SearchBrowseAboutContactDonate
Page Preview
Page 977
Loading...
Download File
Download File
Page Text
________________ अवण्णवाय 793 - अभिधानराजेन्द्रः - भाग 1 अवण्णवाय अथ धर्माऽऽचार्याऽवर्णवादमाह - जच्चाईहिं अवन्नं, भासइ वट्टइ न यावि उववाए। अहितो छिद्दप्पेही, पगासवादी अणणुकूले। जात्या, आदिशब्दात कुलादिभिश्च दोषैरवर्ण भाषते / यथा- नैते विशुद्धजातिकुलोत्पन्नाः, नवा लोकव्यवहारकुशलाः, नाऽप्येते औचित्यं विदन्तीत्यादि / न चाऽपि वर्तते उपजाते गुरूणां सेवावृत्ती, अहितोऽनुचितविधायी, छिद्रप्रेक्षीमत्सरितया गुरो र्दोषस्थाननिरीक्षणशीलः, प्रकाशवादी, सर्वसमक्षं गुरुदोषभाषी, अननुकूलो गुरूणामेव प्रत्यनीकः, क्रूरबालकवत् / एष धर्माऽऽचार्याऽवर्णवादः / अथ ] सर्वसाधूनामवर्णवादमाह - अविसहणाऽतुरियगई, अणाणुवत्तीय अवि गुरूणं पि। खणमित्तपीयरोसा, गिहिवच्छलकाऽइसंचइआ॥ अहो ! अमी साधवोऽविषहणाः,न कस्याऽपि पराभवं सहन्ते, अपितु स्वपक्षपरपक्षाऽपमाने संजाते सति देशाऽन्तरं गच्छन्ति / (तुरियगइत्ति)अकारप्रश्लेषादत्वरितगतयो मायया लोका-ऽऽवर्जनाय मन्दगामिनः / अननुवर्तिनः प्रकृत्यैव निष्टुराः गुरूणा-मपि महतामपि, आस्तां सामान्यलोकस्येत्यपिशब्दार्थः / द्वितीयोऽपि शब्दः / संभावनायाम् / संभाव्यन्त एवंविधा अपि साधव इति / क्षणमात्रप्रीतिरोषाः, तदैव रुष्टाः, तदैव च तुष्टाः। अनवस्थितचित्ता इत्यर्थः / गृहिवत्सलाः, तैस्तैश्चाटुवचनैरात्मानं गृहस्थस्य रोचयन्ति / अतिसंचयिनः, सुबहुवस्त्रकम्बला-ऽऽदिसंग्रहशीलाः, लोभबहुला इति भावः / अत्र निर्वचनानि -इह साधवः स्वपक्षाऽऽदि-अपमाने यद् देशाऽन्तरं गच्छन्ति तदप्रीतिकपरोपतापादिभीरुतया, न पराभवाऽसहिष्णुतया / अत्वरितगतयोऽपि स्थावरत्रसजन्तुपीडापरिहारार्थं , न तु लोकरञ्जनार्थम् / अननुवर्तिनोऽपि संयमबाधाविधायिन्या अनुवर्तनाया अकरणात्, न प्रकृतिनिष्ठुरतया। क्षणमात्रप्रीति रोषा अपि प्रतनुकषायतया, न निर्व्यवस्थितचित्ततया / गृहि-वत्सला अपि कथं नु नामाऽमी धर्मदेशनादिना यथानुरूपोपायेन धर्म प्रतिपद्येरन्निति बुद्ध्या, न पुनश्चाटुकारितया / संचयवन्तोऽपि मा भूदुपकरणाऽभावे संयमाऽऽत्मविराधनेतिबुद्ध्या,न तु लोभबहुलतयेत्युत्तरम् / बृ०१ उ० (अर्ह तामवर्ण वदन्, अर्हत्प्रज्ञप्तस्य धर्मस्याऽवर्ण वदन, आचार्योपाध्यायानामवर्ण वदन, चातुर्वर्णस्य सङ्घस्य चाऽवर्णं वदन् उन्मादं प्राप्नुयादिति ' उम्माद' शब्दे द्वितीयभागे 848 पृष्ठे वक्ष्यते) ज्ञान्यवर्णवादेन ज्ञानावरणीयं कर्म बध्यते। कर्म०१ कर्म०। अत्र प्रायश्चित्तमाहजे मिक्खू धम्मस्स अवण्णं वदइ, अवण्णं वदंतं वा साइजइ / / 112|| धृ धारणे, धारयतीति धर्मः / ण वन्नो अवन्नो णाम-अयसो, अकीर्तिरित्यर्थः / वद व्यक्तायां वाचि। दुविहो य होइ धम्मो, सुयधम्मो चरणधम्मो य। सुयधम्मो खलु दुविहो, सुत्तं अत्थे य होति णायव्वा // 23 // दुविहो य चरणधम्मो, अगारमणगारियं चेव। दुविहो तस्स अवण्णो, देसे सव्वे य होति नायव्वा // 24 // मूलगुणउत्तरगुणे, देसे सव्वे य चरणधम्मो उ। अह देस एत्थ लहुगा, सुत्ते अत्थम्मि गुरुमादी॥२५॥ सव्वम्मि तु सुयणाणे, भूया वा ते य भिक्खुणो मूलं / गणि आयरिए सपदं, उदाणमावजणा चरिमं / / 26 / / गिहिणं मूलगुणेसू, देसे गुरुगातु सव्वहिं मूलं / उत्तरगुणेसु देसे, लहुगा गुरुगा तु सव्वेसिं // 27 // मूलगुणउत्तरगुणे, गुरुगा देसम्मि होंति साहूणं। सुत्तणिवातो देसे, तं सेवंतस्स आणादी॥२८|| सामादियमादी उ, सुयधम्मो जाव पुव्वगतं / सामाइयरोई एक्कारसमा उ जाव अंगा तो // 26 // पंचविहो सज्झाओ सुयधम्मो / सो पुणो दुविहो- सुत्ते,अत्थे य।चरित्तधम्मोदुविहो-अगारधम्मो, अणगारधम्मोया एकेको दुविहोमूलुत्तरगुणे सु देसे सव्वे वा / सुयधम्मे अवण्णं वदति / एवं चरिते दुविहो अवण्णो ! सुत्तस्स देसे चउलहुगा, अत्थस्स देसे चउगुरुगा, सव्यसुयस्सअवण्णे भिक्खुणो मूलं, अभिसेयस्स अणवठ्ठो, गुरुगो चरिमं / एयं दाणपच्छित्तं / आवजणाए तिण्ह वि सव्वे सुत्ते अत्थेवा पारंचियं। गिही मूलगुणेसु जदि देसे अवन्नं वदति,तो चउगुरुगं, सव्यहि मूलं, गिही उत्तरगुणेसु जदि देसे अवन्नं वदति, तो चउलहुगा। गिहीणं सव्वुत्तरगुणेसु गुरुगा। साहूणं मूलगुणेसु वा जदि देसे अवन्नं वयति, तो चउगुरुगा / दोसु वि सव्वेसु मूलं / एत्थ अत्थस्स देसे गिहीण य मूलगुणदेसे / साहूण य उत्तरगुणदेसे सुत्तणिवातो भवति। एवं अवन्नवायं सेवंतस्स आणादिया दोसा भवंति / पुव्वद्धं गतार्थत्वात् कंठं, सुयस्स सामादियादि जाव एक्कारस अंगा ताव देसो, एवं चेव सह पुव्वगएण सव्वसुयं / कहं पुण वदेतो आसादेंत? - जीव विरहिए पेहा, जीवाउलमुग्गदंडता मायं। दोसो य परकडेसू, चरणे एमादिया देसे // 30 // काया वया य ते चिय, ते चेव पमायअप्पमाया य। जोतिसजोइणिमित्तेहिं किं व वेरग्गपवणाणं // 31|| (जीवविरहिए वि) जीवेहिं विरहिते जाव पडिलेहणा कजति, सा निरत्थिया, जीवाउले वा लोगे चंकमणादिकिरियं करेंतो कह निद्दोसो ? परित्तेगिंदियाण य संघट्टणे मासलहु, दाणे एवं, अप्पावराहे उग्गदंडया अजुत्ता / जं च बितियपदेण माया यमण भणियं, तं पि अजुत्तं, आहाकम्मादिएसुपरकडेसु को दोसो ? एवमादि चरणस्स देसे अवन्नो। सर्वं यमनियमात्मकं चारित्रं कुशलपरिकल्पितम् / एष सर्वाऽवर्णवादः / इमेरिससुत्ते अवन्नं वदति-(काया वया)अयुत्तं पुणो पुणो कायवयाण वन्नणं, पमायापमादाण य, किं वा वेरग्गपवणाणं जोतिसेण, जोणीपाहुडेण वा, णिमित्तेण वा सव्यं वा वदेत भासाणिवढं / एवमादिसु य आसायणा / एवं अवन्नं वदें तो आणादिया य दोसा, सुयदेवया वा खित्तादिचित्तं करेज, अन्नेण वा साहुणा सहसंखड भवेकीस अवन्नं भाससि त्ति? जम्हा एते दोसा, तम्हा णो अवन्नं वदे। कारणे वदेज्जा वि - बितियपदमणप्पज्झे, वएज अवि कोविते व अप्पज्झे। जाणते वा वि पुणो, भयऽवत्तव्वादिसू चेव // 32 //
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy