SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ उवसंपया १०४२-अभिधानराजेन्द्रः - भाग 2 उवसंपया "गुरुमज्झिलको" गुरूणां सहाध्यायी पितृव्यस्थानीयः मज्झन्तिक प्रव्रज्यया श्रुतेन च ये एकपाक्षिकास्तत्र प्रथमस्य समुपसंपत्तव्यम् / आत्मनः स ब्रह्मचारी भ्रातृस्थानीयो गुरुगुरुः पितामहस्थानीयो गुरोः पश्चात्कुलेन श्रुतेन चैकपाक्षिकस्य पावें / ततः श्रुतेन गणेन च संबन्धी तं प्राप्तशिष्य आत्मनो भ्रातृव्यस्थानीय एते प्रव्रज्ययैकपाक्षिका एकपाक्षिकस्य समीपे ततः श्रुतेनैकपाक्षिकस्य समीपे ततः उच्यन्ते। अथवा कुलः समानकुलोद्भवः सोऽपि प्रव्रज्ययैकः एतेषां समीपे प्रव्रज्यैकपाक्षिकस्य सकाशे ततः प्रव्रज्यया श्रुतेन वा नैकपाक्षिकस्यापि यथाक्रममुपसंपत्तव्यम्। पाचे उपसंपत्प्रतिपत्तव्यम् / आह / साधर्मिक-वात्सल्याराधनार्थ पध्वजाए सुएण य, चउभंगुव्वसंपया कमेणं तु। सर्वेणाऽपि सर्वस्य श्रुताध्ययनादि कर्तव्यं ततः किमर्थ प्रथम पुवाहियदीसरिए, पढमासइ ततियभंगे उ॥ प्रव्रज्याकुलादि निरासन्नतरेषूपसंपद्यत इत्याह। इहैकपाक्षिकप्रव्रज्या श्रुतेन च भवति। तत्र प्रव्रज्यैकपाक्षिकोऽनन्त-- सव्वस्स वि कायव्वं, निच्छयओ किं कुलंच अकुलं च। रमुक्तःश्रुतैकपाक्षिको येन सहैकवाचनिकसूत्रम् / अत्र चतुर्भङ्गी। कालसभावममत्ते गारवलज्जादिकं हिंति॥ प्रव्रज्ययैकपाक्षिकः श्रुतेन च १प्रव्रज्ययान श्रुतेन 2 श्रुतेन न प्रव्रज्यया निश्चयतः सर्वेण सर्वस्याप्यविशेषेण श्रुतवाचनादिकमात्मनो विपुलतरां 3 न प्रव्रज्यया न श्रुतेन 4 एतेषु चामुना क्रमेणोपसंपत्प्रति-पत्तव्या निर्जरामभिलषता कर्त्तव्यम् / किं कुलभकुलं चेत्यादिनिवारणायाः (पढमाइत्यादि) प्रथमतः प्रथमभङ्गे उपसंपत्तव्यं तदभावे तृतीय भङ्गे परदुःषमालक्षणो यः कालस्तस्य यः स्वभावोऽनुभावस्तेनात्मीयोsकुत इत्याह यतः पूर्वाधीतं श्रुतं स्मृतं सत्तेषु मुखेनैवाज्ञापयितुं शक्यते यमित्यादिकं यन्ममत्वंतच गुर्वादिविषयं गौरवं बहुमानबुद्धिर्या च तदीया श्रुतैकपाक्षिकत्वात्। लज्जा एतैः प्रेरिताः सुखेनैव करिष्यन्तीति कृत्वा प्रथम अथ पञ्चविधामुपसंपदमाह। प्रव्रज्यादिनिरासन्नतरेषूसंपद्यन्ते गतं ज्ञानार्थं गमनम्। सुयसुहदुक्खक्खेत्ते, मग्गे विणओवसंपयाएय। अथ दर्शनार्थं गमनमाह। वावीसं संथुयं संदिट्ठभट्टे य सव्वे य॥ कालियपुव्वगए वा, णिम्माओ जति य अस्थि सेसत्ति। श्रुतोपसंपत् सुखदुःखोपसंपत् क्षेत्रोपसंपत्मार्गोपसंपत् विनयोपसंपत् दसणदीवगगहिउं, गच्छद अहवाइगेहिं तु / / / एवं एषा पञ्चविधा उपसंपत् (वृ०४ उ०) एतासु श्रुतग्रहणायान्यमाचार्य- कालिकश्रुतेपूर्वगतेच यद्वा यस्मिन्काले श्रुतंप्रचरतितस्मिन्। अत्रार्थेन मुपसंपद्यमानस्य श्रुतोपसंपत् 3 मार्गे व्रजतो मम यौष्माकी निश्रेति चयदा निर्मातो भवति यदिचतस्य ग्रहणधारणशक्तिस्तथाविधा समस्ति मार्गोपसंपत्। विनयं कर्तुं गच्छान्तरमुपसंपद्यमानस्य विनयोपसंपत् 5 तथाविधानि ततो दर्शनदीपकानि सम्यग्दर्शनज्ञानसहकारीणि यानि भाष्यकृताऽप्युक्तम्। “उपसंपयपंचविहा, सुयसुहदुक्खेय खित्तमम्गेय। सम्मत्यादीनि शास्त्राणि तेषां हेतोरन्यं गणं गच्छति अथवा एभिः चिण उपसंपया विविय, पंचविहा होइ नायव्वा" एता सामन्यतरामुपसंपदं कारणैर्गच्छेत्। प्रथममाददानस्य विभागालोचना भवति विहारे कृते निरतिचारस्या- भिक्खूगा जहिं देसे, वोडिय थलिणिण्हएहि संसग्गी। प्यालोचना भवति / अयं भावः एकाहात्पक्षावर्षाद्वा यदा सांभोगिकाः ते संपण्णवणंति, असहमाणो विसञ्जिए गमणं / / स्पर्द्धकपतयो गीतार्थाचार्या मिलन्ति तदा निरतिचारोऽप्यन्योन्यस्य यत्र देशे भिक्षुका बौद्धा वोटिका वा निह्नवा वा तेषां तत्र स्थली तत्र ते विहारालोचनां स्वस्वविहारक्रमानुष्ठित प्रकाशरूपां ददातीति (जीत०। आचार्याः स्थितास्तैः सार्द्धमाचार्याणां संसर्गः प्रीतिरित्यर्थः ते च पं० चूला पं० भा०) एतासूपसंपद्व्यवहारमाह (वावीस इत्यादि) भिक्षुकादयः स्वसिद्धान्तं प्रज्ञापयन्ति स चाचार्यो दाक्षिण्येन श्रुतोपसंपदि द्वाविंशति नालबद्धानि लभ्यन्ते तद्यथा माता 1 पिता 2 तर्क ग्रन्थाप्रवीणतया वा तूष्णीकस्तिष्ठति तां च तदीयां भ्राता 3 भगिनी 4 पुत्रो 5 दुहिता ६मातुर्माता७ मातुःपिता 8 मातुर्धाता प्रज्ञापनामसहमानः कश्चिद् द्वितीयश्चिन्तयति अन्यं गणं गत्वा 6 मातुर्भगिनी 10 एवं पितुर्माता 11 पितुःपिता 12 पितुर्धता 13 दर्शनप्रभावकानि शास्त्राणि पठामि येनामून निरुत्तरान् करोमि एवं पितुर्भगिनी 14 भ्रातृपुत्रो 15 भ्रातृदुहिता 16 भगिन्याःपुत्र 17 भगिन्याः विचिन्त्य स तथैव गुरूनापृच्छ्य तैर्विसर्जितोगच्छति। इदमेव भावयति। पुत्रिका 18 पुत्रस्य पुत्रः 16 पुत्रस्य पुत्रिका 20 दुहितुः पुत्रः 21 लोए वि अपरिवादो, भिक्खुगमादीय गाढव मदिति। दुहितुःपुत्रिका 22 चेति / एतानि द्वाविंशतिरपि श्रुतोपसंपदं विप्परिणामति सेहा अभामिजंति सद्धाय॥ प्रतिपन्नस्याभवन्ति / सुखदुःखोपसंपन्नास्तु एतां द्वाविंशतिमन्यांश्च भिक्षुकादीनां स्वसिद्धान्तशिर उद्घाट्य प्ररूपयतामपि यदा सूरयो न पूर्वसंस्तुतपश्चात्संस्तुतान्प्रपौत्रश्वसुरादीन्लभते। क्षेत्रोपसंपन्नस्तुतान् किमपि ब्रुवते ततो लोके परिवादो जातः / एते ओदनमुण्डा न किमपि सर्वानपि वयस्यांश्च लभते। मार्गो पसंपन्न एतान् सर्वानपि लभते। अपरे जानते अभी तु सौगताः सर्वमेव बुद्ध्यन्ते। एवञ्चते भिक्षुकादयः परिवादं चये केचित् दृष्टा भाषितास्तानपि प्राप्नोति। विनयोपसंपदं प्रतिपन्नस्तु श्रुत्वा गाढतरं जैनशासनं च मढयन्ति शैक्षाश्च विपरिणमन्ति श्राद्धाइच सर्वानपि ज्ञाताज्ञातदृष्टादृष्टान् लभते नवरं विनयार्हस्य विनयं प्रयुङ्क्ते रक्तपटोपासकैरपभ्राज्यन्ते एतैश्च ते भिक्षवो वठरशिरोमणयश्चाकारिणो "सएट्ठाणेत्ति" यदुक्तं तस्याऽयमर्थः पञ्चविधाऽप्युपसंपत्तस्मिन स्थाने यद्यस्ति सामर्थ्यं ततोऽस्माकमुत्तरं प्रयच्छन्तु। अथवा तैर्भिक्षुकादिभिः प्रतिपत्तव्या / किमुक्तं भवति / श्रुतोपसंपदं प्रतिपित्सोर्यस्य स्थलिकायामा–चार्यस्यापि वण्टको निबद्धो वर्तते। पायें श्रुतमस्ति तत्तस्य स्वस्थानम् / सुखदुःखार्थिनः स्वस्थानं यत्र सो रसगिद्धो व थलिए, परतित्थियतज्जणं असहमाणो। वैयावृत्त्यकराः सन्तिाक्षोत्रोपसंपदर्थिनो यदीये क्षेत्रे भक्तपानादिकमस्ति। गमणं बहुस्स भेत्तं, आगमणं वादिपरिसाओ। मार्गोपसंपदर्थिनो यत्र मार्गज्ञः समस्ति / विनयोपसंपदर्थिनो यत्र स आचार्यो रसगृद्धः स्निग्धमधुराहारलम्पटः सामर्थ्य सत्यपि विनयकरणं युज्यते एतानि स्वस्थानानि / अथवा स्वस्थानं नाम | न किंचि दुत्तरं प्रयच्छति एवमादिकां परतीर्थिकतर्जनामसह
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy