SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ अवंग 787 - अभिधानराजेन्द्रः - भाग 1 अवकिरियव्य अवंग-पुं०(अपाङ्ग) नयनोपान्ते, ज०१ वक्ष०ा ज्ञा०ा आचा अवंगुयदुवार-त्रि०(अपावृतद्वार) कपाटादिभिरस्थगितगृहद्वारे, "अवगुयदुवारा'' सदर्शनलाभेन कुतोऽपि पाखण्डिकाद् बिभ्यति शोभनमार्गपरिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या। अन्ये त्वाहुः- भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः / भ०२ श०५ उ०। दशा०। औ०। उद्घाटितद्वारे, ना बृ०१ उ०ारा। अवंचक-त्रि०(अवञ्चक)पराऽव्यसनहेतौ,"अवंचिगकिरिया''। अवञ्चिका पराऽव्यसनहेतुः क्रिया मनो वाक्कायव्यापाररूपेति द्वितीयमृजुव्यवहारलक्षणम् / ध०र०। ध०। अवंचक जोग-पुं०(अवञ्चकयोग) वञ्चकत्वविकले योगे, षो०। अवञ्चकयोगाश्च त्रयः / तद्यथा- सद्योगाऽवञ्चकः, क्रियाऽवञ्चकः, फलाऽवञ्चकः / तत्स्वरूपं चेदम् - सद्भिः कल्याणसंपन्नैर्दर्शनादपिपावनैः। तथादर्शनतो योगः, आद्योऽवञ्चक उच्यते॥१।। तेषामेव प्रणामादि-क्रिया नियम इत्यलम्। क्रियाऽवञ्चकयोगः स्यात्, महापापक्षयोदयः / / 2 / / फलावञ्चकयोगस्तु, सद्भ्य एव नियोगतः। सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता / / 3 / / षो०८ विव०। अवंजणजाय-त्रि०(अव्यञ्जनजात) व्यञ्जनान्युपस्थरोमाणि जातानि यस्य स तथा। अजातोपस्थरोमणि, व्य०१० उ०। अवंजणिज्ज-त्रि०(अवन्द्य) निष्कारणे वन्दनानहे, यथा- "पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो। अहछंदो वि य एए, अवंजणिज्जा जिणमयम्मि'' ||1|| ध०२ अधि० अवंतरसामन्न-न०(अवान्तरसामान्य)द्रव्यत्वक मत्वादी सत्ताघटकापरसत्तायाम्, आ०म०द्वि० अवंतिवड्वण- पुं०(अवन्तिवर्द्धन) अवन्तिराजप्रद्योताऽऽत्मजपालकराजस्य पुत्रे, आव०४ अ०। आ०का आ०चू०। अवंतिसुकुमाल-पुं०(अवन्तिसुकुमार) भद्राश्रेष्ठनीपुत्रे, दर्श० / उजेणीए नयरीए जीवंतसामिपडिमाए अजसुहत्थिणामे०। सूरिवरा पज्जुवासणत्थं उज्जाणे समोसढे / भणिया य साहुणो-जहा वसहिं मगह / ततो साहुणो विहरमाणा गया भद्दाए सेट्टिणीए घरे। तीए वि वंदिऊण पुच्छिया, जहा- कओ भयवंताणं आगमणं ? तेहिं सिटुंदेसंतराओ अजसुहत्थिसूरिसंतिया वसहिं जाएमो। ताए वि हट्टतुट्ठाए जाणसाला दरिसिया। अन्नया आयरिया महुरवाणीए नलिणिगुम्म नाम अज्झयणं परियत्तंति / तीसे पुत्तोऽवंतिसुकुमालो णाम / सो वि देवकुमारोवमो सत्ततले पासायवरगओ बत्तीसाए भज्जाहिं समंदोगुंछुगो व्व देवो ललइ / तेण वि मुत्तविउडेण निस्सुयं / चिंतियं च- न एयं नाडयसरसंति सत्तओ उपरिभूमीओभूमी संपहारेइ, कत्थमत्थे गए एरिसं सुयमणुब्भूयपुव्वं / एवं ईहापोह मग्गेणं गवेसणं कुणंतस्स भवियव्वयावसेण तयाऽऽवरणिजकम्मक्खओवसमेणं जाइ-सरणं संपत्तो / तओ य आयरियाणं पायमूले वंदिऊण भणियं-भयवं! एवं सव्वं मज्झ चरियं अहं तत्थ देवो आसि, ता संपयं देहि वयं, उस्सुगोऽहं तिन्नि वासस्स। सूरिहिं भन्नइ- वेठ्ठ ताव जाव पभाए मायरं ते पुच्छामो। ततो तेण सयमेव लोअंकाउं पयट्टो / सूरीहिं चिंतियं- मा एस सयं गिहीयलिंगो होउत्ति कलिउं से समप्पिओ वेसो, दिना दिक्खा / ततो निवडिऊण चलणेसु भणितो- असमत्थोऽहंदीहपव्वजापरियायपरिवालणस्स, ता संपयंचेव अणसणं काऊण इंगिणिं करेमि / ततो एएण अणुजाणविओ नीहरिउ सट्ठाणाओ पत्तो कंथारिकुडंगिसमीवे, इंगियं एस काऊण ठिओ काउस्सग्गेणं / अइसुकुमारयाए सरीरस्स धरणितलफाससंजायरुहिरप्पवाहेण समागया सियाली सह सत्तहिं पिल्लएहिं। ततो एगं जंघ सियालीए खाइयं, बीयं पिल्लक्कएहिं पढमजामे, एवं ऊरू बिइयजामे, तइयजामे पेढें, एवं सो भयवं तं वेयणं सममहियासिऊण तइयजामे समाहीए कालं काऊण गतो तम्मि चेव विमाणे / ततो समागया पचासन्नदेवा, मुक्कं गंधोदयं कुसुमवरिसं, आहयाओ देवदुंदुहीओ, उग्घुटुं चहरिसभर-निब्भरेहि-अहो ! एस महाकालो।घरेयसे भजाणं, परोप्परं समालोओ जाओ, तेसिं सिट्ठ- उट्ठो कत्थ वि गओ। ततो य से भद्दा पुच्छिया। तीए वि समाउलमणाए सूरीहिं सव्वं साहियं / ततो पभायाए रयणीए सव्विड्ढीए नीहरिया भद्दा, सह सव्वसुन्नाहिं सुसाणं पत्ता। दिटुं च कुडंगाओ नेरइयदिसाए आसयट्ठियं कलेवरं / ततो सोयभरविउरिया उम्मुक्तकंठं अणेगपलावगेणं तहा रोइयं, जहा वसीणं वि य तुजंति हिययाइ। ततो कहमवि संठविया सयणवग्गेणं, गया य सिप्पाए नईए तडे, कयं तत्थ संकुद्धरणं, पच्छालोइयकिचाणि, आययणाणि य काराविऊण भद्दाए अइ संवेगाओ सह सुण्हाहिं गहिया पव्वजा। एगा उण गुव्विणि त्ति काऊण ठियाघरे। जातोपुत्तो। तेण पिउमरणठाणे काराविया पिउपडिमा, समुग्धोसियं महाकालो त्ति नामेण आययणं / तं च संपयं लोइएहिं परिगहियं महाकालोत्ति विक्खाय। अवन्ति-सुकुमारकथानकं समाप्तमिति / दर्श०। संथा०। अवंतिसेण-पुं०(अवन्तिसेन) चण्डप्रद्योतपौत्रे पालकस्य राज्ञः पुत्रे, आ०का ('अण्णायया' शब्देऽस्मिन्नेव भागे 464 पृष्ठऽस्य कथोक्ता) अवंती-स्त्री०(अवन्ती) उज्जयिनीनगरीप्रतिबद्धे जनपदविशेषे, आ०म०वि०॥ अवंतीगंगा-स्त्री०(अवन्तीगङ्गा) गोशालकमतप्रसिद्ध कालविशेषे, "एगा अवंतीगंगा, सत्त अवंतीगंगाओ, सा एगा परमाऽवंतीगंगा'' | भ०२४ श०१ उ०॥ अवंदिम-त्रि०(अवन्द्य) वन्दनानहें, "पच्छा होइ अवंदिमो' / दश०१ चू अवकंखमाण-त्रि०(अवकासत्) पश्चाद्भागमवलोकयति, ज्ञा०६ अ०) अवकं खा-स्वी०(अवकाशा) अभिलाषे, आचा०१ श्रु०२ अ० 2 उ०। सूत्र। औत्सुक्ये, स्था०४ ठा०३ उ०। अवकारि(ण)-त्रि०(अपकारिन्) अपकारणकरणशीले, हा०२६ अष्ट। अवकिरण-न०(अवकिरण) उत्सर्गे, आव०५ अ०॥ अवकिरियव्व-न०(अवकिरणीय) विक्षेपणीये त्याज्ये, प्रश्न०५ आश्रन्द्वान
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy