SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ (87) [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०१] ऊसुओ ऊसवो ऊसि-त्तो ऊसइ, उच्छुकः। आत् कृशा-मृदुक मृदुत्वे वा / / 127 // ऊसुओ ऊससइचे--त्यादिवेद्यं निदर्शनम्॥ मृदुक-मृदुत्व-कृशाया-मात्त्वमृतः स्याद्यथा किसा कासा। उत्साहोत्सन्नयोस्तूच्छा-हो उच्छन्नो निगद्यते। माउक्क च मउत्तण-मथमाउक्कं चमत्तअंवा / / लुकि दुरो वा // 115|| इत् कृपादौ // 128|| दुरो रेफस्य लोपे स्या-दुत ऊत्त्वं विकल्पनात्। कृपेत्यादिषु शब्देषु, भवेदित्त्वमृतो यथा। दूसहोदुसहोऽपि स्याद्, दूहयो दुहवो तथा। किया मिट्ठ रसे वाच्यं,मट्ठमन्यत्र पठ्यते।। सूत्रे लुफीति किं? प्रोक्तं, दुस्सहो विरहोऽत्र न। हिअयं दिट्ट सिट्टे, दिट्ठी, सिट्ठी निवो कियो किच्चा।। ओत् संयोगे // 116 // गिट्ठी पिच्छी इद्धी, गिद्धी, तिप्पं घिई किच्छं॥ ओत्त्यमादेरुतो नित्यं, संयोगे परतो भवेत्। सिंगारो भिंगारो, भिंगो किसिओ भिऊ धिणा घुसिणं। तोण्डं मोण्डं पोक्खरं कोट्टिमं वा, किसरो किई सिआलो, विसी विइण्हो छिहा किविणो। कोण्ढो कोन्तो पोत्थओलोद्धओ वा। विद्ध-कई वाहित्तं, किसो समिद्धी च सइ किसाणू वा // वोक्वन्तं वा मोगरोपोग्गलं वा, हि विंचुओ वित्तं, इसी निसंसो च उक्किट्ठ। मोत्था चैतान्यस्य लक्ष्याणि सन्ति। वित्ती तथा विहिओ, किवाणयं वा कृपादयश्चैते। कुतूहले वा हस्वश्च / / 117 // बाहुलकादपि कार्य , वेद्यं सिद्धयेद् यथा रिद्धी। कुतूहले भवेदोत्त्वमुतो ह्रस्वश्च वा ततः। कृपा मृष्टं दृष्ट हृदय-भृगु-सृष्ट कृपतृपौ, कोऊहलं कोउहल्लं, कुऊहलमिति त्रयम्।। घृणा दृष्टिः सृष्टिः कृति-घुसृण-गृष्टिः कृशहृतौ।। अदूतः सूक्ष्मे वा // 118|| वृसी पृथ्वी कृत्या कृषित-कृपणौ वृश्चिकधृती। सूक्ष्मशब्दे भवेदत्त्व-मूतो वा तेन सिद्ध्यति। नृशंसो भृङ्गारः कृशर-सकृतौ व्याहृत-ऋषी।। सण्हं सुण्हं तथाऽऽर्षे तु, 'सुहम' संप्रयुज्यते॥ उत्कृष्ट-बृहित-शृगाल-कृशानु-गृद्धिदुकूले वा लश्च द्विः // 11 // शृङ्गार-बृद्धकवि-वृत्त-कृपाण-तृप्ताः दुकूलशब्दे वाऽत्वं स्या-दूतो लश्च द्विरुच्यते। ऋद्धि-स्पृहे अथ वितृष्ण-समृद्धि कृच्छ्रदुअल्लं च दुऊल च, 'दुगुल्लं' त्वार्ष उच्यते॥ भृङ्गास्तु वृत्तिरपि तेऽत्र कृपादयः स्युः / / ईर्वोढ्यूढे // 120 / / पृष्ठे वाऽनुत्तरपदे // 12 // उद्व्यूढशब्दे स्यादीत्व-मूकारस्य विभाषया। स्यात् पृष्ठेऽनुत्तरपदे, वेत्त्वमृत्वस्य, तद्यथा'उव्वीद' तेन 'उव्यूढं,' द्वयं विद्वद्भिरुच्यते॥ पिट्टी पट्ठी पिट्टि, परि-दुवि संप्रयुज्यते / / उप॑हनूमत्कण्डूय-वातूले // 121 // किमनुत्तरपद इति? महिवटुं यथा भवेत्। भहनूमत्कण्डूय-वातूलेषूत उर्भवत्। मसृणमृगाङ्क-मृत्यु-शृङ्ग-घृष्टे वा // 130 / / भुमया हनुमंतो वा-उलो,कण्डुअइ स्मृतम्। शृङ्गे घृष्ट मृगाङ्केच, मृत्यौ च मसृणे तथा। मधूके वा।१२।। ऋकारस्य भवेदित्वं, विकल्पेनेति दृश्यताम्॥ ऊत उत्वं मधूके वा, महूअं महुअं यथा। स्याद् मिअङ्को मयको वा, मियू मधू च पठ्यते। इदेतौ नूपुरे वा // 123 // सिंग संग विजानीयाद, चिट्ठो घट्ठोऽपि गद्यते // इदेतौ नूपुरे स्याता-मूकारस्य विकल्पनात्। उदृत्वादौ // 13 // निउरं नेउरं पक्षे,नूउरं संप्रकीर्त्यते॥ ऋत्वादीनामृकारस्य, भवेदादेरुकारता। ओत् कूष्माण्डी-तूणीर-कूपर-स्थूल-ताम्बूल-- उऊपुट्टो परामुट्ठो, पउद्योपुहई भुई। गुडूची-मूल्ये // 124 // पउत्तो पाउसो बुंदा-यणो युड्डोच निव्वुअं। कूष्माण्डी-स्थूल-ताम्बूल-गुड्ची-मूल्य-कूपर। पाउओ पाहुडं वुड्डी, उज्जू वुत्तन्त संवुअं॥ निहुअंनिउअंजामा-उओ माउओ भाउओ। तूणीरे च भवत्योत्त्वमूकारस्येति दयत। कोहण्डी कोहली थोरं, तोणीरं कोप्परं तथा। मुणालंच परहुओ, बुंदं पहुडि निव्वुई / / मोल्लं गलोई तंबोलं, व्युत्क्रमेण प्रदर्शितम्॥ विउअं उसहो पिउ-ओ, पुहवीच माउआ। ऋतुः परामृष्टमृणालवृन्दा-वनप्रवृत्तिप्रभृतिप्रवृष्टाः। स्थूणा-तूणे वा // 12 // वृन्दर्षभभ्रातृकमातृकामा-तृकर्जुजामातृकवृद्धिवृद्धाः॥ स्थूणा-तूणयोरोत्त्वमूकारस्य विभाषया। विवृतनिवृतवृत्ता-न्ताभृतिप्राभृतप्राथोणा थूणा तथा तोणं, तूणं चैवमुदाहृतम् / / वृतपितृकपृथिव्यः, संवृतप्रावृषौच! ऋतोऽत् // 126|| परभृतनिभृतस्पृष्टानि निवृत्तपृथ्वी, ऋकारस्याऽऽदिभूतस्य, भवत्यत्त्वमितीर्यते। परिपठति च ऋत्वा-दिं गणं निर्वृतिश्च / / वृषभो वसहो वाच्यो, घृष्टो घट्ठोऽभिधीयते / निवृत्त-वृन्दारके वा॥१३२|| घृतं घयं, तृणं तणं, कृतं कयं, मृगो मओ।। ऋत उत्त्वं वा वाच्यं, निवृत्तवृन्दारके पदे तु यथा। दुहाइअंकृपादिपा-ठतोऽवसेयमित्यपि॥ वुन्दारया च वन्दा--रया नियुत्तं निअत्तं च / /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy