SearchBrowseAboutContactDonate
Page Preview
Page 1063
Loading...
Download File
Download File
Page Text
________________ उवसग्गपत्त 1055 - अभिधानराजेन्द्रः - भाग 2 उवसम तेणं आणीया ते वोहितं साहुं दर्दू अक्कंदो कतो तत्तो रायपुत्तेण साहुणा जुद्धं दाऊण मोइयातो / अक्षरगमनिका त्वियं पश्य महे महोत्सवे श्राद्धिकाः श्रमणीभिः सह निर्गतास्तासां बोधिकैश्चौरैर्हरणं नृपसुतश्च तत्रादूरे अतापयति। बोधिकैश्च तास्तस्य सध्येन नीयन्ते। ताभिश्च तं दृष्ट्वा आक्रन्दे कृते स युद्धेन स्तेनेभ्यस्ता मोचयति। उक्तो मानुषिकः उपसर्गः। संप्रति तैरश्चमाह। गामेणारण्णेण व, अभिभूयं संजयं तु तिरिएणं। लद्धं पकंपिया वा, रक्खेज्ज अरक्खणे गुरुगा।। ग्रामेनारण्येन वा अभिभूतमापादिताभिभवं संयतं च यदि वा लब्धं तद्भयात् स्तम्भीभूतं प्रकम्पितं वा तद्भयतः कथं कम्पमानशरीरं रक्षेत्। यदि पुनर्न रक्षति सत्यपि वले ततोऽरक्षणे प्रायश्चित्तं गुरुकाश्चत्वारो गुरुका मासाः। व्य० प्र०२ उ०। उवसग्गपरिण्णा स्त्री० (उपसर्गपरिज्ञा) “घडणजयणा य तेसिं एत्तो वोच्छेय अहिगारो" तेषां उपसर्गशब्ददर्शितषोडशविधानामुपसर्गाणां यथा घटना सम्बन्धप्राप्तिः प्राप्तानां चाऽधिसहन प्रतियातना भवति तथाऽत ऊर्द्धमध्ययनेन वक्ष्यत इत्ययमत्राधिकार इतीत्येवं लक्षणे सूत्रकृताङ्गस्य तृतीयेऽध्ययने, सूत्र०१ श्रु०२ अ०१ उ०। (यथा तत्रा दर्शितं तथा दर्शितमुवसम्गशब्दे) उवसग्गसह त्रि०(उपसर्गसह) दिव्याधुपद्रवसोढरि, “वोसट्ठ चत्तरेहो, उवसग्गसहो जहेव जिणकप्पा” पंचा०१८ विव०। (जिणकप्पशब्दे जिनकल्पिकस्य उपसर्गसहत्वं व्याख्यास्यामि) संप्रति ये व्युत्सृष्टग्रहणेनात्मसञ्चेतनीया गृहीतास्तानुपदर्शयति। घट्टणपवड णथंभण, लेसण चउहा उ आयवेसंया। ते पुण सन्निवर्थती, चोसट्ठदारे न इहं तु // चतुर्भिरात्मना सचिन्त्यन्ते ये ते इत्यात्मसंचेत्यास्तद्यथा घट्टनतः प्रपतनतस्तम्भनतः श्लेष्मतश्च / तत्र घट्टनतो यथा चक्षुषि रजःप्रविष्ट तेन च चक्षुर्दुःखटितुमारब्धमथवा स्वयमेव चक्षुषि गलके वा किञ्चित्तु खीलप्रभृति समुत्थितं घट्टयति / प्रपतनतो यथा मन्दप्रयत्नेन चकम्यमाणप्रतिपततो दुःखाप्यते स्तम्भनेन यथा तावदुपविष्ट आस्ते यावत्पादसुप्तस्तब्धो जातःश्लेषणतो यथा पादं तावदाकुञ्च्यावस्थितो यावत्तत्रा यातेन लग्नः अथवा नृत्तं शिक्षयामीति किंचिदङ्गमप्यतिशयेन नामितं तच तत्रैवलग्नमिति ते पुनरात्मसंचेतनीया व्युत्कृष्ठद्वारे निपतन्ति नइह / “ते उप्पन्ने सम्मं, सहत्ति, खमइत्ति, तिक्खइ, अहियासे” इति चत्वार्यप्येकार्थिकानि पदानि। तत्रा सम्यक् सहनमाह। मणवयणकायजोगेहिं, तहि उदिव्वमादिए तिन्नि। सम्म अहियासेइ, तत्थ उसुण्हा पदिटुंतो॥ त्रिभिर्मनोवाक्काययोगैः प्रत्येकं दिव्यादीन् त्रीनुपसर्गान् प्रत्येक चतुर्भेदान् सम्यगध्यास्ते सहते तत्र सहनं द्विधा द्रव्यतो भावतश्च तत्र द्रव्यस्य हाने स्नुषाद्या दृष्टान्तस्तमेवाह। सासूससुकोसोदेवरभत्तारमादिमज्झिमगा। दोसादी य जहण्णा, जहसुण्हा सहियउवसग्गा।। श्वशुरः श्वश्रूश्चैतावुत्कृष्टौ पूज्यत्वाद्देवरभर्तृका मध्यमा दोसो जघन्या यथा तत्कृता उपसर्गाः स्नुषायाः सोढास्तथा साधुनाऽपि सोढव्याः / इयमत्र भावना स्नुषया अपराधे कृते तां श्वशुरः श्वश्रूश्य हीलयतिसाच हील्यमाना अतीव लज्जते यद्यपि तानि दुःखोत्पादनानि वचनानि दुरध्यास्यानि तथाऽपि सा तानि सम्यगध्यास्ते चिन्तयति च न सम्यक् अभ्यासिष्ये ततः कुत्र याम अवध्वंसो भविष्यति स्नुषाचारश्चापयास्यति देवरा अपि चोल्लुण्ठवचनानि भाषन्ते यद्यपि तेषां सानो लज्जते तथाऽपि न तानुल्लुण्ठति किं तु सम्यक् तद्ववचनान्यध्यास्ते दासा अपि तांस्नु षामुल्लुण्ठयन्ति तथाऽपि किं किं तेषां वचनान्यहं गणयामीत्यवगणनया सम्यगध्यास्तेन प्रतिवचनंददाति। एतत्तद्रव्यसहनं यत्साधादशविधानप्युपसर्गान् कर्मविनिर्जरणार्थं सम्यगध्यास्त एतदेवाह। सासुससुरोवमा खलु, दिव्वादिपरोवमा य मणुस्सा। दासत्थाणी तिरिया, तह सम्मसोहिया सोए। तथा वधूद्दष्टान्तोक्तप्रकारेण श्वश्रूःश्वशूरोपमान् दिव्यान् उपसर्गान् देवरोपमान् मानुषान् उपसर्गान दासस्थनीयान् तैरश्चान् उपसर्गान्सम्यगध्यास्ते। संप्रति दुविहे वेत्यस्य व्याख्यानार्थमाह। दुहा वेते समासेणं, सव्वे सामण्णकंटगा। दिसयाणुलोमिया चेद, तहेव पडिलोमिया / / अस्य वा एते उपसर्गाश्रामण्यस्य कण्टका इव श्रामण्यकण्टकाः सर्वे समासेन द्विधा प्रतिपादितास्तद्यथा विषयानुलोमिका इन्द्रियविषयानुलोमिका इन्द्रियविषयमप्रतिलोमिकास्तानेव दर्शयति। वंदणसक्कारादी, अणुलोमा बंधवहणपडिलोमा। ते विय खमता सव्वे, पत्थं रुक्खेण दिढतो / / वन्दनसत्कारादयोऽनुलोमाः बन्धवधप्रभृतयः प्रतिलोमास्तानपि सर्वोन् क्षमते अअवृक्षण दृष्टान्तस्तमेवाह। वासीचंदणकप्पे, जह रुक्खाइय सुहदुहसमोउ। रागद्देसविमुत्तो, सहई अणुलोमपडिलोमा।। वासीचन्दनकल्पो यस्य स वासीचन्दनकल्पोऽथवा कल्पस्तुल्यवाची ततोऽयमों वास्यां वास्यालक्षणे चन्दनेनानुलेपनेन कल्पस्तुल्यो वासीचन्दनकल्पो यथा वृक्षो भवति इत्येवममुना प्रकारेण रागद्वेषविमुक्तोऽत एव सुखदुःखसमोऽनुलोमप्रतिलोमान् उपसर्गान् सम्यक् सहते।। व्य० द्वि०७ उ०। उवसग्गाभिउंजण न० (उपसर्गाभियोजन) उपसर्गा दिव्यादयस्तैरभियोजनम् उपसर्गाभियोजनम् / अभिभवकायोत्सर्गे, दिव्याद्यभिभूत एव महामुनिस्तदेवायं करोतीति हृदयम् / उपसर्गाणामभियोजनम् / सोढव्या भयोपसर्गास्तद्भयं न कार्यमित्येवंभूते कायोत्सर्गे, 'उवसग्गाभिउंजणे वीओ' आव०५अ०। उवसज्जण न० (उपसर्जन) उप० सृज० ल्युट् / दैवाद्युपद्रवे, वाच०। अप्रधानभूते गौणे विशेषणे, विशे०। उपसत्त त्रि० (उपसक्त) विशेषेण सक्तिमति, उत्त०३२ अ०। उवसद्द न० (उपशब्द)सुरतावस्थायां वलवलायमानादिषु, तं०। उपसम पुं० (उपशम) उपशान्तिरुपशमः श्रिा० अपराधविधायिन्यपि कोपपरिवर्जने, सच कस्यचित्कषायपरिणतेः कटुकफलावलोकनादति। कस्यचित्पुनः प्रकृत्यैवेति / प्रव० 148 द्वा० / आचा०। संस्था / क्रोधादिनिग्रहे, आ०म० द्वि० / “उवसमेणहणे कोह" उपशमेन क्षान्तिरूपेण द०८ अ०। आचा०माध्यस्थ्यपरिणमे, / आव ०६अ। शान्तावस्थाने, आव०१ अ०। इन्द्रियोपशमरूपे रागद्वेषभावजनिते (सूत्र०२श्रु०१ अ०) शमे, आचा० / स च द्वेधा द्रव्यभावसेदात्तत्र
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy