SearchBrowseAboutContactDonate
Page Preview
Page 1008
Loading...
Download File
Download File
Page Text
________________ उववाय 1000 - अभिधानराजेन्द्रः - भाग 2 उववाय णालीए बाहिरिल्ले खेत्ते उववजयाणं सोचेव गमओ णिरवसेसो पुरच्छिमिल्ले चरिमंते उववातेयव्वो जाव सुहुमवणस्सइभाणियवो जाव वायरवणस्सइकाइओ अपजत्तओ काइओ पन्जत्तसुहुमवणस्सइएसु चेव सव्वेसिं दुसमइओ वायरवणस्सइकाइएसु अपज्जत्तएसु उववाइओ / अपज्जत्ता | तिसमइओ चउसमइओ विग्गहा माणियव्वो / अपज्जत्तो सुहुमपुढविकाइयाणं मंते ! लोगस्स पुरच्छिमिल्ले चरिमंते सुहुमपुढवीकाइएणं भंते ! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए समो० जे भविए लोगस्स पुरच्छिमिल्ले चरिमंते समो० 2 जे भविए लोगस्स पचच्छिमिल्ले चरिमंते अपज्जत्ता सुहुमपुढवीकाइयत्ताए उववज्जित्तए / से णं भंते ! अपज्जत्तसुहुमपुढवीकाइयत्ताए उववज्जित्तए सेणं मंते ! कइ कइसमइएणं विग्गहेणं उववजंति ? गोयमा ! एगसमइएण वा समइएणं विग्गहेणं उववजेज्जा ? गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं उववजेजा। से केणढेणं दुसमइएण वा तिसमइएण वा चउसमइएणं वा विग्गहेणं भंते ! एवं वुच्चइ एगसमइएण वा जाव उववजेज्जा ? एवं खलु ? उवव जा / से केणटेणं एवं जहेव पुरच्छिमिल्ले चरिमंते गोयमा! मए सत्तसेढीओ पण्णत्ताओ, तं जहा उज्जुआयता जाव समोहया पुरच्छि मिल्ले चेव चरिमंते उववातिया तहेव अद्धचक्कवाला / उज्जुआयताए सेढीए उववजमाणे एगसमएणं पुरच्छिमिल्ले चरिमंते समोहया पञ्चच्छिमिल्ले चरिमंते विग्गहेणं उववजेजा। एगाओ वंकाए सेढीए उववजमाणे उववातेयव्वा / सवे अपज्जत्ता सुहुमपुढवीकाइएणं भंते ! दुसमइएणं विग्गहेणं उववजेज्जा / दुहओ बंकाए से ढीए लोगस्स पुरच्छिमिल्ले चरिमंते समोहए समो० जे भविए उववजमाणे जे भविएं एगपयरंसि अणुसेढी उववजित्तए सेणं लोगस्स उत्तरिल्ले चरिमंते अपज्जत्तसुहमपुढवीकाइयत्ताए तिसमइएणं विग्गहेणं उववज्जेज्जा। जे भविए विसेढी उववज्जित्तए उव०सेणं भंते ! एवं जहा पुरच्छिमिल्ले चरिमंते समोहओ सेणं चउसमइएणं विग्गहेणं उववजेज्जा से तेणटेणं जाव दाहिणिल्ले उववाइओ तहा पुरच्छिमिल्ले समोहओ उत्तरिल्ले उववजेज्जा / एवं अपज्जत्तसुहमपुढवीकाइओ लोगस्स चरिमंते उववाएयव्यो / अपज्जत्ता सुहुमपुढवीकाइयाणं भंते ! पुरच्छिमिल्ले चरिमंते समोहए लोगस्स पुरच्छिमिल्ले चेव लोगस्स दाहिणिल्ले चरिमंते समोहओ जे भविए लोगस्स चरिमंते अपञ्जत्तएसुय सुहुमपुढवीकाइएसु सुहुमआउकाइएसु दाहिणिल्ले चरिमंते अपज्जत्ता सुहुमपुढवीकाइयत्ताए उववजित्तए एवं जहा पुरच्छिमिल्ले समोहओ पुरच्छिमिल्ले चेव उववातिओ अपञ्जत्तएसु पञ्जत्तएसु सुहुमतेउकाइएसु अपज्जत्तएसु पजत्तएसु तहेवदाहिणिल्ले समोहओ तहेव दाहिणिल्ले चेव उववाएयव्यो य सुहुमवाउकाइएसु य अपजत्तएसु पजत्तएसु य बादरवाउका तहेव णिरवसेसं जाव सुहमवणस्सइकाइओ पञ्जत्तओ इएसु अपञ्जत्तएसु य पजत्तएसु य सुहुमवणस्सइकाइएसु सुहुमवणस्सइकाइएसु चेव पञ्जत्तएसु दाहिणिल्ले चरिमंते अपज्जत्तएसु पञ्जत्तएसु य बारससु वि ठाणेसु एएणं चेव कमेणं उववाइओ एवं दाहिणिल्ले समोहओ पञ्चच्छिमिल्ले चरिमंते भाणियव्वो, सुहुमपुढवीकाइओ पज्जत्तओ एवं चेव णिरवसेसे उववाएयव्वो, णवरं दुसमइए तिसमइए चउसमइओ विग्गहो सेसं वारससु वि ठाणेसु उववातेयव्वो।२४। एवं एएणं गमएणं जाव तहेव दाहिणिल्ले समोहओ उत्तरिल्ले चरिमंते उववाएयव्वो सुहुमवणस्सइकाइओ पज्जत्तओ / सुहुमवणस्सइकाइएसु जहेव सट्ठाणे तहेव एगसमइय दुसमइय तिसमइव चउसमइय पञ्चत्तएसु चेव भाणियव्वो! अपजत्ता सुहुमपुढवीकाइयाणं भंते ! विग्गहो पुरच्छिमिल्ले जहा पचच्छिमिल्ले तहेव दुसमइय लोगस्स पुरच्छिमिल्ले चरिमंते समोहए समोह० जे भविए तिसमइय पञ्चच्छिमिल्ले चरिमंते समोहयाणं पचच्छिमिल्ले लोगस्स दाहिणिल्ले चरिमंते अपञ्जत्ता सुहुमपुढवीकाइएसु उववज्जमाणाणं जहा सट्ठाणे उत्तरिल्ले उववञ्जमाणाणं उववजित्तए से णं भंते ! कइ समइएणं विग्गहेणं उवव जा? एगसमइओ विग्गहो णत्थि सेसं तहेव / पुरच्छिमिल्ले जहा गोयमा! दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं सट्ठाणे / दाहिणिल्ले एगसमइओ विग्गहो णत्थि सेसं तहेव उववखंति / से केणतुणं भंते ! एवं बुच्चइ एवं खलु गोयमा ! मए उत्तरिल्ले समोहयाणं उत्तरिल्ले चेव उववज्जमाणाणं जहा सट्ठाणे सत्तसे ढीओ पण्णत्ताओ, तं जहा उजु आयता जाव उत्तरिल्ले समोहयाणं पुरच्छिमिल्ले उववञ्जमाणाणं एवं चेव णवरं अद्धचक्कवाला। एगओ बंकाए सेढीए उववजमाणे दुसमइएणं एगसमइओ विग्गहो णत्थि, उत्तरिल्ले समोहयाणं दाहिणिल्ले विग्गहेणं उववजेजा। दुहओ वंकाए सेढीए उववजमाणे जे भविए उववजमाणाणं जहा सट्ठाणे उत्तरिल्ले समोहयाणं पचच्छिमिल्ले एगपयरंसि अणुसेढी उववजित्तए सेणं तिसमइएणं विग्गहेणं उववजमाणाणं एगसमइओ विग्गहो णत्थि सेसं तहेव जाव उववजेजा। जे भविए विसेढीओ उववज्जित्तए सेणं चउसमइएणं सुहुमवणस्सइकाइओ पज्जत्तओ सुहुमवणस्सइ-काइएसु विग्गहेणं उववजेजा से तेणद्वेणं गोयमा ! एएणं गमएणं | पजत्तएसु चेव।भ०॥
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy