________________ उवहाणसुय 1055 - अभिधानराजेन्द्रः - भाग 2 उवहाणसुय एस विही इत्याधनन्तरोद्देशकवन्नेयमिति इति अधीमीतिशब्दः एवं तत्थ विहरंता, पुहुपुटवा अहेसि सुणएहिं / पूर्ववदुपधानश्रुतस्य द्वितीयोद्देशकः समाप्तः / उक्तो द्वितीयोद्देशकः सांप्रतं संलुंचमाणा सुणएहिं, दुचराणि तत्थ लाहिं / / 6 / / तृतीय आरभ्यते / अस्य चायमभिसंबन्ध इहानन्तरोद्देशके भगवतः यष्ट्यादिकया सामाया श्रमणा विहरन्तः स्पृष्टपूर्वा आरब्धपूर्वाः शय्याः प्रतिपादितास्तासु व्यवस्थितेन ये यथोपसर्गाः परीषहाश्च श्वभिरासलुच्यमाना इतश्चेतश्च भक्ष्यमाणाः श्यभिरासन् सोढास्तत्प्रतिपादनार्थमिदमुपक्रम्यते / इत्यनेन संबन्धेनायातस्या दुर्निवारत्वात्तेषांतत्र तेषुलाढेष्वार्यलोकानां दुःखेन चर्यन्त इति दुश्चारान् स्योद्देशकस्यादिंसूत्रम्। ग्रामादीनिति / तदेवं भूतेष्वपि लाढेषु कथं भगवान् विहृतवानिति तणफासे सीयफासे य, तेउफासे य दंसमसगे य। दर्शयितुमाह। अहियासए समिए, फासाइं विरूवरूवाई।।१।। णिहाय दंडं पणिहिं तं, कायं वोसञ्ज मणगारे। तृणानां कुशादीनांस्पर्शास्तृणस्पर्शास्तथा शीतस्पर्शा उष्णस्पर्शाश्चा- अह गामकंटए भगवं, ते हियासए अभिसमेच्च / / 7 / / तपनादिकाले आसन् / यदि वा गच्छतः किल भगवतस्तेजःकाय प्राणिषु यो दण्डनाइण्डो मनोवाकायादिस्त भगवान्निधाय त्यक्त्वा तथा एवासीत्तथा दंशमशकादयश्च एतांस्तृणस्पर्शान्विरूपान्नानाभूतान् तच्छरीरमप्यनगारो व्युत्सृज्याथ ग्रामकण्टकान्नीचजनरूक्षालापानपि भगवानध्यासयतिसम्यगितः सम्यग्भावंगतः समितिभिः समितो वेति। भगवांस्तां सम्यक्करणतया निर्जरामभिसमेत्य ज्ञात्वाऽऽध्यासयत्यधिकिञ्च। सहते कथमधिसहत इति दृष्टान्तद्वारेण दर्शयितुमाह। अह दुचरलाढचारी, वजभूमिं च सुब्भभूमिं च / णाओ संगामसीसे वा, पारए तत्थ से महाविरे। पंतं सेज्जं सेविंसु, आसणगाइं चेव पंताई / / 2 / एवं पि तत्थ लाहिं, अलद्धपुव्वो वि एगदा गामे !8/ अथानन्तर्ये दुःखेन चर्यतेऽस्मिन्निति दुश्चरः स चासौ लाढश्च नागो हस्ती यथाऽसौ संग्राममूर्द्धनि परानीकं जित्वा तत्पारगो भवत्येव जनपदविशेषोदुश्चरलाढस्तंचीपर्णवान्विहृतवान्। सच द्विरूपो वजभूमिः भगवानपि महावीरस्तत्र लाढेषुसरीषहानीकं विजित्यपारगोऽभूत्। किञ्च शुभ्रभुमिः श्वभ्रादिरूपमपि विहृतवास्तत्र च प्रान्तां शय्यां वसतिं तत्र लाढेषु विरतत्वात् ग्रामाणां क्वचिदेकदा वासायालब्धपूर्वो ग्रामोऽपि शून्यगृहादिकामनेकोपद्रवोपद्रुतां सेवितवांस्तथा प्रान्तानि वासनानि भगवता। किञ्च। पांशूत्करशर्करालोष्ठाद्युपचितानिकाष्ठानिच दुर्घटितान्यासेवितवानिति। उवसंकमंत अपडिण्णं, गार्मतियं पि अप्पत्तं / किञ्च / पडिणिक्खमित्तु लुसिंसु, एतातो परं पलेहि ति / / 6 / / लादेहिं तस्सुवसग्गा, बहवे जाणवया लूसिसु / उपसंक्रामन्तं भिक्षायै वासाय वा गच्छन्तं किम्भूतमप्रतिज्ञ अह लुक्खदेसिए भत्ते, कुक्करा तत्थ हिंसंसु णिवत्तिंसु / / नियतनिवासादिप्रतिज्ञारहितं ग्राभान्तिकं प्राप्तमप्राप्तमपि तस्मात् लाढा नाम जनपदविशेषास्तेषु च द्विरूपेष्वपि लाढेषु तस्य भगवतो ग्रामात्प्रतिनिर्गत्य तेजना भगवन्तमलूषिषुरेतचोचुरितोऽपि स्थानात्परं बहव उपसर्गाःप्रायशः प्रतिकूला आक्रोशाश्च भक्षणादयश्च आसंस्तानेव दूरतरं स्थानं पर्येहि गच्छेति। किञ्च / दर्शयति जनपदे भवा जानपदा अनार्यचारिणो लोकास्ते भगवन्तं हयपुर्वा तत्थ दंडणं, अहवा मुट्ठिणा अह कुंतादिफलेणं। लूषितवन्तो दन्तभक्षणोल्मुकदण्डप्रहारादिभिर्जिहिंसुः। अथ शब्दोऽपि अह लेलुणा कवालेणं, हंता हंता बहव कंदिसु॥१०॥ शब्दार्थेस चैवं द्रष्टव्यो भक्तमपि तत्र रूक्षदेश्यं रूक्षकल्पमन्तप्रान्तमिति तत्र ग्रामादेबहिर्व्यवस्थितिः पूर्वे हतो हतपूर्वः / केन दण्डेनाथवा यावत्ते चानार्यतया प्रकृतिक्रोधनाः कापसाद्यभावत्वाच्च तृणप्रावरणाः मुष्टिनाऽथवा कुन्तादिफलेनाथवा लेष्टुना कपालेन घटखप्परादिना हत्या सन्तो भगवति विरूपमाचरन्ति तथा तत्रकुक्कुराः श्वानस्ते जिहिंसुरुपरि हत्वा बहवोऽनाश्चिक्रन्दुःपश्यत यूयं किम्भूतोऽयामित्येवं निपेतुरिति / किञ्च // कलकलञ्चक्रुः / किञ्च। अप्पे जणो णिवारेइ, लूसणए सुणए दंसमाणे। मंसूणि च्छिण्णपुव्वाइं, उट्टेभिया एकदा कायं / छुछु करंति आहंतुं, समणं कुक्करा दसंतु त्ति॥४॥ परीसहाई लुंचिंसु, अहवा पंसुणा उवकरिंसु // 11 // अल्पः स्तोकः स जनो यदि परं सहस्राणामेको यदि वा नास्त्ये- मांसानि च तत्र भगवतश्छिन्नपूर्वाणि एकदा कायमवष्टभ्याक्रम्य वासाविति यस्तान् शुनो लूवकान् दशतो निवारयति निषेधयत्यपि तु नानाप्रकाराः प्रतिकूलपरिषहाश्च भगवन्तमलुञ्चिषुरथवा पांशुना दण्डप्रहारादिभिर्भगवन्तं हत्वा तत्प्रेरणायासीत् छु छु कुर्वन्ति कयं नु अवकीर्णवन्त इति। किञ्च नामैनं श्रमणं कुक्कराःश्वानो दशन्तु भक्षयन्तु तत्र चैवंविधे जनपदे भगवान् उच्चालइ यणिहणिंसु, अहवा असणाउ खलइंसु। षण्मासावधि कालं स्थितवानिति किञ्च। वोसट्ठकाए पणतासी, दुक्खसहे भगवं अपडिण्णे / / 12 / / एलिक्खए जणे भुजो, बहवे वजभूमि फरुसा। भगवन्तमूर्ध्वमुत्क्षिप्य भूमौ निहतवन्तः क्षिप्तवन्तोऽथवाऽऽसनात् सीलट्ठिगहाय णालीयं, समणा तत्थ एवं विहरिंसु॥५॥ गोदोहिकोत्कुटुकासनवीरासनादिकात् स्खलितवन्तो निपातितवन्तो ईदृक्षः पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् भूय / भगवास्तु पुनर्युत्सृष्टकायः परीषहोपसर्गकृतं दुःखं सहत इति दुःखसहो पौनःपुन्येन विहृतवांस्तस्याञ्च वज्रभूमौ बहवो जनाः पुरुषाशिनो भगवान् नास्य दुःखविचिकित्सा प्रतिज्ञा विद्यत इति अप्रतिज्ञः / कथं रूक्षाशितया च प्रकृतिक्रोधनास्ततो यतिरुपमुपलभ्य कदर्थयन्ति दुःखसहो भगवान् इत्येतदृष्टान्तद्वारणे दर्शयितुमाह। ततस्तत्रान्ये श्रमणाः शाक्यादयो यष्टि देहप्रमाणां चतुर कुलाधिकप्रमाणां सूरो संगामसीसे वा, संवुडे तत्थ से महावीरे। वा नालिकां गृहीत्वा श्वादिनिषेधनाय विजकुरिति / किञ्च / / पडिसेवमाणे फरुसाइं, अचले भगवं रीइच्छा॥१३॥