SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय(ग) 647- अभिधानराजेन्द्रः - भाग 1 अप्याबहुय(ग) पएसट्ठयाए दव्वट्ठपदेसट्ठयाए कयरे कयरेहिंतो अप्पा वा०४ ? गोयमा ! सव्वत्थोवा अणंतपदेसिया खंधा दव्वट्ठयाए, परमाणुपोग्गला दवट्ठयाए अणंतगुणा, संखेजपदेसिया खंधा दव्वट्ठयाए संखेनगुणा, असंखेज्जपदेसिया खंधा दव्वट्ठयाए असंखेज्जगुणा, पदेसट्ठयाए सव्वत्थोवा अणंतपदेसिया खंधा, पदेसट्ठयाए परमाणुपोग्गला अणंतगुणा, संखेज्जपदेसिया खंधा पदेसट्टयाए संखेजगुणा, असंखेज्जपएसिया खंधा पदेसट्ठयाए असंखेज्जगुणा, दव्वट्ठपदेसट्ठयाए सव्वत्थोवा अणंतपदेसिया खंधा, दवट्ठयाए ते चेव, पदेसट्टयाए अणंतगुणा, परमाणुपोग्गला दवट्ठपदेसट्ठयाए अणंतगुणा, संखिज्जपदेसिया खंधा दव्वट्ठयाए संखिजगुणा, ते चेव यपदेसट्ठयाए संखिज्जगुणा, असंखिज्जपएसिया खंधा दव्वट्ठयाए असंखिज्जगुणा, ते चेव पदेसट्ठयाए असंखेज्जगुणा। व्याख्यानं पाठसिद्धम् / नवरमत्राऽल्पबहुत्वभावनायां सर्वत्र | तथास्वाभाव्यं कारण वाच्यम् / संप्रत्येतेषामेव क्षेत्रप्राधान्येनाल्पबहुत्वमाहएएसिणं भंते ! एगपएसोगाढाणं संखेजपएसोगाढणं असंखिज्जपएसोगाढाण य पोग्गलाणं दवट्ठयाए पदेसट्टयाए दव्वट्ठपदेसट्टयाए कयरे कयरेहिंतो अप्पा वा० 4 ? गोयमा ! सव्वत्थोवा एगपदेसोवगाढा पुग्गला दव्वट्ठयाए, संखेज्जपएसोवगाढा पुग्गला दव्वट्ठयाए संखिज्जगुणा, असंखिजपदेसोवगाढा पोग्गला दव्वट्ठयाए असंखिज्जगुणा; पदेसट्टयाए सव्वत्थोवा एगपदेसोवगाढा पोग्गला, पदेसट्टयाए संखिज्जपदेसोगाढा पोग्गला, पदेसट्ठसयाए संखेज्जगुणा, असंखेज्जपदेसोगाढा पोग्गला पदेसट्टयाए असंखेजगुणा, दव्वट्ठपदेसट्टयाए सव्वत्थोवा एगपदेसोगाढापोग्गला, दव्वट्ठयपदेसट्टयाए संखेज्जपदेसोगाढा पोग्गलादवट्ठयाए संखेजगुणा, ते चेव पएसट्टयाए संखेज्जगुणा, असंखिज्ज-पएसोगाढा पोग्गलादवट्ठयाए असंखेजगुणा, तेचेव पएसट्ठयाए असंखिजगुणा। एएसि णं भंते ! एगसमयद्वितीयाणं संखिज्जसमयद्वितीयाणं असंखिजसमयद्वितीयाण य पोग्गलाणं दव्वट्टयाए पदेसट्ठयाए दव्वट्ठपदेसट्ठयाए कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा एगसमयट्टिईया पोग्गला दट्वट्ठयाए, संखे असमयद्वितीया पोग्गला दव्वट्ठयाए संखेज्जगुणा, असंखिज्जसमयट्ठिईया पोग्गला दव्वट्ठयाए असंखिज्जगुणा, पदेसट्ठयाए सव्वत्थोवा एगसमयष्टिईया पोग्गला, पदेसट्टयाए संखेजसमयविईया पोग्गला पएसट्टयाए संखिजगुणा, असंखिज्जसमयट्टिईया पोग्गला पदेसट्ठयाए असंखेजगुणा, दव्वट्ठपदेसट्टयाए सव्वत्थोवा एगसमयट्टिईया पुग्गला दव्वट्ठपएसट्ठयाए , संखेज्जसमयट्टिईया पोग्गला दव्वट्ठयाए संखिजगुणा, ते चेव पदेसट्टयाए संखिज्जगुणा, असंखिजसमयद्विईया पोग्गला दध्वट्ठयाए असंखिजगुणा, ते चेव पदेसट्ठयाए असंखेनगुणा / एएसि णं भंते ! एगुणकालगाणं संखिज्जगुणकालगाणं असंखेजगुणकालगाणं अणंत-गुणकालगाण य पोग्गलाणं दवट्ठयाए पदेसट्टयाए दवट्ठपदेसट्टयाए कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! जहा परमाणुपोग्गला तहा भाणियव्वा / एवं संखेज्जगुणकालयाण वि / एवं सेसाण वि वण्णरसगंधा भाणियव्वा, फासाणं कक्खडमउयगरुयलहुयाणं जहा एगपदेसोगाढाणं भणियं तहाभाणियव्वं, अवसेसा फासा जहा वण्णा भणिया तहा भाणियव्वा। इह क्षेत्राधिकारतः क्षेत्रस्य प्राधान्यात्परमाणुकाद्यनन्ताणुकाः स्कन्धा अपि विवक्षितैकप्रदेशावगाढा आधाराधेययोरभेदोपचारादेकद्रव्यत्वेन व्यवह्रियन्ते / ते इत्थंभूता एकप्रदेशावगाढाः पुद्गलाः पुद्गलद्रव्याणि सर्वस्तोकानि, लोकाकाशप्रदेश-प्रमाणानीत्यर्थः / नहि स कश्चिदेवंभूत आकाशप्रदेशोऽस्ति, य एक प्रदेशावगाहनपरिणामपरिणतानां परमाण्वादीनामवकाश-प्रदानपरिणामेन परिणतो नवर्तते इति। तेभ्यः संख्येय-प्रदेशावगाढाः पुद्गला द्रव्यार्थतया संख्येयगुणाः / कथमिति चेत् ? उच्यते-इहाऽपि क्षेत्रस्य प्राधान्याद् द्व्यणुकाद्यनन्ताणुकस्कन्धा द्विप्रदेशावगाढा एकद्रव्यत्वेन विवक्ष्यन्ते, तानि च तथाभूतानि पुद्गलद्रव्याणि पूर्वोक्तेभ्यः संख्येयगुणानि / तथाहि-सर्वलोकप्रदेशास्तत्त्वतोऽसंख्येया अपि असत्कल्पनया दश परिकल्प्यन्ते, ते च प्रत्येकचिन्तायांदशैवेति दश एकप्रदेशावगाढानि पुद्गलद्रव्याणिलब्धानि, तेष्वेव दशसु प्रदेशे-ष्यन्यग्रहणान्यमोक्षणद्वारेण बहवो द्विकसंयोगा लभ्यन्ते, इति भवन्त्येक प्रदेशावगाढेभ्यो द्विप्रदेशाव-गाढानि पुद्गलद्रव्याणि संख्येयगुणानि / एवं तेभ्योऽपि त्रिप्रदेशावगाढानि। एवमुत्तरोत्तरं यावदुत्कृष्टसंख्येयप्रदेशावगाढानि / ततः स्थितमेतत्एकप्रदेशावगाढेभ्यः संख्येयप्रदेशावगाढपुद्गला द्रव्यार्थतया संख्येयगुणा इति। एवं तेभ्योऽसंख्येयप्रदेशावगाढाः पुद्रला द्रव्यार्थतयाऽसंख्येयगुणाः, असंख्यातस्य असंख्यातभेदभिन्नत्वात् / प्रदेशार्थतासूत्रं द्रव्यार्थप यार्थतासूत्रं च सुगमत्वात् स्वयं भावनीयम् / कालभावसूत्राण्यपि सुगमत्वात् स्वयं भावयितव्यानि, नवरं " जहा परमाणुपोग्गला तहा भाणियव्वा' इति / यथा प्राक् सामान्यतः पुद्रला उक्तास्तथा एकगुणकालकादयोऽपि वक्तव्याः। ते चैवम् - "सव्वत्थोवा अणंतपएसिया खंधा एगगुणकालगा परमाणुपोग्गलादब्वट्टयाए एगगुणकालगा अणंतगुणा, संखेजपएसिया खंधा एगगुणकालगा संखेजगुणा, असंखेजपएसिया खंधा एगगुणकालगा असंखेज्जगुणा, पएसट्टयाए सव्वत्थोवा अणंतपएसिया खंधा एगपरमाणुपोग्गला एगगुणकालगा अणंतगुणा'' इत्यादि / एवं संख्येयगुणकालकानामनन्तगुण-कालकानामपि वाच्यम् / एवं शेषवर्णगन्धरसा अपि वक्तव्याः / कर्कशमृदुगुरुलघवः स्पर्शा यथा एकप्रदेशाद्यवगाढा भणितास्तथा वक्तव्याः / ते चैवम् -
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy