________________ अप्पाबहुय(ग) 633- अभिवानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) मारणंतियसमुग्घाएणं समोहणंति, समोहणित्ता तओ पच्छा उववज्जइ चिरकालमवस्थानात् 5, तेभ्योऽसंख्येयगुणास्तिर्यग्लोके, तिर्यग्लोकस्य त्ति' स्वभावायुःप्रतिसंवेदनाच ते भवनवासिन एव लभ्यन्ते। तेइत्थंभूता तेषां स्वस्थानत्वात् 6 / एवं ज्योतिष्कदेवीसूत्रमपि भावनीयम्। उत्पत्तिदेशे विक्षिप्तात्मप्रदेशदण्डास्तथा ऊर्ध्वलोकगमना सम्प्रति वैमानिकदेवविषयमल्पबहुत्वमाहगमनतस्तत्प्रतरद्वयप्रत्यासन्नकीडास्थानञ्च यथोक्तं प्रतरद्वयं स्पृशन्ति / खेत्ताणुवाएणं सव्वत्थोवा वेमाणिया देवा उड्ड-लोयतिरियलोए, ततः प्रागुक्तेभ्योऽसंख्येयगुणाः२, तेभ्यस्वैलोक्ये त्रैलोक्यसंस्पर्शिनः तेलुक्के संखेज्ज०, अहोलोयतिरिय-लोए संखिज०, अहोलोए संख्येयगुणाः, यतो ये ऊर्ध्वलोके तिर्यक्पञ्चेन्द्रिया भवनपतित्वेनो- संखेजगुणा, तिरियलोएसंखेज०, उडलोए असंखिज०। त्पत्तुकामाः, ये च स्वस्थाने वैक्रियसमुद्घातेन मारणान्तिकप्रथम खेत्ताणुवाएणं सव्वत्थोवाओ वेमाणिणीओ देवीओ समुदघातेन वा तथाविधतीव्र प्रयत्नविशेषेण समवहतास्ते उड्डलोयतिरियलोए, तेलुक्के संखेजगुणाओ, अहोलोयतिरियत्रैलोक्यसंस्पर्शिन इति संख्येयगुणाः, परस्थानसमवहतेभ्यः लोए संखिज०, अहोलोए संखेज०, तिरियलोए संखेज्ज०, स्वस्थानसमवहतानां संख्येयगुणत्वात् 3 / उडलोए असंखे। तेभ्योऽधोलोक तिर्यग्लो के अधोलोकतिर्यग्लोकसंज्ञे प्रतर- क्षेत्रानुपातेन क्षेत्रानुसारेण चिन्त्यमाना वैमानिका देवाः सर्व-स्तोका द्वयेऽसंख्येयगुणाः; स्वस्थानप्रत्यासन्नतया तिर्यग्लोके गमना- ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये, यतो ये अधोलोके तिर्यग्लोके वा ऽगमनभावतः स्वस्थानस्थितक्रोधादिसमुद्घातगमनतश्च बहूनां वर्तमाना जीवा वैमानिकेषूत्पद्यन्ते, ये च तिर्यग्लोके वैमानिका यथोक्तप्रतरद्वयसंस्पर्शभावात् 4, तेभ्यः तिर्यग्लोकेऽसंख्येयगुणाः, गमनागमनं, कुर्वन्ति, ये च विवक्षितप्रतरद्वयाध्यासिनः क्रीडास्थानं समवसरणादौ वन्दननिमित्तं द्वीपेषु च रमणीयेषु क्रीडानिमित्तमागम- 1 संश्रिताः, ये च तिर्यग्लोकेस्थिता एवं वैक्रियसमुद्घातमारणान्तिसम्भवादागतानां च चिरकालमप्यवस्थानात् 5, तेभ्योऽधोलोकेऽ- कसमुद्घातं वा कुर्याणास्तथाविधप्रयत्न-विशेषादूर्ध्वमात्मप्रदेशदण्ड संख्येयगुणाः, भवनवासिनामधोलोकस्य स्वस्थानत्वात् 6 / एवं | निसृजन्ति, ते विवक्षितं प्रतरद्वयं स्पृशन्ति। ते चाऽल्प इति सर्वस्तोकाः भवनवासिदेवीगतमल्पबहुत्वं भावनीयम्। 1, तेभ्यस्त्रैलोक्ये संख्येय-गुणाः / कथमिति चेद् ? उच्यते- इह सम्प्रति व्यन्तरगतमल्पबहुत्वमाह येऽधोलौकिकग्रामेषु समवसरणादिनिमित्तमधोलोके वा क्रीडानिमित्तं गताः सन्तो वैक्रि यसमुद्घातं मारणान्तिक समुद्घातं वा खेत्ताणुवाएणं सव्वत्थोवा जोइसिया देवा उड्कलोए, कुणास्तथाविध-प्रयत्नविशेषाद्दूरतरमूर्ध्वविक्षिप्तात्मप्रदेशदण्डाः, उडलोयतिरियलोए असं खिज०, तेलु क्के संखेजगुणा, ये च वैमानिकभवादीलिकागत्या च्यवमाना अधोलौकिकग्रामेषु अहोलोयतिरियलोए असंखिज्जगुणा, अहोलोए संखेजगुणा, समुत्पद्यन्ते, ते किल त्रीनपि लोकान् स्पृशन्ति / बहवश्च पूर्वोक्तभ्य इति तिरियलोए असंखेज्जगुणा। संख्येयगुणाः२। खेत्ताणुवाएणं सव्वत्थोवा जोईसिणीओ देवीओ उड्डलोऐ, तेभ्योऽपि अधोलोकतिर्यग्लोके प्रतरद्वयसंज्ञे संख्येयगुणाः, उडलोयतिरियलोए असंखेजगुणाओ, तेलुक्के संखेज्जगुणाओ, अधोलौकिकग्रामेषु समवसरणादौ गमनागमनभावतो विवक्षितअहोलोयतिरियलोए असंखेज्ज०,अहोलोए संखि०, तिरियलोए प्रतरद्वयाध्यासिनः समवसरणादौ वाऽवस्थानतो बहूनां यथोक्तअसंखे० प्रतरद्वयसंस्पर्शभावात् 3. तेभ्योऽधोलोके संख्येयगुणाः, अधोलौकिकक्षेत्रानुपातेन ज्योतिष्काश्चिन्त्यमानाः सर्वस्तोकाः ऊर्ध्वलोके ग्रामेषु बहूनां समवसरणादाववस्थानाभावात् 4, तेभ्यस्तिर्यग्लोके के षाञ्चिदेव मन्दरे तीर्थकरजन्ममहोत्सवनिमित्तम्, अञ्जन- संख्येयगुणाः, बहुषु समवसरणेषु बहुषु च क्रीडास्थानेषु दधिमुखेष्वष्टाहिकानिमित्तम्, अपरेषां केषाश्चिमन्दरादिषु क्रीडानिमित्तं / बहूनामवस्थानाभावात् 5, तेभ्य ऊर्ध्वलोके -ऽसंख्येयगुणाः, गमनसंभवात् 1, तेभ्यऊर्ध्वलोकतिर्यग्लोके प्रतरद्वयरूपेऽसंख्येयगुणाः, ऊर्ध्वलोकस्य स्वस्थानत्वात्, तत्र च सदैव बहुतरभावात् 6 / एवं तद्धि प्रतरद्वयं केचित्स्वस्थाने स्थिता अपि स्पृशन्ति, प्रत्यासन्नत्वात्। वैमानिकदेवीविषयसूत्रमपि भावनीयम्। अपरे वैक्रियसमुद्घातसमवहताः, अन्ये ऊर्ध्वलोके गमनागमन सम्प्रत्येकेन्द्रियादिगतमल्पबहुत्वमाहभावतस्ततोऽधिकृतप्रतरद्वयस्पर्शिनः पूर्वोक्तभ्योऽसंख्येयगुणाः 2, खेत्ताणुवाएणं सव्वत्थोवा एगिदिया जीवा उड्डलोयतिरियलोए, तेभ्यस्वैलोक्ये त्रैलोक्यसंस्पर्शिनः संख्येयगुणाः / ये हि अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेज्जगुणा, ज्योतिष्कास्तथाविधतीव्रप्रयत्नवैक्रिय-समुद्घातेन समवहतास्त्रीनपि तेलुक्के असं०, उडलोए असंखेजगुणा, अहोलोए विसेसाहिआ। लोकान् स्वप्रदेशैः स्पृशन्ति, ते स्वभावतोऽप्यतिबहव इति पूर्वोक्तेभ्यः खेत्ताणुवाएणं सव्वत्थोवा एगिदिया जीवा अपज्जत्तगा संख्येयगुणाः३। उड्डलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तेभ्योऽधोलोकतिर्यग्लोके प्रतरद्वये वर्तमाना असंख्येयगुणाः, यतो / तिरियलोए असंखेजगुणा, तेलुक्के असंखेजगुणा, उड्डलोए बहवोऽधोलौकिकग्रामेषु समवसरणादिनिमित्तम्, अधो-लोके असंखिजगुणा, अहोलोए विसेसाहिया / खेत्ताणुवाएणं क्रीडानिमित्तं गमनागमनभावतो बहवश्वाऽधोलोका ज्योतिष्केषु सव्वत्थोवा एगिंदिया जीवा पञ्जत्तगा उडलोयतिरियलोए, समुत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति, ततो घटन्ते अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेज्जगुणा, पूर्वोक्तेभ्योऽसंख्येयगुणाः४, तेभ्यः संख्येयगुणाः अधोलोके, तेलुक्के असंखेजगुणा, उड्डलोए असंखेज्जगुणा, अहोलोए बहूनामधोलोके क्रीडानिमित्तमधोलौकिकग्रामेषु समवसरणा-दिषु / विसेसाहिया।