________________ अरिहंतसक्खिय 769 - अभिधानराजेन्द्रः- भाग 1 अरूय अरिहंतसक्खिय-न०(अर्हत्साक्षिक) अर्हन्तस्तीर्थकरास्ते साक्षिणः रुणवराऽवभासमहाभद्रौ, अरुणवराऽवभाससमुद्रे अरुणवराऽवभाससमक्षभाववर्तिनो यत्र तत् / “शेषाद्वा'' 17 / 3 / 175 / इति (हैम) वराऽरुणवराऽवभासमहावरौ देवौ। सू० प्र०१६ पाहु० जी० चं० प्र०। सूत्रेण कप्रत्ययविधानादर्हत्साक्षिकम् / अर्हद्भिः कृतसाक्षित्वे, पा०। / अरुणाभ-पुं०(अरुणाभ) अरुणकान्तौ, चन्द्रं गृह्णतो राहोर्दशमे अरिहंतसमणसिजा-स्त्री०(अर्हच्छ्रमणशय्या) अर्हतां श्रमणानां च / कृत्स्नपुद्गले, सू०प्र०२०पाहु०। विमानभेदे, स०८समा स्थाo शय्याऽर्हच्छ्रमणशय्या। चैत्याऽऽलयोपाश्रयरूपासु शय्यासु, जीता अरुणुत्तरवडिंसग-न०(अरुणोत्तराऽवतंसक)। विमानभेदे, स०८ सम० अरिहंतसासण-न०(अर्हच्छासन) जिनाऽऽगमे, प्रश्न०५ संव० द्वा०। अरुणोदग-पुं०(अरुणोदक) अरुणद्वीपस्थपरितः प्रसृते समुद्रे, अरुणोदे अरिहंतसिजा-स्त्री०(अर्हच्छया) चैत्यगृहे, ध०२ अधिका समुद्रे सुभद्र-मनोभद्रौ देवौ। सू० प्र०१६ पाहु०। चं० प्र०) द्वी० भ०| अरिहदत्त-पु०(अर्हद्दत्त) आर्यसुस्थित-सुप्रतिबुद्धयोः पञ्चमे शिष्ये, अरुणोववाय-पुं०(अरुणोपपात) अरुणो नाम देवः, तत्समयनिबद्धो कल्प०८ क्ष० ग्रन्थस्तदुपपातहेतुररुणोपपातः। संक्षेपिकानांदशानां षष्ठेऽध्यने, स्था०। अरिहदिण्ण-पुं०(अर्हद्दत्त) सिंहगिरेश्चतुर्थे शिष्ये, कल्प०८क्षा नन्द्यध्ययनटीकायां चूर्णिकारो भावयतिअरुउवसग्ग-पुं०(अरुगुपसर्ग) रोगरहिते उपसर्ग, तंगा जाहे तमज्झयणं उवउत्ते समाणे अणगारे परियट्टइ, ताहे से * अरूपोपसर्ग-पुं०। आर्षत्वाद्वकारलोपः। रूपरहिते उत्पाते, तं० अरुणे देवे ससमयनिबद्धत्तणओ चलियासणे संभमुभंतलोयणा अरुग-न०(अरुक) व्रणे, "अरुगइहरा कुत्थई"।बृ०३ उ०। पउत्तावही विण्णाय हट्ठपहढेचलचवलकुंडलधरे दिव्वाए जुईए, अरुण-पुं०(अरुण) नन्दीश्वरवरसमुद्रस्य परतोऽरुणोदसमुद्रपरिवेष्टिते दिव्वाए विभूईए, दिव्वाए गईए, जेणामेव से भगवं समणे निग्गंथे द्वीपभेदे, स च वृत्तवलयाऽऽकारसंस्थानसंस्थितः / तत्र अशोक- अज्झयणं परियट्टे माणे अत्थेइ, तेणामेव उवागच्छद। वीतशोकौ देवौ / सू० प्र० 16 पाहु०। अनु० द्वी० जी०। प्रज्ञा० नं०] उवागच्छित्ताभत्तिभरोणयवयणे विमुक्कवरकुसुमगंधवासे उवेइ। स्था०। "रुयगा उ समुदाओ, दीवसमुद्दा भवे असंखिज्जा / गंतूण होइ उवयइत्ता ताहे से समणस्स पुरतो ठित्ता अंतहिए अरुणो, अरुणो दीवो तओ उदही' // 64 // द्वी० / कयंजलीओउवउत्ते संवेगविसुज्झमाणज्झवसाणे तमज्झयणं हरिवर्षनामाऽकर्मभूमिवृत्तवैताठ्यपर्वतस्याऽधि-पतौ देवे, स्था० सुणमाणे चिट्ठइ। सम्मत्ते अज्झयणे भणइ-भयवं! सुसज्झाइयं 4 ठा० 3 उ०ा अरुणोपपातग्रन्थप्रतिपाद्ये देवे, स्था०१०ठा०। उपा०। सुसज्झाइयं, वरं वरेहि ति, ताहे से इहलोयनिप्पिवासे सू० प्र०ा विमानभेदे, अरुणादीनि दश विमानानि, यथा- "अरुणे 1 समतणमणिमुत्ताहललेठुकं चणे सिद्धवररमणिपडिबद्धअरुणाभे २खलु, अरुणप्पह 3 अरुणकंत 4 सिढे 5 / अरुणज्झएयछट्टे निब्भराणुरागे समणे पडिभणइ- न मे भो ! वरेणं अट्ठो त्ति। 6, भूय ७वडिंसेगवेकीले 10" // 5 // शिष्टादिनामान्यरुणपदपूणि ततो से अरुणदेवे अहिग-यरजायसंवेगे पयाहिणं करेत्ता वदंइ, दृश्यानि। उपा०६ उ०। ऋ-उनन् / सूर्ये, सूर्यसारथौ, गुडे, सन्ध्यारागे, नमंसइ, वंदित्ता, नमंसित्ता पडिगच्छदानं०। निःशब्दे, दानवभेदे, कुष्ठभेदे, पुन्नागवृक्षे, अव्यक्तरागे, यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्तयति, तदाऽसावरुणो देवः कृष्णमिश्रितरक्तवर्णे च / तद्वति, त्रि०ा कुडकुमे, सिन्दूरे च / न० स्वसमयनिबद्धत्वाचलितासनः संभ्रमोद्धान्तलोचनः प्रयुक्तावधिस्तमञ्जिष्ठायां, श्यामाकायाम्, अतिविषायां, नदीभेदे, कदम्बपुष्पायां च। द्विज्ञाय दृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया धुत्या दिव्यया विभूत्या स्त्रीला वाचा दिव्यया गत्या यत्रैवाऽसौ भगवान् श्रमणः अध्ययनं परिवर्तयति, अरुणगंगा-स्त्री०(अरुणगङ्गा) महाराष्ट्रजनपदभूमौ वहति नदीभेदे, ती० तत्रैवोपागच्छति। उपागत्य च भक्ति-भराऽवनतवदनो विमुक्तवरकुसुम२८ कल्प। वृष्टिरवपतति।अवपत्य चतदातस्य श्रमणस्य पुरतः स्थित्वाऽन्तर्हितः अरुणप्पभ-पुं०(अरुणप्रभ)चतुर्थेऽनुवेलन्धरनागराजे, तदावासपर्वतेच। कृताऽञ्जलिक उपयुक्तः संवेगविशुद्ध्यमाना-ऽध्यवसानः तमध्ययनं जी०३ प्रति० स्था०। विमानभेदे, उपा०६अ। राहोश्चन्द्रं गृह्णतो दशमे शृण्वन् तिष्ठति। समाप्ते च भणति- सुस्वाध्यायितं सुस्वाध्यायितमिति कृत्स्नपुद्गले, चं० प्र०२० पाहु०॥ वरं वृण्विति / ततो-ऽसाविहलोकनिष्पिपासः समतृणमणिमुक्तालोअरुणप्पभा-स्त्री०(अरुणप्रभा) नवमस्य तीर्थकरस्य निष्क्रमण टकाञ्चनः सिद्धवरवधूनिर्भरानुगतचित्तः श्रमणः प्रति भणति- न मे शिबिकायाम्, सका वरेणाऽर्थ इति ततोऽसावरुणो देवोऽधिकतरजातसंवेगः प्रदक्षिणां कृत्वा अरुणवर-पुं०(अरुणवर) स्वनामख्याते द्वीपे, समुद्रे च / तत्र अरुणवरे वन्दते, नमस्यति / वन्दित्वा नमंसित्वा प्रतिगच्छति / एवं द्वीपे अरुणवरभद्राऽरुणवरमहाभद्रौ, अरुणवरे समुद्रे अरुणभद्राऽ- वरुणोपपातादिष्वपि भणितव्य-मिति / स्था० 10 ठा० नं० पा० रुणमहाभद्रौ देवौ / सू० प्र० 16 पाहु०। जी०। अनु०। द०५०। द्वादशवर्षपर्यायस्य श्रमणस्य कल्पतेऽरुणोपपातः।व्य०१उ०। अरुणवरोभास-पुं०(अरुणवराऽवभास)स्वनामख्याते द्वीपविशेषे, | अरुय-न०(अरुस्) व्रणे,नाऽतिकंडूइयं सेयं, अरुयस्साऽवरज्झति। समुद्राऽविशेषे च / तत्राऽराणवराऽवभासे द्वीपे अरुणवराऽवभासभद्राऽ- | अरुषो व्रणस्याऽतिकण्डूयितं नखै: विलेखनं ने श्रेयो,