोऽन्यस्मिन्नुपकरणे लब्धे वैमानिको ज्योतिष्को वा। असुरशब्देन तु सामान्यतोव्यन्तरः परिगृह्यते। नदुष्यन्ति। बृ०३उ०नि०चू०। कल्प० (ऋतुबद्ध वस्त्रग्रहणं वत्थ शब्दे) अधस्तने चषोडश भङ्गान् चतुर्यु भङ्गेष्ववतारयन्नाहा (11) प्रथमं प्रव्रजत उपधिग्रहणम्। अहवा देवछवीणं, संवासे एत्थ होति चउमंगो। (सूत्रम्) निग्गंथस्स य तप्पढमयाए संपव्ययमाणस्स कप्पइ पध्वजाभिमुहंतर, गुज्झगउझामिया वासे // स्यहरणगोच्छयपडिहिं कसिणेहिं वत्थेहिं अयाए संपव्वइत्तए से अथवेति प्रकान्तरद्योतकः / देवच्छ विमतोः संवासे चतुर्भङ्गी पुष्योवहिए सिया एवं से नो कप्पइ रयहरणपडिग्गहगोच्छए / भवति / देवो देव्या सार्द्ध संवसति। 1 / देवश्छविमत्या सा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy