SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ उववाय 667 - अमिधानराजेन्द्रः - भाग 2 उववाय पुरिमं ठाणं उवसंपजित्ताणं विहरंति एवामेव ते विजीवा पवओवि पवयमाणा अज्झवसाणणिटवत्तिएणं करणोवाएणं से य काले भवं विप्पजहित्ता पुरिसभवं उवसंपञ्जित्ताणं विहरंति। सप्तमोद्देशकेसंयता भेदत उक्तास्तद्विपक्षभूताश्चासंयता भवन्ति ते च नारकादयस्तेषां च यथोत्पादो भवति तथाष्टमोऽभिधीयत इत्येवं सम्बद्धस्यास्येदमादिसूत्रम्, "रायगिहे, इत्यादि (पवएत्ति) प्लवक उत्प्लवनकारी (पवमाणे त्ति) प्लवमान उत्प्लुतिं कुर्वन् (अज्झवसाणनिव्वत्तिएणंति) उत्प्लोतव्यं मयेत्येवंरूपाऽध्यवसायनिर्वर्तितेन (करणोपायेणंति) उत्प्लवनलक्षणं यत्करणं क्रियाविशेषः स एवोपायः स्थानान्तरप्राप्तौ हेतुः करणोपायस्तेन (सेयकालेत्ति) एष्यति काले विहरतीति योगः किं कृत्वेत्याह (तं ठाणंति) यत्र स्थाने स्थितस्तत्स्थानं विप्रहाय प्लवनतस्त्यक्त्वा (पुरिमंति) पुरोवर्तिस्थानमुपसम्पद्य प्राप्यं विहरतीति (एवामेवतेविजीवत्ति) दार्शन्तिकयोजनार्थः किमुक्तं भवतीत्याह (पवओवि वृषवमाणत्ति अज्झवसाणनिव्वत्तिएणंति) तथाविधाध्यवसायनिर्वर्तितेन (करणोपायेणंति) क्रियते विविधावस्था जीवस्यानेन क्रियते वा तदिति करणं कर्म प्लवकक्रियाविशेषो वा करणं करणमिव करणं स्थानान्तरप्राप्तिहेतुता साधयत्किर्मैव तदेवोपायः करणोपायस्तेन (तं भवंति) मनुष्यादिभवं (पुरिम भवंति) प्राप्तव्यनारकभवमित्यर्थः (अज्झवसाणजोगनिव्वत्तिएणंति) अध्यवसानंजीवपरिणमो योगश्च मनःप्रभृतिव्यापारस्ताभ्या निर्वतितो यः स तथा तेन (करणोवाएणंति) करणोपायेन मिथ्यात्वादिना कर्मबन्धहेतुनेति। तेसि णं भंते जीवाणं कहं सीहागती कहं सीहे गतिविसए पण्णत्ते ? गोयमा! से जहानामए केइ पुरिसे तरुणं बलवं एवं जहा चउद्दसमसए पढमुद्देसए जाव तिसमएणं वा विग्गहेणं उववखंति। ते सिणं जीवाणं तहासीहागई तहासीहे गतिविसए पण्णत्ते तेणं भंते! जीवा कहं परभवियाउयं पकरेंति ? गोयमा! अज्झवसाणणिव्वत्तिएणं करणोवाएणं एवं खलु ते जीवा परभवियाउयं पकरेंति। तेसिणं भंते! जीवा कहंगती पयत्तइ? गोयमा! आउक्खएणं भवक्खएणं ठिईएणं एवं खलु ते सिणं जीवाणं गती पयत्तइ तेणं भंते! जीवा किं आइड्डीए उववजंति परिड्ढीए उववखंति गोयमा! आइढिए उववजंति णो परिङ्टए | उववजंति तेणं भंते! जीवा किं आयकम्मुणा उववजंति | परकम्मुणा उववजंति ? गोयमा! आयकम्मुणा उववजंति को परकम्मुणा उववजंति / तेणं भंते! जीवा किं आयप्पओगेणं उववजंति परप्पओगेणं उववजंति ? गोयमा! आयप्पओगेणं उववजंति णो परप्पओगेणं उववजंति / असुरकुमाराणं मंते! | कहं उववज्जति जहा णेरइया। तहेव णिरवसेसं जाव णो परप्पओगेणं उववजंति एवं एगिंदियवजा जीव वेमाणिया एगिंदिया एवं चेव णवरं चउसमइओ विग्गहो सेसं ते चेव सेवं भंते ! भंते! त्तिजाव विहरइ (पणवीसइमसयस्स अट्ठमो 25 / 8 / ) भवसिद्धियनेरइयाणं भंते! कहं उववअंति? गोयमा! से जहा नामए पवए पवमाणे अवसेसं तं चेव एवं जाव वेमाणिया सेवं भंते! भंते ति (पणविसइमसयस्स णवमो।२५।६।) अभवसिद्धियणेरइयाणं भंते! कहं उववजंति ? गोयमा! से जहाणामए पवए पवमाणे अवसेसं तं चेव एवं जाव वेमाणिया सेवं भंते! भंते त्ति (पणवीसइमसयस्स दसमो।२५।१०।) सम्मट्ठिीणेरइयाणं भंते ! कहं उववज्जति ? गोयमा ! से जहाणामए पवए पवमाणे अवसेसंतं चेव एवं जाव एगिदियवज्जं वेमाणिए सेवं भंते! भंते त्ति (पणवीसइमसयस्स एक्कारसमो 12511) मिच्छविट्ठी णेरइयाणं भंते ! कहं उववज्जंति ? गोयमा ! से जहाणामए पवए पवमाणे अवसेसं तं चेव एवं जाव वेमाणिए सेवं भंते! भंते त्ति जाव विहरइ / पणवीसइमसयस्स दुवालसमो / भ० 25 श०१२ उ०॥ (उत्पलजीवादीनामुपपातो वणस्सइशब्दे) (16) समुद्धातविशेषणेनैकेन्द्रियाणाम्) अप्पज्जत्ता सुहुमपुढवीकाइयाणं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहणावेत्ता जे भविए इमीसे रयणप्पभाए पुढवीए पचच्छिमिल्ले चरिमंते अपज्जत्ता सुहुमपुढवीकाइयत्ताए उववज्जित्तए, से णं भंते! कइ समइएणं विग्गहेणं उववजेज्जा ? गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं उववजेज्जा / से केणढेणं भंते ! एवं वुचइ एगसमइएण वा दुसमइएण वा जाव उववजेज्जा एवं खलु गोयमा! मए सत्तसेढीओ पण्णत्ताओ तं जहा उजुआयता सेढी एगओ वंका दुहओ वंका एगओ खुहा दुहओ खुहा / चक्कवाला अद्धचक्कवाला उज्जुआयगा सेढीए उववजमाणे एगसमइएणं विग्गहेणं उववजेजा 1 / एगओ वंकाए सेढीए उववजमाणे दुसमइएणं विग्गहेणं उववजेजा, दुहओ वंकाए सेढीए उववजमाणे तिसमइएणं विग्गहे उववजेज्जा से तेणटेणं गोयमा! जाव उववजेज्जा 1 / अप्पज्जत्ता सुहुमपुढवीकाइयाणं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमचरिमंते समोहए समोहणावेत्ता जे भविए इमीसे रयणप्पभाए पुढवीए पच्चच्छिमिल्ले चरिमंते पज्जत्ता सुहुमपुढवीकाइयत्ताए उववजित्तए, से णं भंते! कइ समइएणं विग्गहेणं उववज्जेज्जा ? गोयमा ! एगसमइएण वा दुसमइएण वा सेसं तं चेव जाव से तेणढेणं जाव विग्गहेणं उववजेजा ||2| एवं अपज्जत्ता सुहुमपुढवीकाइओ पुरच्छिमिल्ले चरिमंते समोहणावेत्ता पुरच्छिमिल्ले चरिमंते बादरपुढवीकाइएसु अपज्जत्तएस उववातेयव्वा / / 3 / / ताहे
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy