________________ उवसंतकसाय० 1012- अभिधानराजेन्द्रः - भाग 2 उवसंपया सवीतरागः सचासौछमस्थश्च वीतरागच्छद्मस्थः सच क्षीणकषायोऽपि कालं, वचइ तो णुत्तरसुरेसु॥ अनिबद्धाऊ होउ पसंतमोहो मुहुत्तमेत्तद्धं / भवति तस्यापि यथोक्तरागापगमात् अतस्तद्व्यवच्छेदार्थमुपशान्त- उदितकसायो नियमा, नियत्तए से ढिपडिलोमं / आ० म०प्र०॥ कषाग्रहणं कषशिषेत्यादिदण्डकधातुर्हि सार्थः कषन्ति कष्यन्ति च / उवसंतकसायवीयरागर्दसणारिय पुं० (उपशान्तकषायवीतपरस्परमस्मिन् प्राणिन इति कषः संसारः कषमयन्तेगच्छन्त्योभिजन्तव रागदर्शनार्य्य) वीतरागदर्शनार्थभेदे, प्रज्ञा० 1 पद। इति कषायाः क्रोधादयः उपशाम्ता उपशमिता विद्यमाना एव उवसंतखीणमोद पुं०(उपशान्तक्षीणमोह) उपशान्तः सर्वथा-- संक्रमणोद्वर्तना-ऽपवर्तनादिकरणोदयायोग्यत्वेन व्यवस्थापिताः कषाया नुदयावस्थः क्षीणश्च निजीर्णो मोहो मोहनीयं कर्म येषां ते तथा। येनस उपशान्तकषायः। स चासौ वीतरागच्छद्मस्थः। प्रव०२२४ द्वा०) उपशमक्षयावस्थमोहनीयकर्मके, पंचा०१६ विव०। एकादशगुणस्थानोपगते, पं० सं०१द्वा०ा दर्श०।। उपसंतजीवि(ण) पुं० (उपशान्तजीविन्) उपशान्तोऽन्तर्वृत्या उवसंतकसायवीयरागच्छउमत्थगुणट्ठाण न०(उपशान्तकषाय जीवतीत्येवं शील उपशान्तजीवी। अन्तर्वृत्त्यैव जीवामीत्यभिग्रहविशेषवीतरागच्छद्मस्थगुणस्थान) एकादशे गुणस्थाने, तत्राविरतसम्यग्दृष्टः धारके, भ०६ श०३३ उ01 प्रभृत्यनन्तानुबन्धिनः कषाया उपशन्ताः संभवन्ति उपशमश्रेण्यारम्भे उवसंतमोह पुं०(उपशान्तमोह) उपशान्तः सर्वथाऽनुदयावस्थो मोहो ह्यनन्तानुबन्धिकषाया न विरतो देशविरतः प्रमत्तोऽप्रमत्तो वा स मोहनीय कर्मयस्य स उपशान्तमोहः। उपशमवीतरागे, अयं च एकादशगुण तूपशमय्य दर्शनमोहत्रितयमुपशयमतितदुपशमान्तरं प्रमत्ताप्रमत्तगुण स्थानमारूढः उपशमश्रेणिसमाप्तावन्तमुहूर्तं भवति ततः प्रच्यवतेस०॥ स्थानपरिवृत्तिशतानि कृत्वा ततोऽपूर्वकरणगुणस्थानोत्तरकालमनि उवसंतो मोहो नाम जस्स अट्ठवा स तिविहंपि मोहणिज्जकम्ममुवसंतं वृत्तिबादरसंपरायगुणस्थानोत्तरकालमनिवृत्तिबादरसंपरायगुणस्थाने अणुमेत्तमविण्ण वेदेति। सो य देसपडिवातेन वा नियमा पडिवतित्ति / / चारित्रमोहनीयस्य प्रथम नपुंसकवेदमुपशमयति / ततः स्त्रीवेदक्रमो आधू०४ अ०। अनुत्कटवेदमोहनीये, “अणुत्तरोववाझ्या उवसंतमोहा हास्यरत्यरतिशोकभयजुगगुप्सारूपं युगपत्षट्कंपुरुषवेदं ततो युगपद (उवसंतमोहत्ति) अनुत्कट वेद-मोहनीयायः परिचारणायाः कथञ्चिदप्यभावात् न तु सर्वथोपशान्तमोहाः उपशमश्रेणेस्तेषामभावात्।। प्रत्याख्यानावरणप्रत्याख्यानावरणौ क्रोधौ ततः संज्वलनक्रोधं ततो भ०५ श०४ उ०। उपशान्त उपशमनीयो विद्यमान एव युगपद् द्वितीयतृतीयौ मानौ ततः संज्वलनमानं ततो युगपद्वितीय संक्रमणोद्वर्तनादिकरण-योग्यत्वेन व्यवस्थापितो मोहो मोहनीयं कर्म येन तृतीयमाये ततः संज्वलनमायांततो युगपद्-द्वितीयतृतीयौ लोभौ ततः स उपशान्तमोहः / प्रव०६३द्वा०॥ उपशामकनिन्थे, आव०४ अ० सूक्ष्मसंपरायगुणस्थाने संज्वलनलोभमुपशमयतीत्युपशमश्रेणिः। उवसंतरय न०(उपशान्तरजस) प्रशान्तरजसि, उवसंतरयं करेह रा० स्थापना चेयम् / विस्तरतस्तु उपशमश्रेणिःस्वोपज्ञशतकटीकायां जी०॥ उपशान्तमपगतं रजः कालुष्यापादकं यस्य स तथा। रजोरहिते, व्याख्याता ततः परिभावनीया / तदेवमन्येष्वपि गुणस्थानकेषु क्वापि समंसि भोम उवसंतरए सक्खमाणे से चिट्ठति / / आचा० 1 श्रु०५ कियतामपि कषायाणामुपशान्तत्वसंभवात् उपशान्तकषायव्यपदेशः अ०५ उ० संभवत्यतस्त व्यवच्छेदार्थ वीतरागग्रहणम् / उपशान्तकषायवीतराग उवसंताहिगरणउल्लाससंजणणी स्त्री० (उपशान्ताधिकरणो-- इत्येतावतापीष्टसिद्धौ छद्मस्थनग्रहणं स्वरूपकथनार्थ व्यवच्छेद्याभावात् ल्लाससञ्जननी) उपशान्तस्योपशमं नीतस्याधिकरणन ह्यच्छदास्थ उपशान्तकषायवीतरागः संभवति यस्य छद्मस्थग्रहणेन स्य कलहस्य य उल्लासः प्रवर्तनं तस्य सञ्जननी समुत्पाद-यित्रीत्यर्थः / व्यवच्छेदः स्यादिति / अस्मिश्च गुणस्थानेऽष्टाविंशतिरपि मोहनीय षष्ठ्यामप्रशस्तायां भाषायाम् प्रव०२३३ द्वारा प्रकृतय उपशान्ता ज्ञातव्याः उपशान्तकषायश्च जघन्येनैकं समयं भवति उवसंति स्त्री० (उपशान्ति)उपशमे,आचा०१अवानिवृत्ती,वाचा उत्कर्षण त्वन्तर्मुहूर्तं कालं यावत् तत ऊर्ध्वं नियमादसौ प्रतिपतति। उवसंधारिय त्रि०(उपसंधारित) संकल्पिते, पत्तबुद्धीए तेण भणिय जति प्रतिपातश्च द्वेधा भषक्षयेणअद्धाक्षयेण च / तत्र भवक्षयो म्रियमाणस्य यतबुद्धीए तओ तेण उवसंधारियं सब्भावं च से कहियं, नि० चू०१ उ०॥ अद्धाक्षय उपशान्ताद्धायां समाप्तायां अद्धाक्षयेण च प्रतिपतितं उपसंपजंत त्रि०(उपसंपद्यमान) उपसंपदं गृह्णाति, व्य०१ उ०) यथैवारूढस्तथैव प्रतिपतति यत्र रबन्धोदयोदीरणा व्यवच्छिन्नास्तत्रर उपसंपजसेणियापरिकम्म(ण)न०(उपसंपच्छेणिकापरिकर्मन्) प्रतिपतता सता ते आरभ्यन्त इति यावत्। प्रतिपति॑श्च तावत्प्रतिपतति दृष्टिवादान्तर्गतपरिकर्मभेदे, स०॥ यावत्प्रमत्तगुणस्थानं कश्चित्तु ततोऽप्यधस्तनगुणस्थानकद्विकं याति | उवसंपजिउकाम त्रि०(उवसंपत्तुकाम) उपसंपदं जिघृक्षौ, बृ०१उ०।। कोऽपि सासादनभावमपि। यः पुनर्भवक्षयेण प्रतिपतति स प्रथमसमय उवसंपज्जित्ता अव्य०(उपसंपद्य)उप-सम्-पद-ल्यप् / सामस्त्येएव सर्वाण्यपि बन्धनादिनि करणानि प्रवर्तयतीति विशेषः / कर्म०। इह नाङ्गीकृत्येत्यर्थे, ध०३ अधि० आश्रित्येत्यर्थे, स्था०८ ठा० सूत्रका यदि बद्धायुरुपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानवर्ती उपा। पा० "उवसंपजित्ताणं विहरामि", उपसंपन्नो भूत्वा विहारामि उपशान्तमोहो वा भूत्वा कालं करोतीति तदा नियमेनानुत्तरसुरेषूत्पद्यते वर्त्त भ०३श०२ उ० श्रेणिप्रतिपतितस्य तु कालकरणेऽनियमानानामतित्वेन नानास्थानग- उपसंपण्ण त्रि०(उपसंपन्न)उप-सम्-पद्-क्त-प्राप्ते, मृते च / हेम० मनारत् / अथाद्धायुस्ता प्रतिपन्नः तद्दन्तर्मुहूर्तमुपाशान्तमोहो भूत्वा सामीप्येन प्रतिपन्ने, आव 6 अ० उवसंपन्नो जं कारणं तु तं कारणं नियमतः पुनरथुदितकषायः कात्स्र्नेन न श्रेणिप्रतिलोममावर्तेत। उक्तं अपूरितो,ध०३ अधिक। च “बद्धाऊ पडिशन्नो, सेढिगतो वा पसंतमोहो वा / जइ कुणइ कोइ | उवसंपया स्त्री०(उपसम्पद्) उप सामीप्येन संपादनं गमनमा