SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ अयण 751 - अभियानराजेन्द्रः - भाग 1 अयण लम्यन्ते, तत एकेनाऽयनेन किं लभ्यत् ? आह- राशित्रयस्थापना 10.1830,1 / अत्राऽन्त्येन राशिना एकलक्षणेन मध्यमस्य राशेर्गुणनं एकेन च गुणितं तदेव भवतीति, जातान्यष्टादशशतानि त्रिंशदधिकानि, तेषामाद्येन राशिना दशकलक्षणेन भागो हियते, लब्धं त्र्यशीत्यधिकं दिवसशतम्। एतावदेकस्यदक्षिणस्योत्तरस्य परिमाणम्। सम्प्रति तस्य दक्षिणस्यैवाऽयनस्य परिज्ञानविषये कारकविधिं करणरूपं प्रकार पूर्वाचार्योपदेशेन प्रतिपाद्यमानंशृणु। तत्र करणमाह - सूरस्स अयणकरणं, पव्वं पन्नरससंगुणं नियमा। तिहिसंखित्तं संतं, बावट्ठीमागपरिहीणं॥ तेसीयसयविभत्त-म्मि तम्मि लद्धं तु रूवमाएजा। जइ लद्धं होइ सम, नायव्वं उत्तरं अयणं / / अह हवइ भागलद्धं, विसमं जाणाहि दक्खिणं अयणं / जे अंसा ते दिवसा होंति पवत्तस्स अयणस्स / / सूर्यस्याऽयनपरिज्ञानविषये करणमिदं, वक्ष्यमाणमिति शेषः / तदेवाहपर्व पर्वसंख्यानं पञ्चदशगुणं नियमात् कर्त्तव्यम्। किमुक्तं भवति ? युगमध्ये विवक्षितदिनात् प्राग् यानि पर्वाणि अतिक्रान्तानि, तत्संख्या पञ्चदशगुणा कर्तव्येति। ततः पर्वणामुपरियाः तिथयोऽतिक्रान्तास्तास्तत्र संक्षिप्यन्ते। ततो (बावट्ठीभाग-परिमाणमिति) प्रत्यहोरात्रम्-एकैकेन द्वाषष्टिभागेन परिहीय-मानेन ये निष्पन्ना अवमरात्रास्तेऽप्युपचाराद् द्वाषष्टिभागा इत्यु-च्यन्ते, तैः परिहीनं विधेयम् / ततस्तस्मिन् त्र्यशीत्यधिकेन शतेन विभक्ते सति यल्लब्धं रूपममेकद्वयादिकं तत् आदेयात्, गृह्णीयात, पृथक् स्थाने स्थापयेदित्यर्थः / तत्र यदि लब्धं समं द्विचतुरादिरूपं भवति, तदा उत्तरमयनमनन्तरमतीतं ज्ञातव्यम् / अथ भवति भागे लब्धं विषम, तदा जानीहि दक्षिणमयनमनन्तरमतीतम्।ये तु शेषा अंशाः पश्चादवतिष्ठन्ते, तत्कालं प्रवृत्तस्याऽयनस्य दिवसस्य दिवसा भवन्ति ज्ञातव्याः। तथाहि-युगमध्ये नवमासाऽतिक्रमे पञ्चम्यां केनापि पृष्ठम्-किमयनमनन्तरमतीतम् ? किं वा साम्प्रतमयनं वर्तते? इति। तत्र नवसु मासेषु अष्टादशपर्वाणि, ततोऽष्टादश पञ्चदशर्भिगुज्यन्ते, जाते द्वे शते सप्तत्यधिके 270 / नवमासानामुपरिपञ्चम्यां पृष्ठमिति पञ्च तत्र प्रक्षिप्यन्ते, जाते द्वे शते पञ्चसप्तत्यधिके 205, नवसु मासेषु चत्वारोऽवमरात्रा भवन्ति, तथा ते चतुर्भिर्डीनाः क्रियन्ते, जाते द्वे शते एकसप्तत्यधिके 271 / अस्य राशेस्त्र्यशीत्यधिकेन शतेन भागो हियते, लब्धमेकं रूपम्, शेषास्तिष्ठन्त्यष्टाशीतिः / तत आगतमिदमेकमयनमतीतं, तदपि च दक्षिणायनम् / साम्प्रतमुत्तरायणं वर्तते, तस्य चाऽष्टासीत्यो दिवसो व्रजतीति, तथा युगमध्ये पञ्चविंशतिमासातिक्रमे दशम्यां के नापि पृष्टम् - क्रियन्त्ययनानि गतानि ? किं वाऽनन्तरमयनमतीतं ? किं वा साम्प्रतमयनं वर्त्तते ? इति / तत्र पञ्चविंशतिमासेषु पञ्चाशत्पर्वाणि, तानि पञ्चदशभिर्गुण्यन्ते, जातानि सप्तशतानि पञ्चाशदधिकानि 750 / तत उपरितना दश प्रक्षिप्यन्ते, जातानि सप्तशतानिषष्ट्यधिकानि७६०। पञ्चविंशतिमासेषु वाऽवमरात्रा अभवन् द्वादश, ते ततोऽपनीयन्ते, जातानि सप्तशतानि अष्टचत्वारिंशदधिकानि 748 / एतेषां त्र्यशीत्यधिकेन शतेन भागो हियते, लब्धाश्चत्वारः, शेषास्तिष्ठन्ति षोडश, आगतानि चत्वारिअयनान्यतिक्रान्तानि, चतुर्थं वाऽयनमन्तरमतीतमुत्तरायणम्। सम्प्रति दक्षिणायनस्या-ऽपवर्तमानस्य षोडशो दिवसो वर्त्तते इति। एवमन्यदपि भावनीयम् / साम्प्रतं चन्द्रगतस्य दक्षिणस्योत्तरस्य वाऽयनस्य परिमाणमाह - तेरसय मंडलाई, चउचत्ता सत्तसट्ठिभागाय। अयणेण चरइ सोमो, नक्खत्ते, अद्धमासेणं / इह नक्षत्रमासार्द्धपरिमाणं चन्द्रायणम् / तत आह- नक्षत्रविषये योऽर्द्धमासस्ततस्तावत्परिमाणेनाऽयनेन सोमश्चरति / तत्र त्रयोदश मण्डलानि चतुश्चत्वारिंशतं सप्तषष्टिभागान्। किमुक्तं भवति? त्रयोदश अहोरात्राः, एकस्य अहोरात्रस्य सत्काश्चतुश्चत्वारिंशत् सप्तषष्टिभागा दक्षिणस्योत्तरस्य वा चन्द्रायणस्य परिमाणमिति। कथमेतदवसीयते इति चेत् ? उच्यते इह नक्षत्रमासस्य परिमाणं सप्तविंशतिदिनानि, एकस्य च दिनस्य सत्का एकविंशतिः सप्तविंशतिभागाः। तत एतस्याऽर्द्ध यथोक्तं चन्द्रायणपरिमाणं भवति / अथवा-युगे चन्द्रायणानां चतुस्त्रिंशदधिक शतं भवति, अहोरात्राणां च युगे अष्टादशशतानि त्रिंशदधिकानि। ततोऽत्र त्रैराशिककर्माव-काशः / यदि चतुस्त्रिंशेन शतेन अहोरात्राणामष्टादश शतानि त्रिंशदधिकानि प्राप्यन्ते, तत एकेन चन्द्रायणेन किं प्राप्नुमः? राशित्रयस्थापना-१३४,१८३०,१। अत्रमध्यस्य राशेरन्त्येन राशिना गुणनं, एके न च गुणितं तदेव भवतीति जातान्यष्टादशशतानि त्रिंशदधिकानि 1830 // तेषामाऽऽधनराशिनाचतुस्त्रिंशदधिकशत-रूपेण भागो ह्रियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्त्यष्टाशीतिः। तत आद्यस्य राशेश्चतुश्चत्वारिंशता गुणने जातानि अष्टपञ्चाशत् षण्णवत्यधिकानि 5866 / तेषां चतुस्त्रिंशेनाऽधिकेन शतेन भागो ह्रियते, लब्धाश्चतुश्चत्वारिंशत् सप्तषष्टिभागाः। सम्प्रति चन्द्रायण-परिज्ञाननिमित्तं करणमाहचंदायणस्स करणं, पव्वं पन्नरससंगुणं नियमा। तिहिपखित्तं संतं, बावट्टीभागपरिहीणं / / नक्खत्तअद्धमासेण भागलद्धं तु रूवमाएज्जा। जइ लद्धं हवइ समं,नायव्वं दक्खिणं अयणं / / अह हवइ भागलद्ध, विसमं जाणाहि उत्तरं ऊ.यणं / सेसाणं अंसाणं, ओसिस्सइ सो भवे करणं / / सत्तट्ठीए विभत्ते, जंलद्धं तइ हवंति दिवसाओ। अंसा य दिवसभागा, पवत्तमाणस्स अयणस्स। चन्द्रगतस्य दक्षिणस्योत्तरस्य वा अयनस्यपरिज्ञानाय करण-मिदम्या. युगमध्ये पर्वाण्यतिक्रान्तानि तत् पर्वसंख्यानं पञ्चदशभिर्गुण्यते, ततः पर्वणामुपरि यास्तिथयोऽतिक्रान्तास्ताः तत्र प्रक्षिप्यन्ते, ततो द्वाषष्टिभागपरिहीनमवमरात्रपरिहीनं क्रियते, ततो नक्षत्रस्याऽर्द्धमासेन तस्मिन् भक्तेसतियद्लब्धमेकद्वि-त्र्यादिरूपं तद् आदेयात्, पृथक्रस्थाने स्थापयेदित्यर्थः / तत्र यदि लब्धं भवति समं, तदा दक्षिणं चन्द्रायणमनन्तरमतीतमवसेयम्। अथ भवति भागलब्धं विषम, तदा उत्तरं चन्द्रायणमनन्तरमतीतं जानीहि / इह युगस्याऽऽदौ प्रथमतः चन्द्रायणमुत्तरं, ततो दक्षिणा-ऽयनमतोऽत्र समे भागे दक्षिणायनमनन्तरमतीतमवसेयम्, विषमेलब्धे उत्तरायणमिति। शेषास्तु अंशाये उद्भरितास्तेषामंशानां सप्तषष्ट्या विभक्ते सति यद् लब्धं, तत् प्रवर्त्तमानस्याऽयनस्य भवन्ति दिवसाः, तत्राऽप्युद्धरिता अंशा दिवसभागा ज्ञातव्याः।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy