SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ अधिगरण 571 - अभिधानराजेन्द्रः - भाग 1 अधिगरण भक्तोपधिशय्याविषयसंयोजनम्। बृ०१ उ०। इयाणिं णिसिरणा दुविधा- लोइया, लोउत्तरिया, (लोइया) णिसिरणे तिविधा-- सहसा, पमाएण; अणाभोगेण य, पुव्वाइटेण जोगेण। किंचि सहसा णिसरति पंचविधपमायन्नतरेण पमत्तो णिसरति। एगंत विस्सति अणाभोगो तेण णिसरति। नि० चू०४ उ०। निसर्जनाधिकरणमपि लौकिकम्-शरशक्तिचक्र पाषाणादीनां निसर्जनम् / लोकोत्तरिकं तु सहसाकारादिना यत्कण्टककङ्करादीनां भक्तपानान्तःपतितानां निसर्जनम्। बृ० 1 उ०। इयाणिं णिव्वत्तणादिसु पच्छित्तं, तत्थ णिव्यत्तणे मूलादि पच्छद्धं / एगिदियादी णिव्वत्तयं तस्स अभिक्खमेवं दुच पढमवाराए मूलं, , बितियवाराए अणवल, ततियवाराए पारंचियं, अधवा जं जहिं कमति संघट्टणादिकं आयविराहणादिणिप्पण्णं वा।। एगिंदियमादीसु तु, मूलं अधवा वि होति सट्ठाणं / झुसिरेतरनिप्पण्णं, उत्तरकरणम्मि पुव्वुत्तं / / 244|| एगिदियं जाव पंचिंदियं णिव्वत्ते, तस्स मूलं, अहवा वि होति सट्ठाणं ति "छक्कायचउसु' गाहा / परितं णिव्वत्तेति चउलहुं, अणंते चउगुरु, बेइंदिएहिं छ लहुँ, तेइंदिए छग्गुरु, चउरिदिएहिं छेदो, पंचेंदिए मूलं, उत्तरकरणे झुसिराझुसिरणिप्पण्णं पुव्युत्तं, इहेव पढमुद्देसए पढमसुत्ते णिक्खिवसंजोगणिसिरणेसु इमं पच्छित्तंतिय मासिय तिग पणए, णिक्खिवसंजोगगुरुगलहुगा वा। झुसिरेतरसंतरणिरं-तरे य वुत्तं णिसिरणम्मि।।२४।। सत्तभंगीए पढमबितियततिएसुभंगेसुमासलहुं, चउत्थपंचमछट्टेसुपणगं, चरिमो सुद्धो तवकालविसेसितो कायव्वो। आहारे उवकरणे वा एगे चउगुरुगं, दोसुचउलहुगं। अहवा सामण्णेण आहारे चउगुरुगा, उवकरणे लहुगो, णिसिरणे झुसिरा अज्झुसिरे य संतरणिरंतरेसु वुत्तं पच्छित्तं पढमसुत्ते / दव्वाहिकरणे गयं। नि० चू०४ उ०। अथ भावाधिकरणमाहअह तिरिय उड्डकरणे, बंधण निव्वत्तणा य निक्खिवणं / उवसमखएण उड्डं, उदएण भवे अहीगरणं / / इह क्रोधादीनामुदयो भावाधिकरणमित्युक्तम् / अतस्तेषामेवाधस्तिर्यगूर्ध्वकरणे अधोगतिनयने तिर्यग्गतिनयनेऊयंगति-नयने चस्वरूप वक्तव्यम्। बृ०१उ०॥ (3) अधिकरणं च न करणीयम् - अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं। अट्ठे परिहायती बहू, अहिगरणं न करिज पंडिए ||1|| अधिकरणं कलहः, तत्करोति तच्छीलश्चेत्यधिकरणकरः / तस्यैवंभूतस्य भिक्षोः, तथाऽधिकरणकरी दारुणां भयानकां वा प्रसह्य प्रकटमेव, वाचंब्रुवतःसतोऽर्थो मोक्षः, तत्कारणभूतो वा संयमः, स बहु परिहीयते ध्वंसमुपयाति / इदमुक्तं भवति-बहुना कालेन यदर्जितं विप्रकृष्टन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनी च वाचं ब्रुवतस्तत्क्षणमेव ध्वंसमुपयाति / तथाहि "जं अज्जियं समीखल्लएहिं तवनियमबंभमइएहिं / माहुतयं कलहंता, छड्डे अह सागपत्तेहिं // 1|| इत्येवं मत्वा मनागप्यधिकरणं न कुर्यात् पण्डितःसदसद्विवेकीति। सूत्र० १श्रु०२ अ०२उ०। (4) कृत्वातुव्युपशमनीयम् - भिक्खू य अहिगरणं कडुत्तं अहिगरणं विवसमित्ता वि ओसइयपाहुडे; इच्छाए परो आढाइज्जा, (इच्छाए परो नो आढाइजा,) इच्छाए परो अन्मुटेजा, (इच्छाए परो नो अब्भुट्टेजा,) इच्छाए परो वंदिज्जा, इच्छाए परो नो वंदिज्जा, इच्छाए परो संभुजेज्जा, इच्छाए परो नो संभुजेज्जा, इच्छाए परो संवसिज्जा, इच्छाए परो नो संवसिज्जा, इच्छाए परो उवसमिजा; जो उवसमइतस्स अस्थि आराहणा, जोन उवसमइ तस्स नत्थि आराहणा। तम्हा अप्पणा चेव उवसमियव्वं / से किमाहु भंते ! अवसमसारं सामन्नं / / भिक्षुः सामान्यः साधुः, चशब्दस्यानुक्तसमुच्चयार्थत्यादाचार्योपाध्यायावपि गृह्यते। अधिक्रियते नरकगतिगमनयोग्यतां प्राप्यते आत्मा अनेनेत्यधिकरणम्, कलहः प्राभृतमित्येकार्थाः / तत्कृत्वा तथाविधद्रव्यक्षेत्रादिसाचिव्यो पबृंहितकषायः मोहनीयोदयो द्वितीयसाधुना सह विधाय; ततः स्वयमन्योपदेशेन वा परिभिधेत तस्यैहिकामुष्मिकापायबहुलं तां तदधिकरणं विविधमनेकैः प्रकारैः स्वापराधप्रतिपत्तिपुरस्सरं मिथ्यादुष्कृत-प्रदानेन ताव्युपशमय्य उपशर्म नीत्वा ततो / विशेषेणा-वसायितमवसनां नीतं प्राभृतं कलहो येनाध्यवसयितप्राभृतो व्युत्सृष्टकलहो भवेत्। किमुक्तं भवति? गुरुसकाशे स्वदुश्च-रितमालोच्य, तत्प्रदत्तप्रायश्चित्तं च यथावत्प्रतिपद्य, भूयस्तदकरणायाभ्युत्तिष्ठेत् / आह- येन सह तदधिकरणमुत्पन्नं स यधुपशम्यमानोऽपि नोपशाम्यति ततः को विधिः? इत्याह - "इच्छाए परो आढाइज्जा'' इत्यादि सूत्रम्। इच्छया यथा स्वरूपव्यापारमाश्रियेत, प्रागेव संभाषणादिभिरादरं कुर्याद्वा न वेति भावः / एवमिच्छया परस्तमभ्युत्तिष्ठेत् / इच्छया परो साधुना सह संभुञ्जीत, एकमण्डल्या भोजनंदानग्रहणसंभोग वा कुर्यात्। इच्छया परोन संभुञ्जीत। इच्छया परस्तेन साधुना सह संवसेत्, समेकीभूयैकत्रोपाश्रये वसेत्, इच्छया परो न संवसेत्। इच्छया पर उपशाम्येत्। परंय उपशाम्यति कषायतापापगमेन निवृत्तो भवति तस्यास्ति सम्यग्दर्शनादीनामाराधना, यस्तु नोपशाम्यति तस्य नास्ति तेषामाराधना, तस्मादेवं विचिन्त्यात्मनैवोपशान्तव्यमुपशमः कर्तव्यः / शिष्यः प्राह- (से किमाहु भंते !) अथ किमत्र कारणमाहुर्भदन्त ! परमकल्याणयोगिनस्तीर्थकरादयः ? सूरिराहउपशमसारं श्रामण्यं, तद्विहीनस्य निष्फलतयाऽ-भिधानात्। उक्तं च दशवैकालिकनियुक्तौ- "सामन्नमणुचरंतस्स कसाया जस्स उक्कडा होति / मन्नामि उच्छुपुप्फं, व निष्फलं तस्स सामन्नं // 1 // इति सूत्रार्थः। अथ विषमपदानि भाष्यकृद् विवृणोतिघेप्पंति चसद्देणं, आयरिया भिक्खुणीओ अ। अहवा मिक्खुग्गहणा, गहणं खलु होइ सव्वेसिं॥ इह सूत्रे भिक्षुश्चेति यश्चशब्दः, तेन गणी, उपाध्यायः, तथा आचार्यो, भिक्षुण्यश्च गृह्यन्ते। अथवा भिक्षुपदोपादानात् सर्वेषामप्याचार्यादीनां ग्रहणे तज्जातीयानां सर्वेषां ग्रहणमिति वचनात्। खामिय विनासिय विणा-सियं च खवियं च होइ एगट्ठा। पाहुण पहेण पणयण, एगट्ठाते उ निरयस्सा //
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy