SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ अप्पकिरिया 613 - अभिषानराजेन्द्रः - भाग 1 अप्पकोउहल्ल अतिरिक्तं कालं तिष्ठन्ति, ततः सा कालातिक्रान्ता, या बाध्यते, सा अणभिकंताय वजा य महावज्जा सावज्ज-महप्पकिरिया य' एताश्च नव कालातिक्रान्ता भवतीति भावः / कालातिक्रन्तामपि यदि वसतयो यथाक्रमं नवभिरनन्तरसूत्रैः प्रतिपादिताः / आसु च प्रागभिहितस्वरूपांकालमर्यादां द्विगुणां द्विगुणा-मपरीहत्योपागच्छन्ति, | अभिक्रान्ताऽल्पक्रिये योग्ये, शेषास्त्वयोग्या इति। आचा०२ श्रु०२ अ०२ ततः सा उपस्थानया बाध्यते, उपस्थाना सा भवतीति भावः / एवं उ० यथासंभवमुपयुज्य वक्तव्यम्। (पुव्वाणुन्नत्ति) आसांचनवानां शय्यानां वसतिपरिकर्मछादनलेपनादिमध्ये कालातिक्रान्ता पूर्वा सा अनुज्ञाता, अल्पक्रियाया अलाभे सा से य णो सुलभे फासुए उंछे अहेसणिज्जे, णो य खलु सुद्धे आश्रयणीया इति भावः। तस्या अप्यभावे शेषाणां पूर्वा उपस्थाना, सा इमेहिं पाहुडेहिं तं छाअणओ लेवणओ, संथारदुवारपिहुणाओ अनुज्ञाता, एवं या या पूर्वा, सा सा अनुज्ञाता तावद्वक्तव्या यावत्, पिंडवातेसणाओ। सावद्यायाः महा-सावद्यायां पूर्वा सा अनुज्ञाता / एवं पूर्वस्याः पूर्वस्या इहानन्तरसूत्रे अल्पक्रिया शुद्धा वसतिरभिहिता, इहाप्यादिसूत्रेण अलाभे उत्तरस्या उत्तरस्या अनुज्ञा वेदितव्या। अभिनवं(चउसु भय त्ति) तद्विपरीतां दर्शयितुमाह-(से इत्यादि) अत्र च कदाचित् चतसृषु वसतिषु, अभिनवेति दोषः संबध्यते / अभिनवं दोषं भज कश्चित्साधुर्वसत्यन्वेषणार्थं भिक्षार्थं वा गृहपतिकुलं प्रविष्टः सन् विकल्पय, कदाचिद्भवति कदाचिन्न भवतीति जानीहीत्यर्थः / अत्रापीयं केनचिच्छ्रद्धालुनैवमभिधीयते / तद्यथा- 'प्रचुरान्नपानोऽयं ग्रामः, भावना- अनतिक्रान्तायामपरिभुक्ते ति कृत्वा विरक्त अतोऽत्र भवता वसतिं प्रतिगृह्य स्थातुं युक्तम्' इत्येवमभिहितः तायामप्यभिनवदोषो भवति / वादिषु पुनर्या अपरिभुक्तास्तासु सन्नेवमाचक्षीत-न केवलं पिण्डपातःप्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ नाभिनवदोषः / एषा भजना पश्चिमा। (अभिनव त्ति) पश्चिमो नाम भुज्यते स च प्रासुक आधाकर्मादिरहितः प्रतिश्रयो दुर्लभः / (उछेत्ति) महासावद्योपाश्रयः तस्मिन् अभिनवकृते, वा चिरकृतेवा अपरिभुक्ते वा छादनाद्युत्तरगुणदोषरहितः। एतदेव दर्शयति-(अहेसणिज्ज त्ति) यथाऽसौ अभिनवदोषा भवन्ति, एकपक्षनिरिणात्। एतैर्मूलगुणादिदोषैर्यः परिहा मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति, तथाभूतो दुर्लभ इति। जानाति, सग्रहणे कल्पिकः। ते चाऽमी मूलोत्तरगुणाः - कथं पुनर्जानाति परिहर्तुम् ? इति चेद्, आह पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ। उम्गमउप्पायणएसणाहिँ सुद्धं गवेसए वसहिं। मूलगुणेहिं विसुद्धा, एसा य अहागडा वसही॥१॥ तिविहं तिहिं विसुद्धं, परिहर नवगेण भेदेणं / / वंसगकडणो कंपण-छायणलेवणदुवारभूभीय। उद्गमेन, उत्पादनया, एषणया, शुद्धां वसतिं गवेषयति / तत्र त्रयाणां परिकम्मविप्पमुक्का, एसा मूलुत्तरगुणेसु॥२॥ पदानामष्टौ भङ्गाः / तेषु चोपरितनेषु सप्तसु भङ्गेष्वशुद्धां परिहर्तुं यो / दूमियधूमियवासिय-उज्जोविय वलि कडा अवत्ता य। जानाति, स ग्रहणे कल्पिकः / कथंभूतां वसतिमुद्रमादिशुद्धां सित्ता सम्मट्ठा वि य, विसोहिकोडी गया वसही॥३॥ गवेषयति ? इत्यत आह- त्रिविधां खातादिभेदतस्त्रिप्रकाराम् / अत्रच प्रायशः सर्वत्र संभवित्वादुत्तरगुणानाम्,तानेव दर्शयति।नचासौ तथात्रिभिर्मनसा वाचा कायेन च, विशुद्धां गवेषयति / तथा शुद्धो भवत्यमीभिः कर्मोपादानकर्मभिः। तद्यथा-छादनतो दर्भादिना, खातादीस्तिस्रोऽपि वसतीरुद्रमाद्यशुद्धा नवकेन भेदेन परिहरति / लेपनतो गोमयादिना, संस्तारकमपवर्तकमाश्रित्य, तथा द्वारमाश्रित्य तद्यथा- मनसा न गृह्णाति, नापि ग्राहयति, नापि गृह्णन्तमनु बृहल्लघुत्वापादनतः, तथा द्वारस्थगनं कपाटमाश्रित्य, तथा जानीते। एवं वाचा कायेन च वक्तव्यमिति। पिण्डपातैषणामाश्रित्य। तथाहि- कस्मॅिश्चित्प्रतिश्रये प्रतिवसतः साधून शय्यातरपिण्डेनोपनिमन्त्रयेत्, तद्गृहे निषिद्धाचरणं, अग्रहे तत्प्रद्वेषादि पढियसुयगुणियधारिय, उवउत्तो जोजणो परिहरति। संभवः / इत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयो दुरापः। शुद्धे च प्रतिश्रये आलोयणमायरिए, आयरिउ विसोहिकारो से। साधुना स्थानादि विधेयम् / यत उक्तम्- 'मूलुत्तरगुणसुद्धं, थीपअस्या व्याख्या प्राग्वत्। उक्तः शय्याकल्पिकः / बृ०१ उ०। सुपंडगविवज्जियं वसहि। सेवेज सव्वकालं, विवज्जए होंति दोसाओ" ||1|| इदानीमल्पक्रियाऽभिधानमधिकृत्याऽऽह मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमिसमन्वितो विविक्तो दुराप इह खलु पाईणं वा जाव तं रोयमाणेहिं अप्पणो सयट्ठाए इति। आचा०२ श्रु०२ अ०३ उ०। तत्थ तत्थ अगारीहिं अगाराइं चेइयाई भवंति, तं आएसणाणि अप्पकिलंत-त्रि०(अल्पक्लान्त) अल्पं स्तोक्तं क्लान्तं क्लमो येषां ते वा० जाव गिहाणि वा महया पुढवि-कायसमारंभेणं जाव अल्पक्लान्ताः। अल्पवेदनेषु, ध०२ अधि०। 'खवणिज्जो भे किलामो अगणिकाए वा उजालियपुव्वे भवति। जे भयंतरो तहप्पगाराई अप्पकिलंताणं बहुसुभेणं दिवसोवइक्कतो" आव०३ अ०। आएसणाणि वा० जाव गिहाणि वा उवागच्छंति,इतरा इतरेहिं अप्पकु क्कु इय-त्रि०(अल्पकौकुच्य) 6 अ० / अल्पस्पन्दने, पाहुडेहिं एगपक्खं ते कम्म सेवंति, अयमाउसो ! अप्पसावजा करादिभिरल्पमेव चलति, अल्पशब्दोऽभाववाची, अल्पमसत्, 'कुक्कुयं' किरिया वि भवति / एवं खलु तस्स मिक्खुस्स वा भिक्खुणीए कौकुच्यं करचरणभूभ्रमणाद्यसचेष्टात्मकमस्ये-त्यल्पकौकुच्यः / वा सामग्गियं। हस्तपादशिरः प्रमुखशरीरावयवानधुन्वाने, “निसीएजऽप्पकुक्कुए"। इत्यादि सुगमम: नवरं अल्पशब्दोऽभाववाचीति / एतत्तस्य भिक्षोः उत्त०१ उ० सामग्रयं संपूर्णो भिक्षुभाव इति। "कालाइक्कंतुवहणा अभिक्ता चेव | अप्पकोउहल्ल-त्रि०(अल्पकौतूहल) 6 ब०। स्त्रीरूपदर्शनादिषु
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy