SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय(ग) 628 - अभिवानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) अपर्याप्ता अनन्तगुणाः,प्रतिबादरैकैक्रनिगोदमनन्तानां सद्भावात्। तेभ्यः सामान्यतो बादरा अपर्याप्तका विशेषाधिकाः, बादरत्रसकायिकापर्याप्तादीनामपि तत्र प्रक्षेपात् / तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असंख्यगुणाः, बादरनिगोदपर्याप्तभ्यः सूक्ष्मनिगोदापर्याप्तानामसंख्येयगुणत्वात् / तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्ता विशेषाधिकाः, सूक्ष्मतेजस्कायिकापर्याप्ता-दीनामपि तत्र प्रक्षेपात् / गतं द्वितीयमल्पबहुत्वम्। प्रज्ञा०३ पद। जी०। अधुनैतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाहएएसिणं भंते ! सुहुमपज्जत्तयाणं सुहुमपुढविकाइयपज्जत्तगाणं सुहुमआउकाइयपज्जत्तगाणं सुहुमते-उकाइयपज्जत्तयाणं सुहुमवाउकाइयपजत्तयाणं सुहुमवणस्सइकाइयपज्जत्तयाणं सुहुमनिगोयपजत्तयाणं बादरपज्जत्तगाणं बादरपुढविकाइयपज्जत्तयाणं बादरआउकाइयपज्जत्तगाणं बादरतेउकाइयपञ्जत्तयाणं बादरवाउकाइयपज्जत्तयाणं बादरवणस्सइकाइयपज्जत्तयाणं पत्तेयसरीरबादर-वणस्सइकाइयपज्जत्तयाणं बादरनिगोदपज्जत्तयाणं बादरतसकाइयपञ्जत्तयाण य कयरे कयरेहिंतो अप्यावा०४? गोयमा! सव्वत्थोवाबादरतेउकाइया पज्जत्तगा, बादरतसकाइया पज्जतया असं खिजगुणा, पत्तेयसरीरबादरवणस्सइकाइया पञ्जत्तगा असंखेज्जगुणा, बादरनिगोदा पञ्जत्तया असंखेनगुणा, बादरपुढविकाइया पज्जत्तया असंखेनगुणा, बादरआउकाइया पज्जत्तया असंखेजगुणा, बादरवाउकाइया पजत्तया असंखेजगुणा, सुहुमतेउकाइया पज्जत्तगा असंखेनगुणा, सुहुमपुढविकाइया पजत्तगा विसेसाहिया, सुहुमआउकाइया पज्जत्तगा विसेसाहिया, सुहुम-वाउकाइया पज्जत्तगा विसेसाहिया, सुहुमनिगोदा पञ्जत्तया असंखेजगुणा, बादरवणस्सइकाइया पज्जत्तया अणंतगुणा, बादरा पज्जत्तया विसे साहिया, सुहुमवणस्सइकाइया पज्जत्तगा असंखिजगुणा, सुहुमा पञ्जत्तया विसेसाहिया। (सुहमपज्जत्तयाणमित्यादि) सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकाः, बादरप्रत्येक-वनस्पतिकायिकाः, बादरनिगोदाः, बादरपृथिवीकायिकाः, बादराऽप्कायिकाः, बादरवायुकायिकाः पर्याप्ता यथोत्तरम-संख्येयगुणाः। अत्र भावना बादरपञ्चसूत्र्यां यत् ततीयं पर्याप्तसूत्रं तद्वत्कर्तव्या / बादरपर्याप्तवायुकायिकेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ता असंख्येयगुणाः, बादरवायुकायिका हि असंख्येय-प्रतरप्रदेशराशिप्रमाणाः, सूक्ष्मतेजस्कायिकास्तु पर्याप्ता असं-ख्येयलोकाकाशप्रदेशराशिप्रमाणाः, ततोऽसंख्येयगुणाः / ततः सूक्ष्मपृथिवीकायिकाः सूक्ष्माऽप्कायिकाः सूक्ष्मवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरं विशेषाधिकाः। ततः सूक्ष्मवायु-कायिकेभ्यः पर्याप्तेभ्यः सूक्ष्मनिगोदाः पर्याप्तका असंख्येय-गुणाः, तेषामतिप्रभूततया प्रतिगोलकं भावात् / तेभ्यो बादर-वनस्पतिकायिका जीवाः पर्याप्तका अनन्तगुणाः, प्रतिबादरै-कैकनिगोदमनन्तानां भावात्। तेभ्यः सामान्यतो बादराः पर्याप्तका विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात्। तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ता असंख्येयगुणाः, बादरनिगोद-पर्याप्तेभ्यः सुक्ष्मनिगोदपप्तिानामसंख्येयगुणत्वात् / तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजस्कायिका-दीनामपि पर्याप्तानां तत्र प्रक्षेपात्। गतं तृतीयमल्पबहुत्वम्। प्रज्ञा०३ पद / जी०। इदानीमेतेषामेव सूक्ष्मबादरादीनां प्रत्येकं पर्याप्ताऽपर्याप्तानां पृथक्-पृथक् अल्पबहुत्वमाहएएसिणं भंते ! सुहमाणं बादराण य पञ्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा०? गोयमा! सव्वत्थोवा बादरा पजत्तगा, बादरा अपज्जत्तगा असंखेजगुणा, सुहमा अपञ्जत्तगा असंखेज्जगुणा, सुहुमा पज्जत्तगा संखेज्जगुणा / एएसि णं भंते ! सुहुमपुढविकाइयाणं बादरपुढविकाइयाण य पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा० 4? गोयमा ! सव्वत्थोवा बादरपुढविकाइया पजत्तया, बादरपुढविकाइया अपज्जत्तया असंखेजगुणा, सुहुमपुढविकाइया अपजत्तगा असंखेज्जगुणा, सुहुमपुढविकाइया पज्जत्तगा संखेजगुणा / एएसि णं भंते ! सुहुमआउकाइयाणं बादरआउकाइयाणं पञ्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा बादरआउकाइया पज्जत्तया, बादरआउकाइया अपज्जत्तया असंखेज्जगुणा, सुहुमआउकाइया अपज्जत्तया असंखेनगुणा, सुहमआउकाइया पज्जत्तगा संखेजगुणा। एएसिणं भंते ! सुहुमतेउकाइयाणं बादरते- उकाइयाण य पज्जत्तापजत्ताणं कयरे कयरेहिंतो अप्पा वा० 4? गोयमा ! सव्वत्थोवा बादरतेउकाइया पज्जत्तगा, बादस्तेउकाइया अपज्जत्तया असंखेजगुणा / सुहुमतेउकाइया अपज्जत्तया असंखेज्जगुणा, सुहुमते-उकाइया पञ्जत्ता संखेजगुणा / एएसि णं मंते ! सुहुम-वाउकाइयाणं बादरवाउकाइयाण य पञ्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा ? गोयमा ! सव्वत्थोवा बादरवाउकाइया पञ्जत्तया, बादरवाउकाइया अपज्जत्तया असंखेज्जगुणा / सुहुमवाउकाइया अपज्जत्तया असंखेजगुणा, सुहुमवाउकाइया पञ्जत्तया असंखेज्जगुणा। एएसि णं भंते ! सुहुमवणस्सइकाइयाणं बादरवणस्सइकाइयाण य पज्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा०४? गोयमा ! सवत्थोवा बादरवणस्सइकाइया पज्जत्तया, बादरवणस्सइकाइया अपज्जत्तया असंखिजगुणा, सुहुमवणस्सइकाइया अपज्जत्तया असंखिज्जगुणा, सुहुमवणस्सइकाइया पज्जत्तया संखिज्जगुणा। एएसिणं भंते ! सुहमनिगोदाणं बादरनिगोदाण य पञ्जत्तापजत्ताणं कयरे कयरेहिंतो अप्पा बा०४? गोयमा ! सव्वत्थोवा बादरनिगोदा पज्जत्तया, बादरनिगोदा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy