SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ अवीसंभ 811- अभिवानराजेन्द्रः - भाग 1 अवुसराइय अवीसंभ-पुं०(अविश्रम्भ) अविश्वासे, गौणे तृतीये प्राणातिपाते च। | प्रश्न०। प्राणवधप्रवृत्तो हि जीवानामविश्रम्भणीयो भवतीति प्राणवधस्याविनम्भकारणत्वादविश्रम्भव्यपदेशः। प्रश्न०१ आश्र० द्वार। अवीसत्थ-त्रि०(अविश्वस्त) विश्वासरहिते, ग०२ अधिo अवुग्गहट्ठाण-न०(अविग्रहस्थान) कलहाऽनाश्रये, स्था०।''आयरियउवज्झायस्स णं गणसि पंच अवुग्गहट्ठाणा पण्णत्ता / तं जहा आयरियउवज्झाएणंगणसि आणं वाधारण वा सम्म पउंजित्ता भवड 1. एवं महाराइणियाए सम्मं० 2, आयरियउवज्झाए णं गणसि जेसु य पल्लवजाए धारेइ ते काले सम्मं०३, एवं गिलाणसेहयेयावच्चं सम्म०४, आयरियउवज्झाएणं गणसि आपुच्छियचारी यावि भवइ, णो अणापुच्छियचारी।" स्था०५ ठा०१ उ०। अवुत्त-त्रि०(अनुक्त) केनाप्यप्रेरिते, स्था०८ठा। अवुसराइय-पुं० (अवसुराज) रत्नश्रेष्ठ, तद्वद्दीप्तिमति पदार्थमात्रे, मिच्छत्तेणं उदिपणेणं। सेसं कंठ। असंविग्गा संविग्गजणं इमेण आलंबणेण हीलंतिधीरपुरिसपरिहाणी, नाऊणं मंदधम्मिया केइ। हीलंति विहरमाणं, संविग्गजणं असंविग्गो // 331 / / कंठा। के पुण धीरपुरिसा ? इमेकेवलमादि हि चोइस, णवपुव्वीहिं विरहिए एम्हि। सुद्धमसुद्धं चरणं, को जाणति कस्स भावं च? ||332 / / बाहिरकरणेण समं, अमितरयं करेंति अमुणेत्ता। णेगंतेणं च भवे, विवन्जिओ दिस्सते जेण // 333 / / एते संपदं णत्थि, जदिएते होता तो जाणंता, असीदंताणं चरणं सुद्ध, इयरेसिं असुद्धं / केवलमादि णो णाउंपडिचोयंता पच्छित्तं च जहारुहं देंतो चिंतंति, अभितरगो वि एरिसो चेव भावो / ण य एगंतरेण बाहिरकरणजुत्तो अब्भंतरकरण युक्तो भवति / कहं ? उच्यते- जेण विवजितो दीसति, जहा-उदाइमारगस्स पसण्णचंदस्स य बाहिरे अविसुद्धो, भरहो विसुद्धो चेव। जइदाणि णिरतिचारा, हवेज तव्वजिआ व सुज्झिज्जा। नय हुति निरतिचारा, संघयणधितीण दोब्बल्ला।३३४।। संपयकालं जदि णिरतिचारा हवेज, अहवा तव्वजिया णाम ओहिणाणादिवजिआ जइ चरित्तसुद्धी हवेज, तो जुत्तं वत्तुं-इमे अविसुद्धचरणा संघयणधितीण दुब्बलत्तणओय पच्छितं करेंति। संघयणधितिदुबलत्तओ चैव इमंच ओसण्णा भणंतिको हा! तहा समत्थो, जं तेहिं कयं तु धीरपुरिसेहिं। निचू० वसुराजमवसुराजं भगतिजे भिक्खू दुसराइयं अवुसराइयं वदइ, वदंतं वा साइजइ॥१३॥ वसूणि रयणाणि, तेसुराओ वसुराओ। अहवा-राई दीप्तिमान्, राजते शोभत इत्यर्थः / तं विवरीयं जो भणति, तस्स चउलहु। इमा णिज्जुत्तीवसुमं ति वा वि वसिम, वसतिरातिणिओ पज्जया चरणे। तेसु रतो दुसराई, असिम्मि ततो अवुसराई॥३२८।। ते दुविधा-दव्वे, भावे या दव्वे मणिरयण दिया, भावे णाणादिया। इह भाववसुहि अधिकारो / ताणि जस्स अत्थि सो वसुमं ति भषणति / अहवा- इंदियाणि जस्स वसे वटुंति, सो वसिम भण्णति / अहवा- णाणदंसणचरित्तेसु जो वसति णिचकालं सो वसतिरातिणिओ भण्णति / अहवा-व्युत्सृजति पापम्- अन्य-पदार्थाख्यानं, चारित्रं वा वसुमं ति वुचति / वसति वा चारित्रे वसुराती भण्णति। अहवा- (पज्जया चरणे त्ति) एते चारित्तट्ठियस्स पजाया, एगट्ठिया इत्यर्थः / एस वुसराई भण्णति। पडिपक्खे अवुसराई। अहवावुसि संविग्गो भणितो, अदुसि असंविग्ग ते तु वोचत्थं / जहसत्ती पुण कीरति, दढा पइण्णा हवइ एवं // 335 / / धीरपुरिसा तित्थकरादीजहासत्तिए कीरति एवं भणमाणे दढा पइण्णा भवति जो एवं भणति,जो पुण अण्णहा वदति, अण्णहाय करेति, तस्स सच्चा पइण्णा ण भवति। आयरिओ भणतिसव्देसिँ एव चरणं, पुणो य मोयावगं दुहसयाणं / मा रागदोसबसगा, अप्पण सरणं पलीवेह॥३३६।। सव्वेसिं भवसिद्धियाणं, चरणंसरीरमाणसाणं दुक्खाण विमोक्खणकर, तं तुज्झे सयं सीयमाणो अपणो चरित्तेण रागाणु-गता उज्झयचरणाणं दोसमावण्णा मा भणइ-चरणं णत्थि,मा तत्थेव वसह, तं चेव सरणं पलीवेह, णो सहेत्यर्थः। किंचसंतगुणणासणा खलु, परपरिवाओ व होति अलियं वा। जे भिक्खू उवएज्जा, सो पावति आणमादीणि // 329 / / कंठा। 'वोच्चत्थं ति' वुसिराइयं अवुसिराइयं, अवुसिराइयं वुसिराइयं भणति। एत्थ पढ़मं वुसिराइयं अवुसिराइयं भण्णति इमेहिं कारणेहिंरोसेण पडिणिवेसेण वा वि अकयंत मिच्छभावेणं। संतग पोच्छाएत्ता, भासति अणुणेसणे ते उ॥३३०|| कोइ कस्स वि कारणे अकारणे वा रुट्ठो पडिणिवेसेण 'सो पूइजति, अहंण पूइजामि / एवमादिविभासा अकयपूयाए। एतेण तस्स उवयारो कओ, ताहे मा एयस्स पडिउवयारो कायव्वो होहि' त्ति मिच्छभावेणं धम्मे य अबहुमाणा, साहुपदोसे य संसारो // 337 / / चरणं णत्थि त्ति एवं भणंतेहिं साधूणं संतगुणणासो कतो भवति, पवयणस्स य परिभवो कतो भवति, अलियवयणं च भवति। चरणधम्मे पलोविजंते, चरणधम्मे य अबहुमाणो कतो भवति, साधूण य पदोसो कतो भवति, साधुपदोसेण य संसारो वढितो भवति। किंचखय-उवसम-मीसं पि अ, जिणकाले वि तिविहं भवे चरणं। मिस्सातो चिय पावति, खयउवसमं च णाणत्ता // 338||
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy