SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ अबहाय 684 - अभिधानराजेन्द्रः - भाग 1 अप्पा मणिकनकानां संबन्धिनी स्तूपिका शिखरं यस्य तद् मणिकनकस्तूपि- ये केचनाऽबुद्धा धर्म प्रत्यविज्ञातपरमार्था व्याकरणशुष्कतकाकम् / तथा विकसितानि शतातपत्राणि पुण्डरीकाणि द्वारादौ कांदिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुप्रतिकृतित्वेन स्थितानि तिलकाश्च भित्त्यादिषु चन्द्राणि रत्नमयाश्चाऽ- तत्त्वानवबोधादबुद्धा इत्युक्तम् / न च व्याकरणपरिज्ञानमात्रेण र्द्धचन्द्रद्वाराग्रादिषु तैश्चित्रं विकसितम्, आत पत्रपुण्डरीक- सम्यक्त्वव्यतिरेकेण तत्त्वावबोधो भवतीति / तथा चोक्तम्तिलका चन्द्रचित्रम्। तथा- अन्तर्बहिश्च श्लक्ष्णं मसृणमित्यर्थः। तथा- शास्त्रावगाहपरिघट्टनतत्परोऽपि,नैवाऽबुधः समभिगच्छति वस्तुतत्त्वम्। तपनीयं सुवर्णविशेषस्तन्मय्या वालुकायाः सिकतायाः प्रस्तटः प्रतरो नानाप्रकाररसभावगताऽपि दर्वी,स्वादं रसस्य सुचिरादपि नैव यत्र तत्तथा; तपनीयवालुकाप्रस्तटतया सुवर्णस्पर्श शुभस्पर्श वा। तथा वेत्ति ॥५॥वसन्ततिलका। सश्रीकाणि सशोभानि रूपाणि नरयुग्मादीनि रूपाणि तत्र तत् यदि वा अबुद्धा इव बलवीर्यवन्तः, तथा महान्तश्च ते भागाश्व सश्रीकरूपम् / प्रासादीयं मनःप्रसादहेतुः, अत एव दर्शनीयं द्रष्टुं योग्यं, तद्दर्शनेन तृप्तेरसंभवात्। तथा- प्रतिविशिष्टमसाधारणं रूपं यस्य तत्तथा। महाभागाः / भागशब्दः पूजावचनः / ततश्च महापूज्या इत्यर्थः / लोकविश्रुता इति / तथा वीराः परानीकभेदिनः सुभटा इति। इदमुक्तं (एवं सूरविमाणे वीत्यादि) यथा चन्द्रविमानस्वरूपमुक्तमेवं सूर्यविमानं भवति-पण्डिता अपि त्यागादिभिर्गुणैर्लोकपूज्याः / अपि च- तथा ताराविमानं च वक्तव्यं, प्रायः सर्वेषामपि ज्योतिर्विमाना सुभटवादं वहन्तोऽपि सम्यक्तत्त्वपरिज्ञानविकलाः केचन भवन्तीति नामेकरूपत्वात्। तथा चोक्तं समवायाने "केवइया णं भंते ! दर्शयति-न सम्यग् असम्यक्, तद्भावोऽसम्यक्त्वम्।तद्रष्टुं शीलं येषां जोइसियावासा पन्नत्ता ? गोयमा ! इमीसे रयणप्पभाए पुढवीए ते तथा, मिथ्यादृष्टय इत्यर्थः / तेषां च बालानां यत्किमपि बहुसमरमणिजाओ भूमिभागाओ सत्तनउयाईजोयणसयाईउड्डेउप्पइत्ता दसुत्तरजोयणसयबाहल्ले तिरियमसंखेजे जोइसविसए जोइसियाणं तपोदानाध्ययनयमनियमादिषु पराक्रान्तमुद्यमस्तद-शुद्धमविशुद्धदेवाणं असंखेजा जोइसिया विमाणावासा पन्नत्ता; ते णं कारि, प्रत्युत कर्मबन्धाय, भावोपहतत्वात्, सनिदा-नत्वाद्वेति, जोइसियविमाणावासा अब्भुग्गा पमुसियपहसिया विविहमणिरयण कुवैद्यचिकित्सावद्विपरीताऽनुबन्धीति। तच तेषां परक्रान्तं सह फलेन भत्तिचित्तातंचेव० जावपासाईया दरिसणिजापडिरूवा" | चं० प्र०१८ कर्मबन्धेन वर्तत इति सफलम् / सर्वश इति / सर्वाऽपि तत्क्रिया पाहु०। न बाधा अबाधा / अनाक्रमणे, रा०ा जी०। स्था०। औ०।। तपोऽनुष्ठानादिका कर्मबन्धायैवेति / / 22 / / सूत्र०१ श्रु०८ अ० अबाहिरिय-त्रि०(अबाहिरिक) बहिर्भवा बाहिरिका। "अध्यात्मादिभ्य बोधाविषये, वाचा इकण्' / 6 / 378 / इति हैमसूत्रेण इकणप्रत्ययः / प्राकारबहिर्वर्तिनो अबुद्धजागरिया-स्त्री०(अबुद्धजागरिका) छद्मस्थज्ञानवतां जागरिगृहपद्धतिरित्यर्थः / न विद्यते बाहि-रिका यत्र तदबाहिरिकम् / यस्य कायाम्, भ०। 'अबुद्धा अबुद्धजागरियं जागरंति त्ति' अबुद्धाः प्राकारा बहिर्गृहाणि न सन्ति तस्मिन् स्थाने, बृ०१ उ०॥ केवलज्ञानाभावेन यथासंभवं शेषज्ञानसद्भावाच बुद्धसदृशाः, ते च अबाह्य-त्रि० ग्रामस्यात्यन्तमबहिर्भूते, "अबाहिरए कप्पइ हेम-तगिम्हासु अबुद्धानां छदास्थज्ञानवतां याजागरिका, सा तथा, तां जाग्रति। भ०१२ मासं वत्थए"।व्य०१ उ०। श०१ उ० अबाहूणिया-स्त्री०(अबाधोनिका) अबाधया उक्तलक्षणया ऊनिका अबुद्धसिरी- (देशी) मनोरथाधिकफलप्राप्तौ, दे० ना०१ वर्ग। अबाधोनिका / भ०६ श०३ उ०। अबाधाकालपरिहीनायाम्, | अबुद्धिअ-त्रि०(अबुद्धिक) तत्त्वज्ञानरहिते, ग०१ अधि० अज्ञानिनि, "अबाहूणिया कम्मट्ठिई पण्णत्ता' / जी०२ प्रति०। पं०चूला बुद्धिरहिते, सूत्र०१ श्रु०२ अ०१ उ०। अबिद्ध-त्रि०(अविद्ध) वेधरहिते, व्य०८ उ०॥ तं०। अबुह-पुं०(अबुध) विरोधे, अप्राशस्त्ये वा / न०त० / बुधभिन्ने मूर्खे, अबिद्धकन्न-पुं०(अविद्धकर्ण) स्वनामख्याते तीर्थिकभेदे, यदपि अल्पज्ञाने च / वाच०। अजानाने, सूत्र०१ श्रु०२ अ०१ उ०। बालिशे, गजतुरगस्यन्दनादिव्यतिरिक्त निमित्तप्रभवः संख्याप्रत्ययः, प्रश्न०१आश्र०द्वा०॥ तत्त्वपरिज्ञानविकले, बृ०१ उ०। गजादिप्रत्ययविलक्षणत्वाद्, वस्त्रचर्मकम्बले नीलप्रत्ययवदिति अबुहजण-त्रि०(अबुधजन) अबुधोऽविपश्चिज्जनः परिजनो यस्य स संख्याप्रसिद्धप्रत्यये अविद्धकर्णो क्तं प्रमाणम् / तदयुक्तम् / अबुधजनः, अकल्याणमित्रपरिजने, “विसयसुहेसु पसत्थं, गजादिव्यतिरिक्तसंकेतादिप्रभवत्वेनेष्टत्वात् सिद्धसाध्यता अबुहजणकामरागपडिबद्धं"।दश०२ अ० दोषाघ्रातत्वात्। सम्म०२ काण्ड। अबोह-पुं०(अबोध) न०ता अनवगमे, ध०१अधि०। अबीय-त्रि०(अद्वितीय) के नचिदपरेण सहाऽवर्तमाने, यथाहि ऋषभश्चतुस्सहस्रया राज्ञां सार्द्ध , मल्लिपाश्वा त्रिभिस्विभिः शतैः, अबोहंत-त्रि०(अबोधयत्) अजागरयति, उत्त०२६ अ०॥ वासुपूज्यः षट्शत्या, शेषाश्च सहस्रेण सह प्रव्रजितास्तथा भगवान् न अबोहि-स्त्री०(अबोधि) न०त० / अज्ञाने, सूत्र०२ श्रु०६ अ०। केनाऽप्यतोऽद्वितीयः। कल्प०) जिनधर्मानवाप्तौ, औत्पत्यादिबुद्ध्यभावे च / भ०१ श०६ उ०। अबुद्ध-त्रि०(अबुद्ध) अविपश्चिति, दश०२ अ०! अविवेकिनि, सूत्र०१ मिथ्यात्वकार्य ज्ञाने, "अबोधिं (हिं) परियाणामि, बोहिं श्रु०११ अ०॥ उवसंपज्जामि" आव०४ अ०। अबुद्धनिन्दा कस्थाऽबोधिर्भवति? इति प्रश्नस्योत्तरमाहजे अबुद्धा महाभागा, वीराऽसम्मत्तदंसिणो। मिच्छादसणरत्ता, सनिदाणा किण्हलेसमोगाढा। असुद्धं तेसि परकंतं, सफलं होइ सव्वसो |22|| इह जे मरंति जीवा, तेसिं दुलहा मवे बोही।।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy