SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ अपरिणय 602- अभिधानराजेन्द्रः-भाग 1 अपरिणामग "MI असत्थपरिणयं अफासुयं० जाव णो पडिगाहेज्जा / से भिक्खू वा भिक्खुणी वा जाव पविट्ठे समाणे से जं पुण मंथुजायं जाणेजा / तं जहा- उंबरमंथु वा णग्गोहम, वा पिलक्खुमंथु वा आसोत्थमंथु वा अण्णयरं वा तहप्पगारं मंथुजायं आमयं दुरुक्कं साणुबीयं अफासुयं जाव णो पडिगाहेज्जा। "से भिक्खू वेत्यादि' स्पष्टम् णवरं (मंथु त्ति) चूर्णम्। (दुरुत्तं ति) ईषत्पिष्टम्। (साणुबीयं ति) अविध्वस्तयोनिबीजमिति॥ से मिक्खू वा भिक्खुणी वा जाव समाणे से जं पुण जाणेज्जा , आमडागंवा पूतिपिण्णागं वा महुं वामजं वासप्पि वा खोलंवा पुराणं एत्थपाणा अणुप्पसूया एत्थपाणाजाया एत्थपाणा संवुड्डा एत्थ पाणा अवुकंता एत्थ पाणा अपरिणता एत्थपाणा अविद्धत्था णो पडिगाहेजा। (से भिक्खू वेत्यादि) स भिक्षुर्यत् पुनरेवं जानीयात्तद्यथा (आमडागं वे | त्ति) आमपण्णं अरणिकतन्दुलीयकादि / तच्चाद्धपक्वमपक्वं वा, (पूतिपिण्णागं ति) कुथितखलम् / मधुमद्येप्रतीते, सर्पिघृतम्, खोलं मद्याधःकर्दमः, एतानि पुराणानि न ग्राह्याणि / यत एतेषु प्राणिनो अनुप्रसूता जाताः, संवृद्धाः, अव्युत्क्रान्ताः, अपरणिताः, अविध्व-स्ता नानादेशजविनेयानुग्रहार्थमेकाथिकान्ये वैतानि, किश्चिद्भेदाता भेदः। से भिक्खू वा भिक्खुणी वा जाव समाणे से जं पुण जाणेजा, उच्छुमेरगं वा अंककरेलुयं वा करेरुगं वा सिंघाडगं वा पूतिआलुगं वा अण्णयरं वा तहप्पगारं आमगं असत्थपरिणयं जावणो पडिगाहेज्जा। (जे भिक्खू वेत्यादि) (उच्छुमेरगं वे त्ति) अपनीतत्वगिक्षु-गण्डिका (अंककरेलुअंवे त्ति) एवमादीन्वनस्पतिविशेषान् जलजान् / अन्यद्रा तथा प्रकारमाममशस्त्रोपहतं नो प्रतिगृह्णीया-दिति // से भिक्खू वा मिक्खुणी वा से जं पुण जाणेज्जा, उप्पलं वा उप्पलणालं वा भिसं वा भिसमणालं वा पोक्खलं वा पोक्खलविभागं वा अण्णयरं वा तहप्पगारं जाव णो पडिगाहेजा। (जे भिक्खू वेत्यादि) स भिक्षुर्यत् पुनरेवं जानीयात्तद्यथा उत्पलं नीलोत्पलादि, नालं तस्यैवाधारः / भिसं पद्मकन्दमूलं, भिसमणालं पद्मकन्दोपरिवर्तिनी लता, पोक्खलं पद्मकेसरं, पोक्खविभागपद्मकन्दः। अन्यद्वा तथाप्रकारमाममशस्त्रोपहतं नो प्रतिगृह्णीया-दिति। से भिक्खू वा भिक्खुणी वा जाव समाणे से जं, पुण जाणेजा, अग्गबीयाणि वा मूलबीयाणि वाखंधबीयाणि वा पोरबीयाणि वा अग्गजायाणि वा मूलजायाणि वा खंघजायाणि वा पोरजायाणि वा णण्णत्थ तक्कलि-मत्थएण वा तक्कलिसीसेण वा णालिएरमत्थएण वा खजूरमत्थएण वा तालमत्थएण वा अण्णयरं वा तहप्पगारं आमगं असत्थपरिणयं जाव णो पडिगाहेजा। / (से भिक्खू वेत्यादि) स भिक्षुर्यत्पुनरेवं जानीयात्तद्यथा-अग्रबीजानि | जपाकुसुमादीनि, मूलबीजानि जायादीनि, स्कन्धबीजानि शल्लक्यादीनि, पर्वबीजानि इक्ष्वादीनि। तथा अग्रजातानि मूलजातानि स्कन्धजातानि पर्वजातानीति / (णण्णत्थ त्ति) नान्यस्मादग्रादेरानीयान्यत्र प्ररोहितानि, किन्तु तत्रैवाग्रादौ जातानि, तथा (तकलिमत्थएण वा) तक्कली णमिति वाक्यालङ्कारे। तन्मस्तकं तन्मध्यवर्ती गर्भः / तथा कन्दलीशीर्ष कन्दली-स्तबकः। एवं नालिकेरादेरपिद्रष्टव्यमिति। अथवा कन्दल्यादि-मस्तकेन सदृशमन्यद्यच्छित्त्वाऽनन्तरमेव ध्वंसमुपयाति, तत् तथाप्रकारमन्यदाममशस्त्रपरिणतं न प्रतिगृह्णीयादिति। से भिक्खू वा भिक्खुणी वा जाव समाणे से जं पुण जाणेजा, उच्छु वा काणं अंगारियं सम्मिस्सं वियदूसितं वेत्तगं वा कंदलीऊसुयगंवा अण्णयरं वा तहप्पगारं आमं असत्थपरिणयं जाव णो पडिगाहेजा। (से भिक्खू वेत्यादि) स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-इखं वा (काणगं ति) व्याधिविशेषात्सच्छिद्रं, तथा-अङ्गारकितं विवर्णीभूतं, तथा-सन्मिश्रस्फुटितत्वक् (वियदूसियं ति) वृकैः शृगालैर्वा ईषदक्षितं, नह्येतावतारन्धाधुपद्रवेण तत्प्रासुकं भवतीति सूत्रोपन्यासः। तथा वेत्राग्रं (कन्दलीऊसुयगं व त्ति) कन्दलीमध्यं तथाऽन्यदप्येवंप्रकारमाममशस्त्रोपहतं न प्रति-गृह्णीयादिति।। से भिक्खू वा मिक्खुणी वा जाव समाणे से जं पुण जाणेजा, लसुणं वा लसुणपत्तं वा लसुणणालं वा लसुणकं दं वा लसुणचोयगं वा अण्णयरं वा तहप्पगारं आमं असत्थपरिणयं जाव णो पडिगाहेजा। लशुनसूत्रं सुगमम् / णवरं (चोयगं ति) कोशकाकारा लशुनस्य बाह्यत्वक् / सा च यावत्सार्दा तावत्सचित्तेति। से भिक्खू वा भिक्खुणी वा जाव समाणे से जं पुण जाणेजा, अत्थि वा कुंभिपक्कं तिंदुर्ग वा वेलुयं वा पलगं वा कासवणालियं वा अण्णयरं वा आमं असत्थपरिणयं जाव णो पडिगाहेज्जा / जे भिक्खू वा भिक्खुणी वा जाव समाणे से जं पुण जाणेजा, कणं वा कणकुंडगं वा कणपूयलिं वा चाउलं वा चाउलपिटुं वा तिलं वा तिलपिटुं वा तिलपप्पडगं वा अण्णयरं वा तहप्पगारं आमं असत्थपरिणयं जाव लाभे संते णो पडिगाहेजा। (से भिक्खू वेत्यादि)(अत्थिअंति) वृक्षविशेषफलम् / (तेंदुअंति) टेम्बरुयम्, (बिलु त्ति) बिल्वं, (कासवणालियं) श्रीपर्णी फलं, कुम्भीपक्कशब्दः प्रत्येकमभिसंबध्यते। एतदुक्तं भवति-यदस्थिकफलादि गर्तादावप्राप्तपाककालमेव बलात्पाकमानीयते तदाममपरिणतं न प्रतिगृह्णीयादिति / (से इत्यादि) कणमिति शाल्यादेः कणिकास्तत्र कदाचिन्नाभिः संभवेत् / कणिककुण्ड कणिकाभिर्मिश्राः कुक्कुसाः, (कणपूयलियं ति) कणिकाभिः पूपलिका, अत्रापि मन्दपक्वादौ नाभिः संभाव्यते। शेषं सुगमम्। आचा०२ श्रु०१अ०८ उ०। स्वभाववणे, नि०चू० 17 उ०। रसरुधिरादिधातुत्वेन परिणाममगते, पञ्चा०३ विव०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy