SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ अरइपरि(री)सह 754 - अभिधानराजेन्द्रः - भाग 1 अरइमोहणिज अरई पिट्ठओ किच्चा, विरए आयरक्खिए। समुत्पन्नो मूकेन पूर्वोक्तरीत्या पूरितः। पुत्रो जातः / मूकस्तु तं बालं धम्मारामे निरारंभे, उवसंते मुणी चरे॥१५|| लघुमपि करे कृत्वा देवान् साधूंश्च वन्दापयति, परं स दुर्लभबोधित्वेन अरतिं पृष्ठतः कृत्वा विरतो हिंसादेः, आत्मा रक्षितो दुर्गति- तान् दृष्ट्वा रटति / एव-माबालकालादपि भृशं प्रतिबोधितोऽपि स न हेतोरध्यानादेरनेनेत्यात्मरक्षितः, आयो वा ज्ञानादिलाभो रक्षितोऽनेने- बुध्यते। ततो मूकः प्रव्राजितो गतः स्वर्गम्। अथ देवीभूतेन मूकजीवेन स त्यायरक्षितः, धर्मे आरमते रतिमान् स्यात् इति धर्मा-ऽऽरामः / यद्वा- दुर्लभ-बोधिर्बालः प्रतिबोधिकृते जलोदरव्यथावान् कृतः। वैद्यरूपं कृत्वा धर्म एवानन्दहेतुतया पाल्यतया वाऽऽरामोधर्मा-ऽऽरामः, तत्र स्थितः, देवेन उक्तः - अहं सर्वरोगोपशमं करोमि / जलोदरी वक्ति-मम निरारम्भ उपशान्त एवंविधो मुनिश्चरेत् संयमाऽध्वनि, न पुनरुत्पन्नाऽ- जलोदरोपशान्ति कुरु। वैद्येनोक्तम्-तवाऽसाध्योऽयं रोगः, तथाऽप्यह रतिरपध्यानेच्छुः स्यात्।।१५।।। प्रतीकारं करोमि, यदि मम पृष्ठे औषधकोत्थलकं समुत्पाठ्य मयैव अत्र पुरोहितराजपुत्रयोः कथा / यथा- अचलपुरे जितशत्रुनृप-पुत्रः सहागमिष्यसि। तेनोक्तम्- एवं भवतु। ततो वैद्येन स जलोदरी सजीकृतः अपराजितनामा रोहाऽऽचार्यपाा दीक्षितः, अन्यदा विहरन्तगरां नगरी समाधिभाग जातः। ततः तस्योत्पाटनाय औषधकोत्थलकस्तेन दत्तः / गतः, तावता उज्जयिन्या आर्यरोहाचार्यशिष्याः तत्राऽऽगताः। पृष्ट साधुना स तत्पृष्ठे भ्रमन् तं कोत्थलकमुत्पाटयति / देवमायया स तेन उज्जयिन्याः स्वरूपम् / तैरुक्तम्- सर्वं तत्र वरम्, परं कोत्थलकोऽतिभारवान् जातः, तमतिभार वहन् स खिद्यति, परं नृपपुत्राऽमात्यपुत्रौ साधूनुद्वेजयतः। ततोगुरुनापृच्छ्य स्वभ्रातृव्यबोधाऽर्थं तमुत्सृज्य पश्चाद् गन्तुं न शक्नोति, मा भूत् पश्चाद् गतस्य मे शीघ्रमुज्जयिन्यां गतः, तत्र भिक्षावेलायां लोकैर्वार्यमाणोऽपि बाढस्वरेण पुनर्जलोदरव्यथेति विमर्श कुर्वन् वैद्यस्यैव पृष्ठे कोत्थलकं वहन् भ्रमति। 'धर्मलाभ' इति पठन् राजकुले प्रविष्टः, राजपुत्राऽमात्यपुत्राभ्यां एकदा एकस्मिन् देशे स्वाध्यायं कुर्वन्तः साधो दृष्टाः / तत्र तौ गतौ / सोपहासमाकारितः / अत्राऽऽगच्छत, वन्द्यते / ततः स गतः / ताभ्यां वैद्येनोक्तमत्वं दीक्षां यदा गृहीष्यसि, तदा त्वां मुञ्चामि / स भारभग्नो उक्तम्-वेत्सि नर्तितुम् ? तेनोक्तम्-बाढम्, परं युवां वादयतं, तौ तादृशं वतिगृहीष्याम्येव। ततो वैद्येन अस्य दीक्षा दापिता। देवे च स्वस्थानं गते वादयितुं न जानीतः, ततस्तेन तथा तौ कुट्टितौ पृथक् कृत- तेन दीक्षा परित्यक्ता। देवेन पुनरपि तथैव जलोदरं कृत्वा वैद्यरूपधरेण हस्तपादादिसन्धिबन्धनौ, यथाऽत्यन्तमाराटि कुरुतः। तौ तादृशा- पुनरसौ दीक्षां ग्राहितः। पुनर्गत च देवे तेन दीक्षा त्यक्ता। तृतीयवारं दीक्षा वेव मुक्त्वा साधुरुपाश्रये समायातः। ततो राजा सर्वबलेन तत्रा-ऽऽयातः, दापयित्वा वैद्यरूपो देवः सार्धं तिष्ठति स्थिरीकरणाय। एकदा तृणभारं तमुपलक्ष्य प्रसादनाय तस्य पादयोः पपात / उवाच- स्वामिन् ! गृहीत्वा स देवः प्रज्वलद्ग्रामे प्रविशति। ततस्तेन साधुनोक्तम्- ज्वलति सापराधावपि इमौ सज्जीकार्यों, अतः परमपराधं न करिष्यतः / ग्रामे कथं प्रविशसि ? देवेनोक्तम्- त्वमपि क्रोधामानमायालोभैः साधुनोक्तम्- यदीमौ प्रव्रजतस्तदा मुञ्चामि। राज्ञोक्तम् - एवमप्यस्तु। प्रज्वलिते गृहवासे वार्यमाणोऽपि पुनः पुनः कथं प्रविशसि ? वैद्यरूपेण ततस्तौ प्रथमं लोचं कृत्वा प्रव्राजितौ, तत्र राजपुत्रौ निःशङ्कितो धर्म देवेनैव-मुक्तोऽपिस न बुध्यते। अन्यदा तौ अटव्यां गतौ। देवः कण्टकाकरोति, इतरस्तु अमर्षं वहति, अहं बलेन प्रव्राजित इति चेतस्युद्वेगं कुले मार्गे चरति। स प्राह- कस्मादुन्मार्गेण यासि ? / देवेनोक्तम्- त्वमपि वहति / परं पालयित्वा द्वावपि चारित्रं शुद्धं मृत्वा तौ दिवं गतौ / विशुद्ध निर्मलं संयममार्ग परित्यज्य आधिव्याधिरूपे कण्टकाऽऽकीर्णे अस्मिन्नवसरे कौशाम्ब्यां तापसश्रेष्ठी मृत्वा स्वगृहे शूकरो जातः, तत्र संसारमार्गे कस्माद्यासि? एवं देवेनोक्तोऽपि सन बुध्यते। पुनरेकस्मिन् जातिस्मरण प्राप्तवान्, सर्व स्वसुतादिकुटुम्बं प्रत्यभिजानाति, परं वक्तुं देवकुले तौ गतौ। तत्र यक्ष ईप्सित-पूजापूज्यमानोऽपि पुनः पुनरधोमुखः न किश्चित् शक्नोति स्म। अन्यदा सुतै-रेष शूकरो मारितः, ततः स्वगृह पतति / स कथयति- अहो ! यक्षस्य अधमत्वं, यत्पूज्यमानोऽप्यएव सर्पो जातः / तत्राऽपि जाति-स्मरणवान्, पुनस्तैरेव मारितः, ततः यमधोमुखः पतति / देवेनोक्तमत्वमप्येता-दृशोऽधमः,यद् वन्द्यमानः पुत्रपुत्रो जातः / तत्राऽपि जातिस्मरणमाप। स एवं चिन्तयति- कथमेतां पूज्यमानोऽपि त्वं पुनः पुनः पतसि / ततः स साधुर्वक्ति- कस्त्वम् ? पूर्वभववधूं मातरमहमुल्लपामि, कथं चेमं पूर्वभवपुत्रं देवेन मूकस्वरूपं दर्शितं, पूर्वभवसम्बन्धश्च कथितः / स वक्ति- अत्र कः पितरमहमुल्लपामि ? इति विचार्य मौनमाश्रितो मूकव्रतभाग जातः / प्रत्ययः? ततो वैताट्ये चैत्यवन्दापनार्थं देवेनाऽसौ प्रापितः / तत्रैकस्मिन् अन्यदा केनचित् चतुर्ज्ञानिना तद् बोधं ज्ञात्वा स्वशिष्ययोर्मुखात् गाथा सिद्धायतनकोणे दुर्लभबोधिदेवेन स्वबोधाय मूकविदितं स्वकुण्डलयुगलं प्रेषिता - "तावस ! किमिणा मूअव्वएण ? पडिवज जाणिअं धम्म / स्थापितमभूत् / तत् तदानीं दर्शितं, ततस्तस्य जातिस्मरणं जातं, मरिऊण सूअरोरग-जाओ पुत्तस्स पुत्त त्ति' ||1 // एतां गाथां श्रुत्वा तेनाऽस्य चारित्रे दृढताऽभूत् / अस्य पूर्वमरतिः, पश्चाद् रतिः / उत्त० प्रतिबुद्धो गुरूणां सुश्रावकोऽभूत्। एतस्मिन्नवसरेसो-ऽमात्यपुत्रजीवदेवो २अ० महाविदेहे तीर्थङ्करसमीपे पृच्छति- भगवन् ! किमहं सुलभबोधिर्दुर्लभबोधिर्वा ? इति प्रश्ने प्रोक्तं तीर्थङ्करेण - 'त्वं अरइपरि(री)सहविजय-पुं०(अरतिपरि(री)षहविजय) दुर्लभबोधिः कौशाम्ब्यां मूकभ्राता भावी' इति लब्धोत्तरः स सुरो गतो अरतिपरित्यजने, पं० सं०। सूत्रोपदेशतो विहरतस्तिष्ठतोवा कदाचनाऽपि मूकपार्श्वे / तस्य बहुद्रव्यं दत्त्वा प्रोक्तवानन्यदाऽहं त्वन्मातुरुदरे उत्पत्स्ये, / यद्यरतिरुत्पद्यते तदाऽपि स्वाध्यायध्यानभावना-रूपधर्मारामरतत्वेन तदा तस्या आमूदोहदो भविष्यति, स दोहदः साम्प्रतं मद्दर्शितैः यदरतिपरित्यजनं, सोऽरतिपरिषहविजयः। पं० सं०४ द्वार। सदाफलाऽऽम्फलैस्त्वया तदानीं तस्याः पूर्णीकार्यः / पुनस्त्वया तथा अरइमोहणिज-नं०(अरतिमोहनीय) नोकषायभेदे, यदुदयात् विधेयं यथा तदानीं मम धर्मप्राप्तिः स्यात्, एवमुक्त्वा गतो देवः। अन्यदा सनिमित्तमनिमित्तं वा जीवस्य बाह्याऽभ्यन्तरेषु वस्तुषु अग्रीतिर्भवति। देवलोकात च्युत्त्वा स देवस्तस्या गर्भे समुत्पन्नः, तस्याश्चाऽऽमूदोहदः / कर्म०१ कर्मा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy