SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः (72) समवाय इत्येतद् वस्तुत्रयं ज्ञानविषयतया न प्रतिभासते / यथा अविशेषेण सबुद्धिवेद्येष्वपि सर्वपदार्थेषुद्रव्यादिष्वेव त्रिषु सत्तासम्बन्धः शिलाशकलयुगलस्य मिथोऽनुसन्धायकं रालादिद्रव्यं तस्मात् स्वीक्रियते, न सामान्यादित्रये, इति महतीयं पश्यतोहरता / यतः त्रितीयतया प्रतिभासते, नैवमत्र समवायस्यापि प्रतिभानम् ; किन्तु परिभाव्यतां सत्ताशब्दस्य शब्दार्थः / अस्तीति सन्, सतो भावः सत्ता, द्वयोरेव धर्मधर्मिणोः; इति शपथप्रत्यायनीयोऽयं समवायः / किञ्चायं अस्तित्वं तद्वस्तुस्वरूपं निर्विशेषमशेषे-ष्वपि पदार्थेषु त्वयाऽप्युक्तम्। वादिना एको नित्यः सर्वव्यापकोऽमूर्तश्च परिकल्प्यते, ततो यथा तत्किमिदमर्द्धजरतीयम्-यद्रव्या-दित्रय एव सत्तायोगो नेतरत्र इति? घटाश्रिताः पाकजरूपादयो धर्माः समवायसम्बन्धेन समवेताः, तथा कि अनुवृत्तिप्रत्ययाऽभावान्न सामान्यादित्रये सत्तायोग इति चेत् / न / न पटेऽपि, तस्यैकत्वनित्यत्वव्यापकत्वैः सर्वत्र तुल्यत्वात् / यथाऽऽकाश तत्राप्यनुवृत्तिप्रत्ययस्या-निवार्यत्वात् / पृथिवीत्वगोत्वघटत्वादिसाएकोनित्यो व्यापकोऽमूर्तश्च सन् सर्वैः सम्बन्धिभिर्यु-गपदविशेषेण मान्येषु सामान्यं सामा-न्यमिति / विशेषेष्वपि बहुत्वादयमपि संबध्यते, तथा किं नायमपीति? विनश्यदेकवस्तु-समवायाभावे च विशेषोऽयमपि विशेष इति / समवाये च प्रागुक्तयुक्त्या समस्तवस्तुसमवायाऽभावः प्रसज्यते। तत्तदव-च्छेदकभेदान्नायं दोष तत्तदवच्छेदकभेदादेकाकारप्रतीतेरनु-भवात् / स्वरूपसत्त्वसाधम्र्येण इति चेदेवमनित्यत्वापत्तिः, प्रतिवस्तुस्व-भावभेदादिति / अथ कथं सत्ताऽध्यारोपात्सामान्यादिष्वपि सत्सदित्यनुगम इति चेत्तर्हि समवायस्य न ज्ञाने प्रतिभानम्? यतस्तस्येहेतिप्रत्ययः सावधानं मिथ्याप्रत्ययोऽयमापद्यते / अथ भिन्नस्वभावेष्वेकानुगमो मिथ्यैवेति साधनम्। इहप्रत्ययश्चानुभवसिद्धएव। इहतन्तुषुपटः, इहात्मनिज्ञानमिह चेद्रव्यादिष्वपि सत्ताध्यारो-पकृत एवास्तु प्रत्ययानुगमः / असति घटे रूपादय इति प्र-तीते रुपलम्भात् / अस्य च प्रत्ययस्य मुख्येऽध्यारोपस्यासंभवात् द्रव्यादिषु मुख्योऽयमनुगतः प्रत्ययः केवलधर्मधर्म्यनालम्बनत्वा-दस्ति समवायाख्यं पदार्थान्तरं तद्धेतुः; सामान्यादिषु तु गौण इति चेत् ।न। विपर्ययस्यापि शक्यकल्पनत्वात्। इति पराशङ्कामभिसन्धाय पुनरुच्यतेत्वन्मते यथा पृथवीत्वा- सामान्यादिषु बाधकसं-भवान्न मुख्योऽनुगतः प्रत्ययो, द्रव्यादिषु तु भिसम्बन्धात्पृथवी, तत्र पृथवीत्वं पृथिव्या एवस्वरूपमस्तित्वाख्यं नापरं तदभावान्मुख्य इति चेद, ननु किमिदं बाधकम्? अथ सामान्येऽपि वस्त्वन्तरम्। तेनस्वरूपेणैव समं योऽसावभिसम्बन्धः पृथिव्याः स एव सत्ताऽभ्युपगमेऽनवस्था, विशेषेषु पुनः सामान्यसद्भावे स्वरूपहानिः। समवाय इत्युच्यते; "प्राप्तानामेव प्राप्तिः समवायः" इति वचनात्। एवं समय, येऽपि सत्ताकल्पने तवृत्त्यर्थं सम्बन्धान्तराभाव इति समवायत्वामिसम्बन्धात्समवाय इत्यपि किंन कल्प्यते? यतस्त-स्यापि बाधकानीति चेत् / ना सामान्येऽपि सत्ताकल्पने यद्यनवस्था, तर्हि कथं यत्समवायत्वं स्वस्वरूपं तेन सार्द्ध सम्बन्धोऽस्त्येव / अन्यथा नसा द्रव्यादिषु? तेषामपिस्वरूपसत्तायाः प्रागेव विद्यमानत्वात्। विशेषेषु निःस्वभावत्वात् शशविषाणवदवस्तुत्वमेव भयेत् / ततश्च इह समवाये पुनः सत्ताऽभ्युपगमेऽपिनस्वरूपहानिः।स्वरूपस्य प्रत्युतोत्तेज-नात्। समवायत्वमित्युल्लेखेन इहप्रत्ययः समवायेऽपि युक्त्या घटत एव / निःसामान्यस्य विशेषस्य क्वचिदप्यनुपलम्भात् / समयायेऽपि ततायथा पृथिव्यां पृथिवीत्वं समवायेन समवेतं, समवायेऽपि / समवायत्वलक्षणायाः स्वरूपसत्तायाः स्वीकारे उपपद्यत समवायत्वमेवं समवायान्तरेण संबन्धनीयम्, तदप्य-परेणेत्येवं एवाविष्वग्भावात्मकः सम्बन्धः, अन्यथा तस्य स्वरूपाऽभावप्र-सङ्गः दुस्तराऽनवस्थामहानदी / ननु पृथिव्यादीनां पृथिवीत्या इति बाधकाभावात्तेष्वपिद्रव्यादिवन्मुख्य एव सत्तासम्बन्धः; इति व्यर्थ दिसम्बन्धनिबन्धनं समवायो मुख्यस्तत्र त्वतलादिप्रत्ययाभिव्य-जयस्य द्रव्यगुणकर्मस्येव सत्ताकल्पनम्। किञ्च-तैर्वादिभिर्यो द्रव्यादित्रये मुख्यः संगृहीतसकलावान्तरजातिलक्षणव्यक्तिमेदस्य सामान्य--स्योद्भवात् / सत्तासम्बन्धः कक्षीकृतः,सोऽपि विचार्यमाणो विशीर्येत। तथाहि-यदि इह तु समवायस्यैकत्वेन व्यक्तिभेदाभावे जातेरनुद्-भूतत्वाद्रौणोऽयं द्रव्यादिभ्योऽत्यन्तविलक्षणा सत्ता, तदा द्रव्यादीन्यसद्रूपाण्येव स्युः / युष्मत् परिकल्पित इहेतिप्रत्ययसाध्यः समवाय-त्वाभिसम्बन्धः, सत्तायोगात्सत्त्वमस्त्येवेति चेत्। असतां सत्तायोगेऽपिकुतः सत्त्वम्? तत्साध्यश्च समवाय इति / तदेतन्न विपश्चिच्चेत-श्चमत्कारकारणम् / सतां तुनिष्फलः सत्तायोगः। स्वरूपसत्त्वं भावानामस्त्येवेति चेत्तर्हि किं यतोऽत्रापि जातिरुद्भवन्ती केन निरुध्येत / व्यक्तेरभेदेनेति चेत् / न शिखण्डिना सत्तायोगेन / सत्तायोगात्प्राग् भावो न सन्, नाप्यसन् ; तत्तदवच्छेदकवशात्तत्तद्भेदोपपत्तौ व्यक्ति-भेदकल्पनाया दुर्निवारत्यात् / सत्तायोगात्तु सन्निति चेद्वाङ् मात्रमेतत् / सदसद्विलक्षणस्य अन्यो हि घटसमवायोऽन्यश्च पटसमवाय इति व्यक्त एव समवायस्यापि प्रकारान्तरस्यासंभ-वात्। तस्मात् सतामपि स्यात्वचिदेवसत्तेति तेषां व्यक्तिभेद इति; तत्सिद्धौ सिद्ध एव जात्युद्भवः। तस्मादन्यत्रापि मुख्य वचनं विदुषां परिपदि कथमिव नोपहासाय जायेत। एव समवायः, इहप्र-त्ययस्योभयत्राप्यभिचारात् / यदाह"अव्यभिचारी मुख्यो-ऽविकलोऽसाधारणोऽन्तरङ्गश्च / अपोहस्य स्वरूपनिर्वचनपुरस्सरं निरसनम्विपरीतो गौणोऽर्थः, सति मुख्ये धीः कथं गौणे?" ||1|| अपोहत्वं च स्वाकारविपरीताकारोन्मूलकत्वेनावसेयम् / अपो-ह्यते तस्माद्धर्मधर्मिणोः सम्बन्धने मुख्यः समवायः, समवाये च स्वाकाराद्विपरीत आकारोऽनेनेत्यपोह इति व्युत्पत्तेः / तत्त्वतस्तु न समवायत्याभिसम्बन्धे गौण इत्ययं भेदो नास्तीत्यर्थः। किञ्च योऽयमिह किञ्चिद्वाच्यं वाचकं वा विद्यते, शब्दार्थतया कथिते तन्तुषु पट इत्यादिप्रत्ययात्समवायसाधनमनोरथः, स खल्वनुहरते बुद्धिप्रतिबिम्बात्मन्यपोहे कार्यकारणभावस्यैव वाच्यवाचकतया नपुंसकादपत्यप्रसवमनोरथम् / इह तन्तुषु पट इत्या देर्व्यवहारस्या व्यवस्थापितत्वात्। ऽलौकिकत्वात्पांशुलपादानामपि इह पटे तन्तय इत्येवं प्रतीतिदर्शनात् ननु कोऽयम् अपोहो नाम? कि मिदम् अन्यस्मादपोह्यते, इह भूतले घटाभाव इत्यत्रापि समवायप्रस-ङ्गात्। अस्माद्रा अन्यदपोह्यते , अस्मिन् वा अन्यदयो हात इति अथ सत्तानिरसनम्-- व्युत्पत्त्या विजातिव्यावृत्तं वाह्य मे व विवक्षितं , चु -
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy