SearchBrowseAboutContactDonate
Page Preview
Page 1003
Loading...
Download File
Download File
Page Text
________________ उववाय 695 - अभिधानराजेन्द्रः - भाग 2 उववाय श्चैते शब्दा इति पुथिवीकायिकसूत्रे (सुभासुभाणंति) शुभानां शुभवर्णगन्धादीनामशुभानां तेषामेकेन्द्रियजात्यादीनां वा / भ०६ श० 32 उ०। (15) इदानीं षष्ठं द्वारमिभित्सुराह / उद्वर्त्य क्व गच्छन्ति। नेरइयाण मंते ! अणतरं उव्वट्टिता कहिं गच्छंति कहिं उववजंति किं नेरइएसु उववजंति तिरिक्खजोणिएसुमणुस्सेसु देवेसु उववजंति ? गोयमा ! नो नेरइएसु उववज्जति तिरिक्खजोणिएसु उववजंति मणुस्सेसु उववजंति नो देवेसु उववचंति / जदि तिरिक्खजोणिएसु उववअंति किं एगिदिय, जाव पंचिंदियतिरिक्खजोणिएस उववजंति ? गोयमा ! नं एगिदिएसुजाव नो चउरिदिएसु उववजंति एवं जेहिंतो उववाओ भणिओ तेसु उवट्टणा वि भाणियव्वा नवरं सम्मुच्छिमेसु न उववजंति, एवं सवपुढवीसु भाणियव्वं नवरं अहेसत्तमाओ मणुस्सेसुन उववजंति असुरकुमाराणं भंते ! अणंतरं उव्वट्टिता कहिं गच्छंति कहिं उववनंति किं नेरइएसु उववजंति जाव देवेसु उववज्जति गोयमा! नो नेरइएसु तिरिक्खजोणिएसु मणुस्सेसु उववजंति नो देवेसु उववजंति / जदि तिरिक्खजोणिएसु उववखंति किं एगिदियएसु जाव पंचिंदियतिरिक्खजोणिएस उववज्जति गोयमा ! एगिंदियतिरिक्खजोणिएसु उववजंति नो वेइंदिएसु जाव नो चतुरिदिएसु पंचिंदियतिरिक्खजोणिएसु उववजंति।जदि एगिदिएसु उववजंति किं पुढवीकाइयएगिदिएसु जाव वणस्सइकाइयएगिदिएसु उववखंति ? गोयमा! पुढवीकाइयएगिदिएसुव आउक्काइयएगिदिएसुवि उववज्जति नो तेऊकाइएसु नो वाऊकाइएसु वणस्सइकाइएसु उववज्जंति गोयमा! नो सुहुमपुढवीकाइएसु अपज्जत्त-यबादरपुढवीकाइएसु उववजंति / जइ बादरपुढवीकाइएसु किं पञ्जत्तगबादरपुढवीकाइएसु अपज्जत्तयबादरपुढवीकाइएसु उववजंति ? गोयमा! पज्जत्तएसु उववजंति नो अपज्जत्तएसु एवं आउवणस्सईसु भाणियध्वा पंचिंदियतिरिक्खजोणियमणुस्सेसुयजहा नेरइयाणं उव्वट्टणा सम्मुच्छिमवज्जा तहा भाणियव्वा / एवं जाव थणियकुमारा। पुढ वीकाइयाणां भंते! अणंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववजंति किं नेरइएसु जाव देवेसु उववअंति? गोयमा! नो नेरइएसु उववजंति तिरिक्खजोणिएसु मणुस्सेसु उववजंति नो देवेसु उववज्जंति / एवं जहा एतेसिं चेव उववाओ तहा उव्वट्टणावि देववज्जा भाणियव्वा / एवं आउणस्सइवेइंदियतेइंदियचउरिंदियावि। एवं तेउवाउवि नवरं मणुस्सवजेसु उववजंतिापंचिदियतिरिक्खजोणियाणं भंते ! अणंतरं उव्वट्टिता कहिं गच्छंति कहिं उववज्जति ? गोयमा! नेरइएसु उववजंति जव देवेसु उववजंति जइ नेरइएसु उववजंति किं रयणप्पभा पुढवीनेरइएसु उववजंति जाव अहे सत्तमापुढवीनेरइएसु उववजंति ? गोयमा! रयणप्पभापुढवीनेरइएसु उववजंति जाव अहसत्तमपुढवीनेरइएसु उववजंति / जइ तिरिक्खजोणिएसु उववजंति किं एगिदिएसुजावपंचिंदिएसु ? गोयमा! एगिदिएसुवि उववखंति जाव पंचिंदिएसुवि उववज्जंति एवं जहा तेसिं चेव उववाओ उव्वट्टणावि भाणियव्वा तहेव नवरं असंखेज्जवासाउएसुवि एते उववजंति किं सम्मुच्छिममणुस्सेसु उववनंति मणुस्सेसु उववज्जति गब्भवकं तियमणुस्सेसु उववअंति ? गोयमा ! दोहितोविएवं जहा उववाओ भणिओ तहा उव्वट्टणावि भाणियव्वा नवरं अकम्मभूमिगअंतर दीवगअसंखेज्जवासाउएसु वि एते उववजंति त्ति भाणियव्वं, जदि देवेसु उववज्जति किं भवणवईसु उववजंति जाव किं वेमाणिएसु उववजंति? गोयमा! सव्वेसु देवेसु चेव उववजंति / जदि मवणवईसु उवमअंति असुरकुमारेसुजाव थणियकुमारेसु उववनंति ! गोयमा! सव्वेसु चेव उववजंति एवं वाणमंतरजोइसियवेमाणिएसु निरंतरं उववजंति जाव सहस्सारोकप्पोत्ति। मणुस्साणं भंते! अणंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववजंति नेरइएसु उववजंति जीव देवेसु उववजंति? गोयमा! नेरइएसु वि उववजंति जाव देवेसुवि उववजंति, एवं निरंतर सव्येसु ठाणेसु पुच्छा, गोयमा ! सव्वेसु ठाणेसु उववज्जति न कहिं विपडिसेहो कायव्वो। जाव सव्वट्ठ-द्धिसदेवेसु वि उववज्जति अत्थेगइया सिझंति वुज्झंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करंति वाणमंतरजोइसियबेमाणियसोम्मीसाणायं जहा अहुरकुमारा नवरंजोइसियाण य वेमाणियाण य चयंतीति अभिलावो कायव्वो / सणंकुमारदेवाणं पुच्छा, गोयमा! जहा असुरकुमारा नवरं एगिदिएसु न उववजंति, एवं जाव सहस्सारगदेवा। आणय जीव अणुत्तरोववाइया एवं चेव नवरं नो तिरिक्खजोणिएसु उववजंति, मणुस्सेसु पजत्तगसंखेजवासाउय कम्मभूमिगब्भवक्कं तियमणुस्सेसु उववज्जंति दारं / / पाठसिद्धं नवरमत्राप्येषः संक्षेपार्थः / नैरयिकाणां स्वभावादुद्वृत्तानां गर्भजसंख्येयवर्षायुष्कतिर्यक् पोन्द्रियमनुष्येषूत्पादः अधः सप्तमपृथिवीनारकाणां गर्भजसंख्येसवर्षायुष्कतिर्यकपञ्चेन्द्रियेष्येव असुरकुमारादि भवनव्यन्तरज्योतिष्कसौधर्मेशानदेवानां बादरपर्याप्तपृथिव्यब्वनस्पतिगर्भजसंख्येयवर्षायुष्कतिर्यग्-पञ्चेन्द्रियमनुष्येषु पृथिव्यब्वनस्पतिद्वित्रिचतुरिन्द्रियाणां तिर्यग्गताौ मनुष्यगतौ च तेजोवायूनां तिर्यगतांवेव तिर्यग्पञ्चन्द्रियाणां नारकतिर्यग्मनुष्यदेवगतिषु नवरं वैमानिकेषु सहस्रारपर्यन्तेषु मनुष्याणां सर्वे ष्वपि स्थानेषु सनत्कुमारादिदेवाना सहस्रारदेवपर्यन्तानां गर्भजसंख्येयवर्षायुष्कतिर्यक्पशेन्द्रियमनुष्येषु आनतादिदेवतानां गर्भजसंख्येयवर्षायुष्कमनुष्येष्वेवेति। गतं षष्ठं द्वारम् / प्रज्ञा०६ पद / /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy