SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय(ग) 635 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) समुत्पद्यन्ते, ये च पञ्चेन्द्रिया ऊर्ध्वलोकादधोलोके अधोलोकादूर्वलोके शेषकायत्वेन पञ्चेन्द्रियत्वेन चोत्पित्सवः कृतमारणान्तिक समुद्घाताः समुद्घातवशाच्चोत्पत्तिदेशं यावद् विक्षिप्ताऽऽत्मप्रदेशदण्डाः पञ्चेन्द्रियायुरधाप्यनुभवन्ति, ते त्रैलोक्यसंस्पर्शिनः, ते चाऽल्पे इति सर्वस्तोकाः 1, तेभ्य ऊर्ध्वलोकतिर्यग्रूपेऽसंख्येयगुणाः, प्रभूततराणामुपपातेन समुद्घातेन वा यथोक्तप्रतरद्वयसंस्पर्शसंभवात 2. तेभ्योऽधोलोकतिर्यग्लो के संख्ये यगुणाः, अतिप्रभूततराणामुपपातसमुद्घाताभ्यामधोलोक तिर्यग्लो क संज्ञप्रतरद्वयसं स्पर्शभावात् 3, तेभ्य ऊर्ध्वलोके संख्येयगुणाः, वैमानिकानामवस्थानभावात् 4, तेभ्योऽधोलोके संख्येयगुणाः, वैमानिकदेवेभ्यः संख्येयगुणानां नैरयिकाणां तत्र भावात् 5, तेभ्यस्तिर्यग्लोकेऽसंख्येयगुणाः, संमूछिमजलचरखचरादीनां व्यन्तरज्योतिष्काणां सम्मूच्छिममनुष्याणां च तत्र भावात् 6 / एवं पञ्चेन्द्रियापर्याप्तसूत्रमपि भावनीयम्। पञ्चेन्द्रियपर्याप्तसूत्रमिदम् - खेत्ताणुवाएणं सध्वत्थोवा पंचिंदिया पज्जत्ता उड्डलोए, उड्डलोयतिरियलोए असं०, तेलुके असं०, अहोलोयतिरियलोए संखेज०, अहोलोए संखेज्ज०, तिरियलोए असंखेनगुणा। क्षेत्रानुपातेन चिन्त्यमानाः पञ्चेन्द्रियाः पर्याप्ताः सर्वस्तोकाः ऊर्ध्वलोके, प्रायो वैमानिकानामेव तत्र भावात् 1, तेभ्य ऊर्ध्व-लोकतिर्यग्लोके प्रतरद्वयरूपेऽसंख्येयगुणाः, विवक्षितप्रतर-द्वयप्रत्यासन्नज्योतिष्काणां तदध्यासितक्षेत्राऽऽश्रितव्यन्तर-तिर्यक्पञ्चेन्द्रियाणां वैमानिकव्यन्तरज्योतिष्क विद्याधरचारणमुनितिर्यक्पञ्चेन्द्रियाणामूर्यलोके तिर्यग्लोके च गमनाऽगमने कुर्वतामधिकृतप्रतरद्वयस्पर्शात 2, तेभ्यस्त्रैलोक्ये त्रिलोकसंस्पर्शिनः असंख्येयगुणाः / कथमिति चेत् ? यतो ये भवनपति-व्यन्तरज्योतिष्कवैमानिका विद्याधरा वा अधोलोकस्थाः कृतक्रियसमुद्घातास्तथाविधप्रयत्नविशेषादूर्ध्वलोक-प्रदेशविक्षिप्तात्मप्रदेशदण्डास्ते त्रीनपि लोकान् स्पृशन्तीति संख्येयगुणाः 3, तेभ्योऽधोलोकतिर्यग्लोके प्रतरद्वयरूपे संख्येयगुणाः, बहवो हि व्यन्तराः स्वस्थानप्रत्यासन्नतया भवन-पतयस्तिर्यग्लोके ऊर्ध्वलोके वा व्यन्तरज्योतिष्कवैमानिका देवा अधोलौकिकग्रामेषु समवसरणादावधोलोके क्रीडादिनिमित्तं च गमनागमनकरणतः, तथा समुद्रेषु केचित् तिर्यक्पञ्चेन्द्रियाः स्वस्थानप्रत्यासन्नतया, अपरे तदध्यासितक्षेत्राश्रिततया यथोक्तंप्रतरद्वयं स्पृशन्ति, ततः संख्येयगुणाः 4, तेभ्योऽधोलोके संख्येयगुणाः, नैरयिकाणां भवनपतीनां च तत्रावस्थानात् 5, तेभ्यस्तिर्यग्लोकेऽसंख्येयगुणाः, तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तर-ज्योतिष्काणामवस्थानात् 6 / तदेवमुक्तं पञ्चेन्द्रियाणामल्पबहुत्वम्। इदानीमे केन्द्रियभेदानां पृथिवीकायिकादीनां पञ्चानामौधिकपर्याप्ताऽपर्याप्तभेदेन प्रत्येकं त्रीणि त्रीण्यल्पबहुत्वान्याह खेत्ताणुवाएणं सव्वत्थोवा पुढविकाइया उड्डलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेज्जगुणा, तेलुक्के असंखिजगुणा, उड्डलोए असंखेज्जगुणा, अहोलोए विसेसाहिया। खेत्ताणुवाएणं सव्वत्थोवा पुढ विकाइया अपज्जत्तया उडलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेजगुणा, तेलुक्के असंखेजगुणा, उड्डलोए असंखेनगुणा, अहोलोए विसेसाहिया / खेत्ताणुवाएणं सव्वत्थोवा पुढविकाइया पञ्जत्तगा उडलोयतिरियलोए, तिरियलोयअहोलोए विसेसाहिया, तिरियलोए असंखेजगुणा, तेलुक्के असंखेजगुणा, उड्डलोए असंखेजगुणा, अहोलोए विसेसाहिया। खेत्ताणुवाएणं सव्वत्थोवा आउकाइया उड्डलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेज्जगुणा, तेलुक्के असंखेज्जगुणा, उड्डलोए असंखेज्जगुणा, अहोलोए विसेसाहिया। खेत्ताणुवाएणं सव्वत्थोवा आउकाइया अपज्जत्तया उडलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेजगुणा, तेलुक्के असंखेज्जगुणा, उड्डलोए असंखेनगुणा, अहोलोए विसेसाहिया / खेत्ताणुवाएणं सव्वत्थोवा आउकाइया पजत्तया उड्डलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेजगुणा, तेलुक्के असंखेजगुणा, उड्डलोए असंखेज्जगुणा, अहोलोए विसेसाहिया। खेत्ताणुवाएवं सव्वत्थोवा तेउकाइया उड्डलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेज्जगुणा, तेलुक्के असंखेज्जगुणा, उड्डलोए असंखेजगुणा, अहोलोए विसेसाहिया। खेत्ताणुवाएणं सव्वत्थोवा तेउकाइया अपज्जत्तया उड्डलोयतिरियलोए, अहोलोयतिरियलोए विसे साहिया, तिरियलोए असंखेज्जगुणा, तेलुक्के असंखिजगुणा, उड्डलोए असंखे जगुणा, अहोलोए विसे साहिया / खेत्ताणुवाएणं सव्वत्थोवा ते उकाइया पञ्जत्तया उड्डलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेजगुणा, तेलुक्के असंखेनगुणा, उड्डलोए असंखेजगुणा, अहोलोए विसेसाहिया। खेत्ताणुवाएणं सव्वत्थोवा वाउकाइया उड्डलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेज्जगुणा, तेलुक्के असंखिजगुणा, उडलोए असंखेजगुणा, अहोलोए विसेसाहिया। खेत्ताणुवाएणं सव्वत्थोवा वाउकाइया अपज्जत्तया उड्ड-लोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेजगुणा, तेलुक्के असंखेनगुणा, उडलोए असंखिजगुणा, अहोलोए विसेसाहिया / खेत्ताणुवाएणं सव्वत्थोवा वाउकाइया पञ्जत्तया उडलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेज्जगुणा, तेलुक्के असंखेज्जगुणा, उड्डलोए असंखेजगुणा, अहोलोए विसेसाहिया। खेत्ताणुवाएणं सव्वत्थोवा वणस्सइकाइया उडलोयतिरियलोए,
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy