________________ अप्पलेवा ६१६-अभिधानराजेन्द्रः - भाग 1 अप्पा कर्मबन्धो यस्यां साऽल्पलेपा / चतुर्थ्यां पिण्डैषणायाम, तथा स्याभाववचनत्वाद् अविद्यमानवर्षे, "अण्णया कयाई पढमे सरदकालचाऽऽचाराङ्गम् समयंसि अप्पबुटिकायंसि" / भ०१५ श०१ उ०। "अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे अप्पपज्जवजाए'।ध०३ | अप्पसंतचित्त-त्रि०(अप्रशान्तचित्त) उत्कटक्रोधादिदूषितभावे, पञ्चा०२ अधिका विव०॥ अप्पवस-त्रि०(आत्मवश) स्ववशे, ग०२ अधिक। अप्पसंतमइ-त्रि०(अप्रशान्तमति) अपरिणतशिष्ये, "अप्रशान्त-मतौ अप्पवसा-स्त्री०(आत्मवशा) नार्याम्, तस्या निरङ्कुशत्वेन __ शास्त्रसद्भावप्रतिपादनम् / दोषायाभिनवोदीर्णशमनीय-मिव स्वच्छन्दत्वात्। प्रा० को०। ज्वरे" ||1|| सूत्र०१ श्रु०१४ अ०। अप्पवाइ(ण)-पुं०(आत्मवादिन) पुरुष एवेदं सर्वमित्यादि प्रतिपन्ने | अप्पसक्खिय-न०(आत्मसाक्षिक) आत्मा स्वजीयः, स वादिनि, नं०। स्वसंवित्प्रत्यक्षविरतिपरिणामपरिणतः साक्षी यत्र, तदात्म-साक्षिकम्। अप्पवीय-त्रि०(अल्पबीज) अविद्यमानानि बीजानि शाल्यादीनि स्वद्रष्टकेऽनुष्ठाने, “साहुसक्खियं देवसक्खियं अप्पसक्खियं"। पा० नीवारश्यामाकादीनां यस्मिंस्तत् अल्पबीजम्। बीजस्यो-पलक्षणत्वात् अप्पसत्तचित्त-त्रि०(अल्पसत्त्वचित्त) आपत्स्ववैक्लय्यकरएकेन्द्रियादिरहिते, उत्त०१ अ० आचा०। मध्यवसानकरं च सत्त्वमुक्तम् / ततश्वाल्पं तुच्छं सत्त्वं यत्र तदल्पसत्त्वं, अप्पवुट्ठि-स्त्री०(अल्पवृष्टि) आसारे, प्रा०को। तचित्तं यस्य सोऽल्पसत्त्वचित्तः। चेतसा विक्लवे, "ण हि अप्पसत्तचित्तो धम्माहिगारी जओ होइ"। पञ्चा०२ विव०। अप्पबुट्ठिकाय-पुं०(अल्पवृष्टिकाय) अल्पःस्तोकोऽविद्यमानो वा, वर्षणं वृष्टिरधःपतनं वृष्टिप्रधानः कायो निकायोऽल्पवृष्टिकायः। वर्षणधर्मयुक्तं अप्पसत्तम-त्रि०(आत्मसप्तम) आत्मना सप्तमः / सप्तानां पूरणः / आत्मा च उदकं वृष्टिः, तस्याः कायो राशिष्टिकायः / अल्पश्चासौ वा सप्तमो यस्यासावात्मसप्तमः। अन्यैः षभिः सह विद्यमाने, "मल्लीणं वृष्टिकायश्चाल्पवृष्टिकायः। स्तोके व्योमनि पतदप्काये, स्था०। अरहा अप्पसत्तमे मुंडे भवित्ता" स्था०७ ठा०। अल्पवृष्टश्च त्रीणि कारणानि अप्पसत्तिय-त्रि०(अल्पसात्त्विक) निःसारे, "सुसमत्था वऽसमत्था, तिहिं ठाणेहिं अप्पट्टिकाए सिया। तं जहा-तेसिंचणं देसंसि कीरंति अप्पसत्तिया पुरिसा / दीसंति सूरवादी, णारीवसगा ण ते वा पएसंसि वा णो बहवे उदगजोणिया जीवा य पोग्गला य सूरा'' ||1|| सूत्र०१ श्रु०४ अ०१ उ०। उदगत्ताए वकमंति विउक्क मंति चयंति उववजंति देवा नागा अप्पसद्द-पुं०(अल्पशब्द) विगतराट्यां ध्वनी, स्था०८ ठा०। जक्खा णो सम्ममाराहिया भवंति। तत्थ समुट्ठियं उदगपोग्गलं रात्र्यादावसंयतजागरणभयात् / भ०२५ श०७ उ०। अल्पकलहे, परिणयं वासिउकामं अन्नं देसं साहरंति, अब्भवहलगं च णं कलहक्रोधकार्ये / औ०) समुट्ठियं परिणयं वासिउकामं वाउयाए विहणेइ। इचेएहिं तिहिं अप्पसरयक्ख-न०(अल्पसरजस्क) अल्पे तृणादौ, आचा०२ श्रु०१ ठाणेहिं अप्पबुट्टिगाए सिया। अ०५ उ०। (तेसिं ति) मगधादौ, चशब्दोऽल्पवृष्टिकारणान्तरसमुच्चयार्थः / अप्पसार-न०(अल्पसार) अल्पंच तत्सारं चेत्यल्पसारम्। प्रमाणतोऽल्पे णमित्यलङ्कारे / देशे जनपदे, प्रदेशे तस्यैव एकदेशरूपे, वाशब्दौ वस्तुनः सारे, ज्ञा०१ अ० "अप्पसारं तुत्थंति जीवा बंधणं"। विकल्पार्थो / उदकस्य योनयः परिणामकारणभूता उदकयोनयः त आ०म०प्र०1"अप्पसारियणेउं उवचरति" | नि०चू०१ उ०) एवोदकयोनिका उदकजननस्वभावाः, व्युत्क्रामन्ति उत्पद्यन्ते, अप्पसावजकिरिया-स्त्री०(अल्पसावधक्रिया) शुद्धायांवसतौ, आचा०२ व्यपक्रामन्ति, च्यवन्ते, एतदेव यथायोगं पर्यायत आचष्टे-च्यवन्ते, श्रु०२ अ०२ उ01 ('वसही' शब्देऽस्याः सूत्रम्) उत्पद्यन्ते, क्षेत्रस्वभावादित्येकम् / तथा देवा वैमानिका ज्योतिष्काः, अप्पसुय-त्रि०(अल्पश्रुत) अनधीतागमे, द्वा०२६ द्वा०। नागा नागकुमाराः, भवनपत्युपलक्षणमेतत् / यक्षा भूता इति अप्पसुह-त्रि०(अल्पसुख) 5 ब०ा भोगसुखलक्सम्पादके, अविद्यमानसुखे व्यन्तरोपलक्षणम्। अथवा देवा इति सामान्यम्। नागादयस्तु विशेषम्, च। प्रश्न०१ आश्र० द्वा० एतद्ग्रहणं च प्राय एषामेवंविधेकर्मणि प्रवृत्तिरितिज्ञापनाय, विचित्रत्वाद्वा सूत्रगतेरिति; नो सम्यगाराधिता भवन्ति / अविनयकरणाज्जानपदैरिति अप्पहरिय-त्रि०(अल्पहरित) अल्पानि हरितानि दूर्वाप्रवालादीनि यत्र गम्यते। ततश्च तत्र मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितमुत्पन्नम् तत्तथा। दूर्वादिरहिते, आचा०२ श्रु०६अ०६ उ०। उदकप्रधानं पौद्रलं पुद्गलसमूहो, मेघ इत्यर्थः / उदकपौद्गलं तथा अप्पहिंसा-स्त्री०(अल्पहिंसा) अल्पशब्दोऽभाववाची। अल्पानामेव परिणत-मुदकदायकावस्थां प्राप्तम् / अत एव विधुदादिकारणात् / प्राणिनां हिंसायाम, व्य०१ उ०॥ वर्षितुकामं सदन्यं देशं मगधादिकं, संहरन्ति नयन्तीति द्वितीयम्। अप्पा-पुं०(आत्मन) अतति सातत्येन गच्छति ताँस्तान् ज्ञानदर्शनअभ्राणि मेघास्तैर्वदलकं दुर्दिनम्, अभ्रवर्दलकम् / (वाउयाए त्ति) सुखादिपर्यायानित्याद्यात्मादिशब्दव्युत्पत्तिनिमित्तसंभवात्। आ० म० वायुकायः प्रचण्डवातो विधुनाति विध्वंसयतीति तृतीयम्। "इच्चे" द्वि० / जीवे, उत्त०२ अ० (आत्मसिद्धयादि वक्तव्यता 'आता' शब्दे इत्यादि निगमनमिति / स्था० 3 ठा०३ उ०। अल्पशब्द- द्वितीयभागे 167 पृष्ठे द्रष्टव्या)