SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ अवहड 802- अभिधानराजेन्द्रः - भाग 1 अवाय अवहडे विसुद्धे भवइ''। निःशेषवालाग्रलेपापहारात्। भ०६ श०७ उ०। / नि०चू०। आव०॥ देशान्तरं नीते, प्रव०१द्वार। अवहत्थिय-त्रि०(अपहस्तित) निराकृते, नं०। अवहटूटुसंजम-पुं०(अपहृत्यसंयम)अवधिनोच्चारादीनां परिष्ठा-पनतः क्रियमाणे, स०१७ सम०। अवहन्न-न०(अवहनन) उदूखले,बृ०१उ०। अवहमाण-त्रि०(अघ्नत) ननन् अनन्। आरम्भाऽकरणेन पीडाम-कुर्वति, "एसंते अवहमाणा उ' / दश०१० अवहर-धा०(गम्) गमेरईअइच्छा०1८।४। 162 / इत्यादिना गमेरवहरादेशः। अवहरइ-गच्छति। प्रा०४ पाद। *नश्-धा०दिवा०अदर्शने,नशेर्णिरिणास-णिवहावसेह-पडिसाव सेहाऽवहराः।८।४।१७५। इति नशेरवहराऽऽदेशः। अवहरइ-नश्यति। प्रा०४पाद। * अप-धा० ह चोरणे, स्था०५ ठा०१ उ०। स्वीकरणे, सूत्र०१ श्रु० 6 अ० प्रश्न०। उपा०। भूते तु- 'अवहरिसु अपहृतवान् / स्था० 10 ठान अवहाय-अव्य०(अपहाय)त्यक्त्वेत्यर्थे,भ०१५श०१० सूत्र०। अवहार-पुं० (अपहार) अपहरणमपहारः। आ० म० द्वि०ा गर्भादहिकरणे, नि० चूल। वमणविरेगादीहिं, अन्मंतरपोग्गलाण अवहारो। तेल्लुव्वट्टणजलपुप्फचुण्णमादिहिं वज्झाणं / अब्भंतराणं दूसियभंसियपित्तरुहिरादियाण वमणविरेयणादीहिं अवहारो बाहिरो सरीरातो पूयसोणियसिंघाणगलाल गडभमलादि तेल्लुव्वट्टणादिहिं बज्झं अवहरति / नि०चू०७उ०। चौर्ये, उत्त०४अ०। प्रश्नकाजलचरविशेषे, प्रश्न०२आश्रद्वार।। अवहारवं-पुं०(अवधारवत्) अवधारणावति, स्था०१०ठा०। अवहि-पुं०(अवधि) अवशब्दोऽधःशब्दार्थः / अव अधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधिः। यद्वा-अवधिर्मर्यादा रूपिष्वेव वस्तुषु द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपतया, तदुपलक्षितं ज्ञानमप्यवधिः / प्रत्यक्षज्ञानभेदे, प्रज्ञा०२८ पद / ('ओहि' शब्दे तृतीयभागे १४०पृष्ठे व्याख्यास्यते) अवहेड-धा०(मुच) मोचने, मुचेश्छड्डाऽवहेड-मेल्लोस्सिक्करेअवणिल्लुञ्छ-धंसाडाः। इति मुञ्चतेरवहेडादेशः। 'अवहेडइ', मुञ्चति / प्रा०४पाद। अवहेडिय-त्रि०अवाधःकृत (अवकोटित) प्राकृतल्यात्तथारूपम् / अधस्तादामोटिते, 'अवहेडियपट्टिसउत्तमंगे' / उत्त०१२अ०। अवहोलें त-त्रि०(अवदोलयत्) दोलायमाने, ज्ञा०अ०। अवाइअसंगया-स्त्री०( अवाद्यसङ्गता) जलादिनाऽप्रतिरुद्ध-तायाम्, द्वान "समानस्य जयाद्धामो-दानस्याबाद्यसङ्गता"। उदानस्य कृकाटिका देशादाशिरोवृत्तेर्जयादितरेषां वायूनां निरोधादूर्ध्व-गतित्वसिद्धेरबादिना जलादिनाऽसंगताऽप्रतिरुद्धता / जितोदानो हि योगी जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु वा कण्टकेषु न सजति, किन्तु लघुत्वात्तूलपिण्डवजलादावनिमज्जन्नुपरि तेन गच्छतीत्यर्थः / तदुक्तं-- "उदानजयाजलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च द्वा०२६द्वा०। अवाईण-त्रि०(अवातीन) वातीनानि, वातोपहतानि, न वातीनानि अवातीनानि / वातेनापतितेषु, रा०ा जी०। ज्ञा० अवाउड-त्रि०(अप्रावृत)प्रावरणरहिते,दश०३अ० प्रावरणाऽभावे, नका भ०२श०१उ० अवागिल्ल-त्रि०(अवाग्मिन्) अवाचाले, व्य०७उ०१ अवामणिज-न०(अवामनीय) संसर्गजंगुणदोषं वा संसर्गान्त-रेणाऽवमति द्रव्ये, स्था०१०ठा०। अवाय-पुं० पअपा(वा)यब अप-इ-अच् / रागादिजनितेषु प्राणिनामैहिकामुष्मिकेष्वनर्थेषु, स्था०१ठा०१3०। अपायोऽनर्थः, स यत्र द्रव्यादिषु अभिधीयते, यथा- एतेषु द्रव्यादिविशेषेषु अस्त्यपायः, विवक्षितद्रव्यादिविशेषेष्विव, हेयता चाऽस्य यत्राभिधीयते तदाहरणमपाय इति। उदाहरणभेदे, स्था० 4 ठा०३ उ०। विनाशे, ध०१ अधि०| विश्लेषे,नं०। तत्रापायश्चतुःप्रकारः। तद्यथा- द्रव्यापायः, क्षेत्रापायः, कालापायः, भावापायश्चेति। तत्रद्रव्यादपायो द्रव्यापायः। अपायोऽनिष्टप्राप्तिः / द्रव्यमेव वाऽपायो द्रव्यापायः, अपायहेतुत्वा-दित्यर्थः / एवं क्षेत्रादिष्वपि भावनीयम्। साम्प्रतं द्रव्यापायप्रतिपादनायाऽऽहदव्वावाए दोन्नि उ, वाणियगा भायरो धणनिमित्तं। वहपरिणएकमेकं, दहम्मि मच्छेण निव्वेओ।।५।। द्रव्यापाये उदाहरणम्- द्वौ तु (तुशब्दादन्यानि च) वणिजौ भ्रातरौ धननिमित्तं धनार्थं, वधपरिणतौ एकैकमन्योन्यं हूदे मत्स्येन निर्वेद इति गाथाऽक्षरार्थः / भावार्थस्तु कथानकादवसेयः / तच्चेदम्- "एगम्मि संनिवेसे दो भायरो दरिद्दप्पाया, तेहिं सोरटुंगंतूण साहस्सिओ णउलओ रूवगाणं विढविओ। ते असयंगाम संपत्थिया, इंता तंणउलयं वारएण वहति / जया एगस्स हत्थे तदा इयरो चिंतेइ- 'मारेमिणवरमेए रूवगा ममं होंतु' / एवं बीओ चिंतेइ- 'जहाऽहं एअं मारेमि' / ते परोप्पर वहपरिणया अज्झवस्संति।तओ जाहे सग्गामसमीवं पत्ता, तत्थ नईतडे जिट्टेअरस्स पुणरावत्ती जाया। 'धिरत्थु ममं, जेण मए दव्वस्स कए भाउविणासो चिंतिओ'। परुण्णो य। इयरेण पुच्छिओ। कहिए भणइमम पि एयारिसं चित्तं होतं। ताहे एयस्स दोसेणं अम्हेहिं एवं चिंतियं ति काउं तेहिं सो नउलओ दहे छूढो / तेय घरं गया। सो उणउलओ तत्थ पडतो मच्छरण गिलिओ। सो अमच्छो मेएणमारिओ, वीहीएओयारिओ। तेसिंच भाउगाणं भगिणी मायाए वीहिं पट्टविया, जहा- मच्छे आणेहाज भाउगाणं सिज्झंति / ताए अ समावत्तीए सो चेव मच्छओ आणीओ। चेडीए फालिंतीए णउलओ दिट्ठो। चेडीए चिंतियं एस णउलओ मम चेव भविस्सइ ति उच्छंगे कओ। ठविज्जतो य थेरीए दिह्रो, णाओ अ। तीए भणियं- किमेयं तुमे उच्छंगे कयं ? साऽवि लोहं गया ण साहइ। ताओ दो वि
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy