SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ अप्याबहुय(ग) 618- अभिधानराजेन्द्रः-भाग 1 अप्पाबहुय(ग) अट्ठविहबंधगस्स य आउयभागो थोवो, नामगोयाणं तुल्लो विसेसाहिओ नाणदसणावरणंतरायाणं तुल्लो, विसेसाहिओ मोहस्स विसेसाहिओ वेयणिजस्स विसेसाहिओ ति" स्था०४ ठा०२ उ०। (2) तत्रद्वारसंग्रहगाथाद्वयम्दिसिगइइंदियकाए, जोए वेए कसायलेसाओ। सम्मत्तणाणदंसण-संजमउवओगआहारे।।१।। भासगपरित्तपञ्जत्तिसुहुमसण्णी भवऽत्थि से चरिमे। जीवऍ खेत्तं बंधे, पुग्गल-महदंडए चेव ||2|| प्रथमं दिग्द्वारम् 1, तदनन्तरंगतिद्वारम् 2, तत इन्द्रियद्वारम् 3, ततः / कायद्वारम् 4, ततो योगद्वारम् 5, तदनन्तरं वेदद्वारम् 6, ततः कषायद्वारम् 7, ततो लेश्याद्वारम् 8, ततः सम्यक्त्वद्वारम् ,तदनन्तरं ज्ञानद्वारम् 10, ततो दर्शनद्वारम् 11, ततः संयमद्वारम् 12, तत उपयोगद्वारम् 13. तत आहारद्वारम् १४,ततो भासकद्वारम् 15, ततः(परित्त इति) परीताः प्रत्येक शरीरिणः शुक्लपाक्षिकाच; तवारम् 16, तदनन्तरंपर्याप्तिद्वारम् 17, ततः सूक्ष्मद्वारम् 18, तदनन्तरं संज्ञिद्वारम् 16, ततो (भवत्ति) भवसिद्धिद्वारम् 20, ततोऽस्तीति अस्तिकायद्वारम् 21, ततश्चरमद्वारम् 22, तदनन्तरं जीवद्वारम् 23, ततः क्षेत्रद्वारम् २४,ततो बन्धद्वारम् 25, ततः पुद्गलद्वारम् 26, ततो महादण्डकः 27, इति सर्वसंख्यया सप्तविंशतिद्वाराणि / प्रज्ञा०३ पद। (तत्र गाथोपन्यस्तक्रममनादृत्याक्षरानुक्रमतो द्वाराणि निरूपयिष्यन्ते, तथा मध्येऽन्यतः किञ्चिद् संगृहीतं प्रक्षिप्य प्ररूपयिष्यतेऽल्पबहुत्वम्) (अनुभागबन्धस्थानानामल्पबहुत्वं 'बंध' शब्दे द्रष्टव्यम्) (3) (अवगाहना) पृथ्वीकायादीनां जघन्याद्यवगाहन याऽल्पबहुत्वम् - एएसिणं भंते ! पुढवीकाइयाणं आऊ-तेऊ-वाऊ-वणस्सइकाइयामं सुहमाणं बादराणं पजत्तगाणं अपजत्तगाणं जहण्णुको सिया ओगाहणाए कयरे कयरे हिंतो० जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा सुहमणिगोयस्स अपज्जत्तगस्स जहणिया ओगाहणा 1, सुहमवाऊकाइगस्स अपञ्जत्तगस्स जहणिया ओगाहणा असंखेनगुणा 2, सुहुमतेऊ० अप्पजत्तगस्स जहणिया ओगाहणा असंखेज्जगुणा 3, सुहुमआऊ० अपजत्तगस्स जहणिया ओगाहणा असंखेनगुणा 4, सुहमपुढवी० अपज्जत्तगस्स जहणिया ओगाहणा असंखेज्जगुणा 5, बादरवाऊकाइयस्स अपज्जत्तगस्स जहणिया ओगाहणा असंखेजगुणा 6, बादरतेऊ० अपजत्तगस्स जहणिया ओगाहणा असंखेजगुणा 7, बादरआऊ० अपज्जत्तगस्स जहणिया ओगाहणा असंखेज्जगुणा 8, बादरपुढवी० अपज्जत्तगस्स जहणिया ओगाहणा असंखेजगुणा 6, पत्ते यसरीरबादरवणस्सइकाइयस्स बादरनिओयस्स, एएसिणं अपज्जत्तगाणं जहणिया ओगाहणा दोण्ह वि तुल्ला असंखेज्जगुणा 10-11, सुहुमनिओयस्स पजत्तगस्स जहणिया ओगाहणा असंखेनगुणा 12, तस्स चेव अपञ्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया 13. तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा विसे साहिया 15, सुहुमवाउकाइयस्स पज्जत्तगस्स जहणिया ओगाहणा असंखेजगुणा 15, तस्स चेव अपज्जत्तगस्स उक्कोसिया विसेसाहिया 16, तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया 17, एवं सुहुमतेउकाइयस्स वि 18-16-20, एवं सुहुमआउकाइयस्स वि 21-22-23, एवं सुहमपुढविकाइयस्स वि 24-25-26, एवं बादरवाउकाइयस्स वि२७२८-२६, एवं बादरतेउकाइयस्स वि 30-31-32, एवं बादरआउकाइयस्स वि 33-34-35, एवं बादरपुढविकाइयस्स वि 36-37-38, सव्वे सिं तिविहेणं गमेणं भाणियव्वं बादरनिओयस्स जहणिया ओगाहणा असंखेज्जगुणा ३६,तस्स चेव अपञ्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया 40, तस्स चेव पञ्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया 41, पत्तेयसरीरबादरवणस्सइकाइयस्स जहणिया ओगाहणा असंखेजगुणा ४२,तस्स चेव अपजत्तगस्स उक्कोसिया ओगाहणा असंखेनगुणा 43, तस्स चेव पञ्जत्तगस्स उक्कोसिया असंखेनगुणा 44 / इह किल पृथिव्यप्तेजोवायुनिगोदाः 5, प्रत्येकं सूक्ष्मबादरभेदाः / एवमेते दश;एकादश च प्रत्येकं वनस्पतिः / एते च प्रत्येक पर्याप्तकाऽपर्याप्तभेदाः 22, तेऽपि जघन्योत्कृष्टावगाहनाः, इत्येवं चतुश्चत्वारिंशत् जीवभेदेषु स्तोकादिपदन्यासेनावगाहना व्याख्येया। स्थापना चैवम्-पृथ्वीकायस्याऽधः सूक्ष्मबादरपदे, तयोरधः प्रत्येकं पर्याप्ताऽपर्याप्तभेदे, तेषामधः प्रत्येकं जघन्योत्कृष्टा चाऽवगाहनेति / एवमप्कायादयोऽपि स्थाप्याः। प्रत्येकवनस्पतेश्चाऽधः पर्याप्ताऽपर्याप्तपदद्वयम्, तयोरधः प्रत्येकं जघन्योत्कृष्टा चाऽवगाहनेति। इह च पृथिव्यादीनामगुलाऽसंख्येयभागमात्राऽवगाहनत्वेऽप्यसंख्येयभेदत्वादगुलाऽसंख्येयभाग-स्येतरेतरापेक्षयाऽसंख्येयगुणत्वं न विरुध्यते, प्रत्येकशरीरवन-स्पतीनां चोत्कृष्टाऽवगाहना योजनसहसं समधिकमेव गन्तव्येति। भ०१६ श०३ उ०। (अस्तिकायद्वारे धर्मास्तिकायादीनां द्रव्यार्थतयाऽल्पबहुत्वम् 'अत्थिकाय' शब्देऽस्मिन्नेव भागे 514 पृष्ठे समुक्तम) (आत्मनामल्पबहुत्वम् 'आता' शब्दे द्वितीयभागे 170 पृष्ठे वक्ष्यते) (4) (आयु) द्रव्यस्थानाधायुषामल्पबहुत्वम्एयस्स णं भंते ! दवट्ठाणाउयस्स खेत्तट्ठाणाउयस्स
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy