SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ (86) [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०१] अन्नन्नं अन्नुन्नं, मणोहर मणहरं, सिरोविअणा। वा कदले॥१६७॥ सिरविअणा, आवर्ज, आउज्जं सररुहं सरोरुहमिति / / विभाषया तु कदल-शब्दे स्वरयुतेन हि। रूपं भवति पवट्ठो, तथा पउल्हो प्रकोष्ठशब्दस्स। परेण व्यञ्जनेनादेः, स्वरस्यैत्त्वं विधीयते॥ बाहुलकादपि कार्य, क्वचिदिह वेद्यं यथास्थानम्।। कयलं कयली केली, केलं रूपचतुष्टयम्। ऊत्सोच्छासे / / 157|| वेतः कर्णिकारे ||16|| ओतऊत्त्वं तु सोच्छ्वासे, सूसाओ सिद्धिमृच्छति। कर्णिकारे भवेदेत्त्वमितो वा सस्वरेण हि। गव्यउ-आअः॥१५८|| परेण व्यञ्जनेनेह कण्णेरो कण्णिआरओ।। 'अउ'--'आअ' इत्यादेशौ, स्या-तामोतस्तु गोपदे। अयौ वेत् / / 166 / / गउओ गउआ गाओ,'गाई एसा हरस्स' च॥ प्राकृते तु विकल्पेना-ऽयिशब्दे सस्वरेण हि। __ औत ओत् // 15 // परेण व्यञ्जनेनादेः, स्वरस्यैत्त्वं विधीयते।। औकारस्यादिभूतस्य, भवेदोत्त्वमिति स्थितम्। 'अइ उम्मत्तिए' ऐबी-हेमि चैवं प्रयुज्यते। कौमुदी-'कोमुई कौञ्चः-'कोंचो' यौवनमेव च। ऐकारस्य प्रयोगोऽपि, प्राकृते तेन बुध्यते॥ ओत्-पूतर बदर-नवमालिका-नवफलिका-पूगफले 'जोव्वणं' कौस्तुभः 'कोत्यु-हो' कौशाम्बी च कौशिकः। // 17 // 'कोसंबी' 'कोसिओ' रूपं, यथाक्रममुदीरयेत्। पूतर-नवमालिकयो-नवफलिकाबदरयोश्च पूगफले। उत् सौन्दर्यादौ॥१६०|| व्यञ्जनसहितेनाऽऽदेः, स्वरस्य वौत्त्वं परस्वरेणापि॥ उदादेशो भवेदौतः, सौन्दर्यादिषु, तद्यथा। नोमालिआ पोप्फलं, नोहलिआ पोप्फली तथा बोरी। सुन्देरं सुन्दरिअं,सुगन्धत्तणं दुवारिओ सुंडो। पोरो बोरं रूपं, निदर्शितं कोविदैरेवम्॥ सुद्धोअणी पुलोमी, मुंजायण-सुवण्णिओ भवति। नवा मयूख-लवण-चतुर्गुण-चतुर्थ-चर्तुदशसौन्दर्य-शौण्ड-पौलोमी-दौवारिक-सौवर्णिकाः। चतुर्वार-सुकुमार-कुतूहलोदूखलोलूखले // 171 / / मौजायनः शौद्धोदनिः, सौन्दर्यादिः प्रकीर्तितः॥ उलूखले चतुवरि, सुकुमारे चतुर्दशे। कौशेयके वा / / 161 / / उदूखले मयूखे च,लवणे च चतुर्गुणे।। कौक्षेयकशब्दे स्या-दौकारस्योत्त्यमत्र वैकल्प्यम्। कुतूहले चतुर्थे च, वैकल्प्यं सस्वरेण हि। कुच्छेअयं चकोच्छे-अयं द्विरूपं समुद्दिष्टम्।। परेण व्यञ्जनेनादेः, स्वरस्यौत्त्वं विधीयते।। अउः पौरादौ च // 162|| मोहो मऊहो लवणं, लोणं भवति चोग्गुणो। कौक्षेयके च पौरादौ, य औकारः प्रपठ्यते। चउग्गुणो, चउत्थो चो-त्थो, चउद्दह चोद्दह। तस्य स्याद् अउरादेशः, कउच्छेअयमित्यपि॥ चोव्यारो चचउव्यारो, कोउहल्लं चकोहलं। पौर:-पउरो, गौमो-गउमो, सौधो निगद्यते सउहं। सुकुमालो च सोमालो, ओहलो स्यादुऊहलो / / कौशलमिह कउसलमिति, पौरुषमिह परिसं वेद्यम्॥ तऊखलं ओक्खलं स्या-देवं सर्वमुदाहृतम्॥ स्यात् कौरवः कउरवो, सौराः सउराबुधैर्निगद्यन्ते। अवापोते च // 17 // मौलिः-मउली, मौन-मउणं, कौलास्तथा कउला // उतेऽवेऽपेऽव्यये शब्द-त्रये,वा सस्वरेण हि। पौरो गौडःकौशलं पौरुषं च, सौराः कौलाः कौरवो मौन-सौधौ। परेण व्यञ्जनेनाऽऽदेः, स्वरस्यौत्त्वं विधीयते। मौलिः पौरादिर्गणो धीरवयं-राकृत्या संख्यायते नेह संख्या॥ 'ओ अरई 'अवयरई, तथाऽवयासो भवेय'ओआसो'। आच गौरवे // 13 // 'ओसरइ' 'अवसरई' ओ-सरिअमवसारिअंचैव॥ औत आत्त्वम्, अउश्वःस्या-दादेशो गौरवेपदे। ओवणं, ओघणो, उअ-वणमुअघणोऽथ च बाहुलकात्। 'अवगय-मवसद्दो, उभ, रवी' न चौत्त्वं भवत्यत्र / / स्याद् गारवं गउरवं, कविभिः संप्रकीर्तितम्॥ ऊच्चोपे // 173|| नाव्यावः॥१६४|| उपसर्गे तूपशब्दे, सार्द्ध वा सस्वरेण हि। आवाऽऽदेशोऽस्तु नौ-शब्दे, औतो 'नावा' ततो भवेत्। परेण व्यञ्जनेनादेः, स्वरस्योत्त्वं तथौद्भवेत्॥ एत् त्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन॥१६॥ सवहसि ओहसि,ऊहसिया उवज्झाओ। त्रयोदशादिषुसंख्या-शब्देषु सस्वरेण हि। ओज्झाओ ऊज्झाओ, त्रयं त्रयं चात्र रूपं स्यात्।। परेण व्यञ्जनेनाऽऽदेः, स्वरस्यैत्त्वं विधीयते॥ उमो निषण्णे // 17 // यथा-तेरह तेवीसा, तेतीसा परिपठ्यते। निषण्ण शब्दे वैकल्प्य आदेशः सस्वरेण हि। ___स्थविर-विचकिलायस्कारे / / 166|| परेण व्यञ्जनेनाऽऽदेः, स्वरस्योमो विधीयते / / स्थविरे च विचकिले-ऽयस्कारे सस्वरेण हि। णुमण्णो च णिसण्णो च, बुधै रूपद्वयं स्मृतम्। परेण व्यञ्जनेनाऽऽदेः, स्वरस्यैत्त्वं विधीयते।। प्रावरणे अङ्ग्वाऊ।।१७५।। थेरो वेइल्लं एक्कारो, विअइल्लमपि क्वचित्। 'अड्ड' 'आउ' इत्यादेशौ, शब्दे प्रावरणे स्मृतौ।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy