SearchBrowseAboutContactDonate
Page Preview
Page 1045
Loading...
Download File
Download File
Page Text
________________ उवसंपया 1037- अभिधानराजेन्द्रः - भाग 2 उवसंपया पिसुगादी मासलहू, उचरो लहुगा अपडिसेहो // 1 // ततोऽसौ मा मामतिक्रम्यान्यत्र गच्छेदिति कृत्वा तस्थाकर्षणार्थमथापरिसेल्ले चउलहुगा, गुरुपेसवियम्मि मासितं लहुगं। नन्तरं शिष्यान् प्रतीच्छकांश्च व्यापारयतीत्याह (पंथग्गामे व पहेत्ति) सेहेण समंगुलगा, परिसेल्ले पविसमाणस्स॥२॥ यत्र पथि ग्रामे स भिक्षां करिष्यति मध्येन वा समेष्यति येन वा पडिसेहगस्स लहुगा, परिसेल्ले छच चरिमओ सुद्धो। यथासमागमिष्यति यस्यां वा वसतौ स्थास्यति तेषु स्थानेषु गत्वा तेसिं पिहोति गुरुगा,जं च भव्य णतं लभत्ति // 3 // यूयमभिलापशुद्धं परिवर्तयन्त स्तिष्ठत यदा आगमनं भवति तदा यद्यसौ भीतस्य निवर्तमानस्य पञ्चकं चिन्तयतो भिन्नमासः व्रजिकादिषु पुच्छेत् केन कारणेन यूयमिहागतास्ततो भवद्भिर्वक्तव्यमस्माकं प्रतिपद्यमानस्य मासलघु संखड्यां चतुर्गुरुकाः पिशुकादिभयान्नि वाचनाचार्या अभिलापशुद्ध पाठयन्तिायद्यभिलापः कथंचिदन्यथा क्रियते वर्तमानस्य मासलघुअप्रतिषेधकस्य पार्श्वे तिष्ठश्चत्वारो लधुकाः पर्षद्वत ततो महदप्रीतिकं कुर्वन्ति भणन्तिच वासमध्ये बहूनां रोलेनाभिलापंमा आचार्यस्य सकाशे तिष्ठतश्चतुर्लघुकाः। गुरुभिः प्रेषितोऽहमिति भणिते विनाशयतेति ततस्तदादेशेन वयमत्र विजने परिवर्तयामः / एवमाकर्षणं लघुमासिकं शैक्षण समंपर्षद्वतोगच्छे प्रविशतश्चतुर्गुरुको गृहीतोपकरणं कुर्वतश्चतुर्लघुकाः / अथ तेन वा गच्छता शैक्षकोऽपि लब्धस्तदर्थमेष तत्र प्रविशत उपधिनिष्पन्न प्रतिषेधकस्य प्रतिषेधकत्वं कुर्वतश्चतुर्लघु शैक्षो मे भूयादिति कृत्वा आकर्षते ततश्चतुर्गुरुकाः। पर्षद्वतः पर्षदं मीलयतः षट् लघुकाश्चरमो भीतादिदोषरहितः स शुद्धः। अक्खरवंजणसुद्ध, मम पुच्छह तम्मि आगए संते। तेषामपि प्रतिषेधकादीनमाचार्याणांतं स्वगच्छे प्रवेशयतांचत्वारो गुरुकाः घोसेहि य परिसुद्धं, पुच्छह णिउणे य सुत्तत्थे / / यच्च सचित्तमचित्तं वा वाचनाचार्यस्तत् भाव्यं तत्ते किंचिदपि न लभन्ते स आचार्यः शिष्यान् प्रतीच्छिकान्वा भणति यदा युष्माकमभिलापयः। पूर्वमभिधारितस्तस्यैवाचार्यस्य तदाभाव्यमिति भावः / अथ शुद्धगुणतया रञ्जितः स उपाश्रयमागच्छति तदा तस्मिन्नागते भीतादिपदानां क्रमेण व्याख्यानमाह अक्षरव्यञ्जनशुद्धं सूत्रं मां पृच्छत अक्षराणि प्रतीतानि व्यञ्जनशब्दे नार्थाभिव्यञ्जकत्वादत्र पदमुच्यते / तैरक्षरैर्व्यञ्जनैश्च शुद्धं तथा संसाहगस्स साउं,पडिपंथिगमादिगस्स्वा भीओ। आयरणा तत्थ खरा, सयं व णाओ पडिणियत्तो। घोषश्चोदात्तादिभिः परिशुद्धं सूत्रं पठनीयम् / निपुणांश्च सुत्रार्थान् मां तदानीं पृच्छत एवमनयाभङ्गथा तमन्यत्र गच्छे गच्छन्तं प्रतिषेधयति। संसाधको नाम दोलापकः पृष्ठतः कुतश्चिदागतो वा साधुः तन्मुखेन गतं प्रतिषेधकद्वारम्। श्रुत्वा प्रतिपन्थिकः सन्मुखीनः साध्वादिस्तदादेर्वा मुखात् श्रुत्वा स्वयं अथ परसिल्लद्वारमाहवा ज्ञात्वा स्मृत्या किमित्याह / आचरणाचर्या तत्र स्वाचार्यस्य गच्छे पाउयमपाउयघट्ट,पट्टलोय खुरविविधवेसहरा। खरा कर्कशा एवं श्रुत्वा ज्ञात्वा वा भीतः सन्यः प्रतिनिवृत्तस्तस्य पञ्चक परिसेल्लस्स तु परिसा, थलिए वण किंचि वारेति॥ भवतीति शेषः / अथ चिन्तयतीति पदं व्याचष्टे / / यः परिसिल्लः आचार्यः ससंविग्नाया असंविग्नायाश्चपर्षदः संग्रहं करोति पुटवं चिंतेयव्वं, णिग्गतो चिंतेति किं करेमि त्ति। ततस्तस्य साधवः केचित्प्रावृताः केचिदप्रावृताः केचिद्धृष्टाः फेनादिना वचामि वियत्तामि व, तहिं व अण्णत्थ वा गच्छे / / घृष्टसंघाः केचित् पृष्टाः तैलेन पृष्टशरीरावा अपरेलोचलुञ्चितकेशा अन्ये पूर्वमेव यावन्न निर्गम्यते तावचिन्तयितव्यं यस्तु निर्गतश्चिन्तयति किं क्षुरमुण्डिताः एवमादिविविधवेषधरा एतस्याः पर्षदः स्थली देवद्रोणी करोमि व्रजामि निवर्ते वा यद्वा तत्र वा अन्यत्र वा गच्छामीति समासलघु तस्यामिवाऽसौ न किंचिदपि वारयति // प्रायश्चित्तं प्राप्नोतीति प्रक्रमः / व्रजिका संखडीद्वारद्वयमाह तत्थ पवेसे लहुगा, सचित्ते चउगुरुंच आणादी। उव्वत्तणमप्पत्ते, लहुओ खद्धस्स भुंजणे लहुगा। उवहीणिप्फण्णं पिय, अचित्तचित्ते य गिण्हते। णिसट्टवणा लहुओ, संखडिगुरुगा यजं वण्णं // तत्र पर्षद्वतो गच्छे प्रवेषं कुर्वतश्चतुर्लघु / अथ सचित्तेन शैक्षेण सार्द्ध वजिकां श्रुत्वा मार्गादुद्वर्त्तने करोति अप्राप्तां वा वेलांप्रतीक्षतेलघुमासः / प्रविशति ततश्चतुर्गुरवः आज्ञादयश्च दोषाः। अथाचित्तेन वस्त्रादिना सह अथ खद्धं प्रभूतं तत्र भुङ्क्ते ततश्चतुर्लधुकं प्रचुरं भुक्त्वा अजीर्णभयेन प्रविशति तत उपधिनिष्पन्नं मिश्रसंयोगप्रायश्चित्तम्। तथा सचित्ताचित्तं निसृष्टं प्रकामं स्वपिति लघुमासः। संखड्यामप्राप्तकालं प्रतीक्षमाणस्य ददतो गृह्णतश्चैवमेव प्रायश्चित्तम्। अथ पिशुकादिद्वारं चाह। प्रभूतं गृह्णतोवा चतुर्गुरुकाः (जंवण्णंति) यच हस्तेन हस्तसंघट्टनं पादेन लिंकुणपिसुगादितहिं सोउं गाउंव सण्णिवत्तंते। पादस्याक्रमणं शीर्षण शीर्षस्याकुट्टनमित्यादिकमन्यदपि संखड्यां भवति अमुगसुतत्थनिमित्तं, तुम्भम्मि गुरूहि पेसविओ॥ तनिष्पन्नं प्रायश्चित्तम् / अथ प्रतिषेधकद्वारमाह ढिंकुणपिशुकदंशमशकादीन् शरीरोपद्रवकारिणस्तत्र श्रुत्वा ज्ञात्वावा अमुगत्थअमुगो वचति, मेहावी तस्स कट्टणट्ठाए। संनिवर्तमानस्य मासलघुतथा अमुकश्रुतार्थनिमित्तं गुरुभिर्युष्मदन्तिके पंथग्गामे व पहे, वसधि अह कोइ वावारे॥ प्रेषितोऽहमिति भणतो मासलघु। आहैवंभणतः कोनाम दोषः। सूरिराह / अभिलावसुद्ध पुच्छा, गेलेणं मा हु ते विणासिज्जा। आणाए जिणिंदाणं,ण हुवलियतराउ आयरियआणा। इति कट्टते लहुगा, जति सेहहा ततो गुरुगा।। जिण आणाए परिभवो, एवं गव्वे अदिणितोय॥ कश्चिदाचार्यों विशुद्धसूत्रार्थस्फुटविकटव्यञ्जनाभिलापी तेन च जिनेन्द्ररेव भगवद्विरुक्तं यथा निर्दोषो विधिना सूत्रार्थनिमित्त श्रुतममुकाचार्यान्तिके अमुको मेधावी साधुरमुकश्रुताध्ययनार्थ व्रजति | यः समागतस्तस्मै सुत्रार्थों दातव्यौ न च जिनेन्द्राणामा प
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy