________________ अपरिसाइ(ण) 604 - अभिधानराजेन्द्रः - भाग 1 अपवग्ग एतत्स्वरूपं सप्रतिपक्ष निक्षेपदृष्टान्तप्रदर्शनपूर्वक-मुच्यते अबन्धके निरुद्धयोगे, अयं च पञ्चमः स्नातकभेदः / उत्तराध्ययनेषुत्वहन अपरिस्राविद्वारमाह जिनः केवलीत्ययं पञ्चमो भेद उक्तः, अपरिस्रावीति तु नाधीतम्। भ० परिसाइ अपरिसाई, दवे भावे य लोग-उत्तरिए। 25 श०६ उ०। स्था०। न परिस्रवति नालोचकदोषानुपसृत्याऽन्यस्मै एक्केको विय दुविहो, अमच-वडुईऍ दिट्ठतो॥ प्रतिपादयति, य एवं-शीलः सोऽपरिस्रावी। आलोचकदोषा-प्रख्यापके परिसवितुं शीलमस्येति परिस्रावी; तद्विपरितोऽपरिस्रावी / उभावपि आलोचनांप्रतीच्छके, "जो अन्नयस्स उदोसेन कहेइ, अपरिस्साई सो द्विविधौ-द्रव्ये, भावे च / तत्र द्रव्यतः परिस्रावी घटादिः, अपरिस्रावी होइ'' स्था०८ ठा०। पञ्चा० धाव्या योन परिस्रवतिपरिकथितात्मतुम्बकादिः / भावतः परिस्रावी / एकैकोऽपि द्विविधः, तद्यथा-(लोग गुह्यजलमित्येवंशीलोऽपरिस्रावी। आलोचनामाश्रित्य आचात्ति) लौकिकः / (उत्तरिए त्ति) पदैकदेशे पद-समुदायोपचाराद् राङ्गोक्ततृतीयभङ्गतुल्य इत्यर्थः / ग०१ अधिol लोकोत्तरिकः / तत्र लौकिके भावतः परिस्राविणि अमात्यदृष्टान्तः। अपरिसाडि-पुं०(अपरिशाटि) परिशाटिवर्जिते, प्रश्न०१ आश्र०द्वा०। शय्यासंस्तारके, नि०चू०२ उ०। फलकादिमये, बृ०३ उ०। सचाऽयम् अनवयवोज्झनेच, "अपरिसाडिं अक्खोवंजणवणाणु-लेवणभूयं ति'। "एगो राया, तस्स कन्ना गद्दभस्स जारिसा, सो निचं खोलाए भ०७ श०१ उ०। अमुकियाए अत्थइ / सो अन्नया अमच्चेणं एगते पुच्छिओ-किं तुब्भे अपरिसाडिय-त्रि०(अपरिशाटित) परिशाटरहिते, उत्त०१ अ०॥ भट्टारयपादा खोलाए आवट्टियाए अच्छह, न कस्सइ सीसं कन्ना य अपरिसुद्ध-त्रि०(अपरिशुद्ध) सदोषे, पञ्चा०३ विव०। अयुक्तियुक्त, दरिसेह ? रन्ना सम्भावो कहिओ; भणियं चमा रहस्समन्नयं काहिसि आव०४ अ01 त्ति। तेण अगंभीरयाए तं रहस्सं अप्पहियासमाणेण अडविं गंतुं रुक्खकोडरे मुहं छोढूण भणियं-गद्दभकन्नो राया। राया तं रुक्खं अन्नेण अपरिसेस-त्रि०(अपरिशेष) निःशेषे, प्रश्न०२ आश्र० द्वा०। केणइ छेत्तुं वादित्तं कयं, भवियव्वयावसेण य तं रण्णो पुरओ पढम अपरिहारिय-पुं०(अपरिहारिक) न परिहारिकोऽपरिहारिकः / वाइयंतवजं तं भणइ-गद्दभकन्नो राया। रन्ना अमचो पुच्छिओ- तुमे परं पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपे, आचा०१ श्रु०१ अ०१ उ०। एयं रहस्सं नायं, कस्सते कहियं? अमचेण जहावत्तं सिट्टा एस लोइओ मूलोत्तरगुणदोषाणामपरिहारके, मूलोत्तरगुणानां वा-ऽधारके, परिस्सावी / लोउत्तरिओ जो अप्पहियासमाणो पुच्छिओ वा अपुच्छिओ अन्यतीर्थिकगृहस्थेवा। नि०चू०२ उ०। वा अपरिणयाणं अववायफ्याणि कहेइ"। अपरोवताव-पुं०(अपरोपताप) परपीडापरिहारिणि, पं० सू०२ सू०। ईदृशस्य परिस्राविणः सूत्रं यो ददाति, तस्य चत्वारो लघवः / अर्थ अपरोवतावि(न)-पुं०(अपरोपतापिन्) साधूनां वर्णवादिनि / ददाति, तस्य चत्वारो गुरवः / यत एवं ततो अपरिस्राविणो दातव्यम्। पं० चू०। सोऽपि द्विधा- लौकिको, लोकोत्तरिकश्च / तत्र लौकिके अपरिस्राविणि | अपलिअ-त्रि०(अपक्व) अग्निनाऽसंस्कृते, ध०२ अधि०। बटुक्याः दृष्टान्तः। स चाऽयम् - अपलिउंचमाण-त्रि०(अप्रतिकुञ्चयत्) अगोपयति, आचा०२ श्रु० "राया सिट्ठी अमच्चो आरक्खिओ मूलदेवो य एक्काए पुरोहियभजाए 5 अ०१ उ०। बडुइणीए अईवरूवंसिणीए अज्झोववन्नो।ताए सव्वेसिं संकेअओ ठितो, अपलिउंचि-त्रि०(अपरिकुञ्चिन्) अमायाविनि, व्य०१ उ०। ते आगया दुवारे ठिया / ताए भन्नति-जइ महिलारहस्सं जाणेह तो अपलिउंचिय-त्रि०[अप्रति(परि)कुञ्च्य] न परिकु ञ्च्यमपरिपविसह / ते भणं ति-ण जाणामो, मूलदेवेण भणियं- अहं कुच्यम् / अकौटिल्ये, व्य०१ उ०॥ जाणामि / ताए भणियं- पविसह त्ति, पविट्ठो पुच्छिओ- किं *अप्रति(परि)कुञ्च्य-अव्य० मायामकृत्वेत्यर्थे, व्य०१ उ०नि०यू० / महिलारहस्सं ? तेण भणियं-मारिजंतेहिं वि अन्नस्सन कहेयव्वं / "त्वं विदग्धः कामुकः" इति तुट्ठाए सव्वरत्तिं रमिओ। पभाए रनो पुच्छिओ अपलिच्छण्ण-त्रि०(अपरिच्छन्न) परिच्छदरहिते। व्य०३ उ०। मूलदेवो-किं महिलारहस्सं? मूलदेवो भणइ- अहं एवं उल्लावं पिन अपलिमंथ-पुं०(अपरिमन्थ) परिमन्थः स्वाध्यायादिकृतिस्तदजाणामि / रण्णा अवलवइ त्ति वज्झो आणत्तो, तह वि न कहेइ, ताहे भावोऽपरिमन्थः (उत्त०)स्वाध्यायादौ निरालस्ये। उत्त०२६ अ० धेजाइणीए आगंतुं रन्नो पुरतो कहियं-जहा एयं चेव महिलारहस्सं, जं अप(प्प)लीण-त्रि०(अप्रलीन) असंबद्धे, सूत्र०१ श्रु०१ अ०। सरीरचाए वि न कस्सइ मीसइ त्ति / एस लोइओ अपरिस्सावी / अपवग्ग-पुं०(अपवर्ग) जन्ममरणप्रबन्धोच्छेदतया सर्व:दुःख-प्रहाणलक्षणे लोउत्तरिओ पुण जो छेअसुअस्स रहस्सियाणि अपवायपयाणि सुणित्ता मोक्षे, सूत्र०१ श्रु०१३ अ० संथा०। "तद्भावेऽपवर्ग इति तस्य उडिओ, तओ जइ कोइ अपरिणओ पुच्छइ- किं एयं कहिजइ ? भणइ- रागादिक्षयस्य भावे सकललोकालोकविलोकनशालिनोः केवलज्ञानचरणकरणं साहूणं वन्निज्जइ" ईदृशस्यापरिस्राविणो यदि सूत्रं न ददाति दर्शनयोर्लब्धौ सत्यां निस्तीर्णभवार्णवस्य सतो जन्तोरपवर्ग उक्त निरुक्त तदा चतुर्लघु। अर्थ न ददाति तदा चतुर्गुरु बृ०१ उ०ा स्था०। परिस्रवति उद्भवतीति। किंलक्षणः? इत्याह-"स आत्यन्तिको दुःखविगम इतीति' आसवति कर्म बध्नातीत्येवंशीलः परिस्रावी, तन्निषेधादपरिस्रावी।। सोऽपवर्गः,अत्यन्तं सकलदुःखशक्तिनिर्मूलनेन भवतीति आत्यन्तिको