SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अर्हम् ॥अभिधानराजेन्द्रपरिशिष्टम्॥ [सिद्धहेम०] (सिद्धहेमशब्दानुशासनम्) [अ०८पा०१] नत्या वीरे वन्द्यवन्द्यं, रागद्वेषविवर्जितम्। वहुलाधिकारभावात्, क्वचिदेकस्मिन् पदेऽपि यथाप्राकृतव्याकृतिरियं, छन्दोबद्धा विरच्यते // 1 // काहिइ काही, बिइओ, बीओ इत्यादि बोद्धव्यम्। अथ प्राकृतम्॥१॥ नयूवर्णस्यास्वे // 6|| अथशब्दोऽधिकारार्थ-श्वानन्तर्यार्थ इष्यते। इवर्णोवर्णयोरस्वे, परे वर्णे न संहिता। प्रकृतिः संस्कृतं, तत्र-भवं, वा तत आगतम्॥ वंदामि अज-वइरं, न वेरि-वमो वि अवयासो।। प्राकृतं, संस्कृतस्यान्ते, तदधिक्रियते ततः। दणुइंद-रुहिर-लित्तो, सहइ उइंदो,लहइ एसो। सिद्धं च साध्यमानं च द्विविधं संस्कृतं मतम्॥ संझाबहु अवऊंढो, नव-वारिहरो व्व विज्जुलाभिन्नो। तद्योनेरेव तस्येह, लक्षणं देशजस्सन। नह-प्पभावलि अरुणो, वेद्यं चेत्याधुदाहरणम् // इति विज्ञापनार्थ हि, प्राकृतस्यानुशासनम् / / 'युवर्णस्येति' किं? गूढो-अर-तामरसप्पभम्। संस्कृतानन्तरं कुर्मस्तद् धीरैरवधार्यताम्। 'अस्ये' इति च किं? सिध्येत, पुहवीसो यथा पदम्।। विभक्तिः कारकं लिङ्ग, प्रकृतिः प्रत्ययोऽभिधा / / एदोतोः स्वरे / / 7 / / समाप्तश्चापि सवैद्यः, संस्कृतस्येव प्राकृते। एकारौकारयोः सन्धि-नस्यात् क्वपिस्वरे परे। ऋऋललू विसर्गश्च, ऐऔङअशषाः प्लुतः।। वहुआइ नहुल्लिहणे, आबंधंती' कंचुअं अंगे। एतद्वा वर्णगणो,लोका बोध्योऽनुवृत्तितः। मयरद्वयसरधारणि-धारा-छेअव्व दीसन्ति / / जौ स्ववर्यसंयुक्तौ, वर्णी च भवतो हि तौ॥ उवमासु अपज्जत्ते-भ-कलभ-दन्तावहासमूरुजुअं। ऐदौतौ चापि केषांचित्, कैतवं कैअवं यथा! तं चेअ मिलिअ-विस-दं-म-विरसमालक्खिमो एम्हि।। सौन्दर्यं च सौंअरिअंकौरवाः इति।। अहो अच्छरिअंचापि, 'एदोतोरिति' किं? यथाअस्वरं व्यञ्जनं सर्वे, कृत्स्नं द्विवचनं तथा। अत्थालोअण-तरला, इयरकईणं भमंति बुद्धीओ। चतुर्थ्यास्तु बहुत्वं च, न भवत्यत्र कुत्रचित्॥ अत्थश्चम निरारं-भति हिअयं कइन्दाणं // बहुलम् / / 2 / / स्वरस्योद्धुत्ते // 8 // 'बहुलम्' इत्यधिकृत-माशास्त्रपरिपूरणात्। व्यञ्जनसंपृक्तो यः, स्वरोव्यञ्जनेऽवशिष्यते लुप्ते। वेदितव्यं, यथास्थानं, तत्कार्य दर्शयिष्यते॥ उद्धृत्तः स इह स्याद्, न स्वरसन्धिस्तु तत्परतः॥ आर्षम् // 3 // गयणे चिअ गंध-उमि, कुणन्ति, रयणी-अरो य मणुअत्तं / ऋषीणामिदमार्ष च, प्राकृतं बहुलं भवेत्। निसा-अरो य निसि अरो, बाहुलकात् क्वापि वैकल्प्यम्-|| तचापि दर्शयिष्यामो, यथास्थानं यथाविधि / कुंभारो कुंभअरोच, सूरिसो च सुऊरिसो। वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः, क्वचिद् विभाषा क्वचिदन्यदेव। सन्धिरेव क्वचित् चक्का-ओ च सालाहणो यथा! विवेर्विधानं बहूधासमीदय, चतुर्विधं बाहुलकं वदन्ति / अत एव प्रतिषेधात्-समासेऽपि स्वरस्यतु। दीर्घ--हस्वौ मिथो वृत्तौ // 4 // सन्धौ भिन्नपदत्वं च, देदितव्यं मनीषिभिः / / स्वराणां दीर्घहस्वत्वे, समासे भवतो मिथः। त्यादेः तत्र दीर्घस्य हस्वत्वं, पूर्व तावन्निगद्यते॥ तिबादीनां स्वरस्य स्यात, नतु सन्धिः स्वरे परे। 'अन्तर्वेदि'-पदस्थाने, अन्तावेई प्रयुज्यते। यथा 'भवति इह' स्यात्, तथा-'होइ इह' स्मृतम्॥ सप्तविंशतिरित्यत्र, 'सत्तावीसा' भवेदिदम्॥ लुक् // 10 // क्वचिन्नो 'जुवइ-जणो,' विकल्पस्त क्वचिद् यथा। स्वरस्य बहुलं लुक् स्यात्, संहितायां स्वरे परे। वारी-मई वारि-मई, भुजयन्त्रमथोच्यते॥ निःश्वासोच्छ्रासौनी-सासूसासाच संभवत्यत्र। भुआ-यंतं भुअ-यंत,अथो पतिगृहं त्विदम्। त्रिदशेशः तियसीसो, प्रयुज्यते कोविदैरेवम्। पई-हरंपइ-हरं,अथ वेणुवनं पदम्।। अन्त्यव्यञ्जनस्य॥११॥ 'वेलू-वणं वेलु-वणं,' इत्येवमभिधीयते। शब्दानामन्तिमस्य स्याद्, व्यञ्जनस्येह मुग्यथा। अथ दीर्घस्य हस्वत्वं, निअंबसिल इत्यपि। तमो जम्मो जसो जाय, तावचेत्यादि गद्यते॥ वचिद् विकल्पो-जउँण-यमंच जउँगायडं। समासे तु विभक्तीनां, वाक्यगानामपेक्षया। नइ-सोत्तं नई-सोत्तं, वेद्यं गोरि-हरं त्विदम्॥ अन्त्यत्वं चाप्यनन्त्यत्वे, भवतीत्यवगम्यताम्॥ गोरी-हरं, वहू-मुह, वहू-मुहमुदाहृतम्। यथा सभिक्खू सद्भिक्षुः, सज्जनः सज्जणोऽपिच। पदयोःसन्धिर्वा ||शा एतगुणा एअ-गुणा, तग्गुणा तद्गुणा इति॥ संस्कृतोक्तं सन्धिकाऱ्या ,व्यवस्थितविभाषया। न श्रदुदोः॥१२|| प्राकृते निखिलं वेद्यं, तदुदाहियते यथा।। श्रदुदित्येतयोरनयं, व्यञ्जनं नैव लुप्यते। वासेसी वास-इसी, विसमाऽऽरावो विसम-आयवो भवति। यथा-सद्दहियं सद्दा, उग्गयं चोन्नयं पदम्।। दहि-ईसरो विकल्पाद, दहीसरो, साउ-उअयं तु।। निर्दुरोर्वा // 13 // साऊ-अयमिति वेद्यं, 'पदयोरिति' किं? महइ महए। निर्दुरोरन्त्यलोपो वा, निस्सहं नीसहं यथा। पाओ, पड़, वत्थाओ, मुद्धाए चापि मुद्धाइ। दुस्सहो दूसहो चापि. दुक्खिओ दुहिओ तथा॥
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy