SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ अदत्तादाण 538- अभिषानराजेन्द्रः - भाग 1 अदत्तादाण सस्पर्शानां परिभोगे आसेवने यत्तत् सर्वसौख्यमानन्दो यैस्ते तथा। परेपां यौ श्रियाः भोगोपभोगौ तयोर्यन्निश्राणं निश्रा, तस्य मार्गणपरायणा गवेषणपराः, ये ते तथा।तत्र भोगोपभोगयोरयं विशेषः - "सइ भुञ्जइ त्ति भोगो, सो पुण आहारपुप्फमाईओ। उवभोगो उ पुणो पुण, उवभुजइ वत्थनिलयाई"||१| इति। वराकास्तपस्विन अकामिकया अनिच्छया, विनयन्ति प्रेरयन्ति, अतिवाहयन्तीत्यर्थः / किं तत् ? इत्याहदुःखमसुखं, नैव सुखं, नैव निर्वृति स्वास्थ्यमुपलभन्ते प्राप्नुवन्ति, अत्यन्तविपुल-दुःखशतसंप्रदीप्ताः परस्य द्रव्येषु ये अविरता भवन्ति, ते नैव सुखं लभन्त इति प्रस्तुतम् तदैव यादृशं फलं ददाति तादृशमभिहितम् / अधुनाऽध्ययनोपसंहारार्थमाह (एसो सो) इत्यादि सर्वं पूर्ववत् / प्रश्न०३ आश्र० द्वा०। (पञ्चमं ये च कुर्वन्तीति द्वारं तृतीयद्वारेण सहैवोक्त-मिति न पृथगुक्तम्)। (अदत्तादानस्य द्रव्यक्षेत्रकालभावभेदाः "अदत्तादाणवेरमण" शब्देऽनुपदमेव वक्ष्यते) (5) आचार्योपाध्यायादिभ्योऽदत्तादाननिरूपणम् - जे मिक्खू आयरियउवज्झाएहिं अवादिणं गिरं आइयति, आइयंत वा साइज्जइ // 25 // गिर त्ति वाणी वयणं, तं पुण सुत्ते चरणे वा जातं आय-रियउवज्झाएहिं अदत्तं गेण्हति, तत्थ सुत्ते एकं, अत्थे दो, चरणमूलुत्तरगुणेसु अणेगविहं पच्छित्तं। दुविहमदत्ता उ गिरा, सुत्ते अत्थे तहेव चारित्ते। सुत्तत्थेसु सुयम्मी, मासा दोसे चरित्तम्मि॥२१६|| एति णियगारवेणं, बहुसुत्तमतेण अण्णतो वा वि। गंतुं अपुच्छमाणो, उभयं अण्णावदेसेणं // 217 / / जा सुत्ते गिरा, सादुविधा- सुत्ते, अत्थेवा। चरणे सा साव-जदोसजुत्ता भासा / कहं पुण सोऽदिण्णं आइयत्ति ? उच्यते- (एति णिय) गाहा। तस्स किंचि सुत्तत्थं संदिट्ठ, सो सव्वं एति णिउहंति गारवेणइमेण पुच्छति, सीसत्तं वा न करेइ, बहुसुओ वाऽहं भणामि कहमण्णं पुच्छिस्सं ? एवमादिगारवट्ठितो अण्णतो वि ण गच्छति, गतो वा ण पुच्छति, ताहे जत्थ सुत्तं अत्थाणि वा इज्जति तत्थ चिलिमिलिकुडंकडंतरिओ या वि अण्णावदेसेण वा गतागतं करेंतो सुणेति, उभयं पि अण्णावदेसेण। एसा सुत्त अदत्ता, होति चरित्तम्मि जा स सावञ्जा। गारत्थियभासा वा, दट्टर पलिओ विसावा वि॥२१८|| चरित्ते दट्ठरं ससरं करेति, आलोयणकाले पलिओ, सेति कताकते वा अस्थि पलिओ वित्ति, सेसं कंठं। बितिओ विय आएसो, तवतेणादीणि पंच तु पदाणि। जे मिक्खू आदियती, सो खमओ आम मोणं वा / / 21 / / तवतेणे वयतेणे, रूपतेणे य जे नरे / आयारभावतेणे य, कुव्वइ देवकिव्विसं // 1 // एतेसिं इमा विभासा, (खमओ) गाहा-से भावदुब्बलो भिक्खागओ, अण्णत्थ वा पुच्छिओ सो-तुमखमओ त्ति भंते ! ताहे सो भणाति-आम, मोणेण वा अत्थति / अहवा भणाति-को जतीसु खमणं पुच्छवइ ? तेणे त्ति तुमं, सो धम्मकहीओ दीणे मित्तिओ गणी वायगो वा। पच्छ वि भणाति आमं, तुहीको वावि पुच्छति जतीणं / धम्म कहिवादिवयणे, रूवेणीयल्ल पडिमाए।।२२०॥ भणाति रूवे-तुम अम्ह सयणोऽसि, अहवा तुम सो पडिम पडिवण्णमासी, एत्थेव तहेव तुण्हिकादि अत्थति। बाहिरठवाणवलिओ, परपञ्चयकारणा उ आयारे। माहुरुदाहरणं तह,सावे गोविंदपव्वजा / / 221 / / आयारतेणे महुराकोडेइल्ला उदाहरणं, ते भावसुण्णा परुप्पत्तिणिमित्तं बाहिरकिरिया सुळु उजुत्ता जे, ते आयारतेणा / भावतेणो जहागोविंदवायगो वादे णिजिओ, सिद्धतहरणट्टयाए पव्वयमज्झुवगतो पच्छा सम्मत्तं पडिवण्णो। एवमादि गिराणं अदित्ताणं णो गहणं कायव्वं, पक्कता वयणभंसो कतो भवति / मुसावादिया य वयणभंसदोसाएतेसामण्णतरे, गिरि अदत्तं तु आदिया जे तु। सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 222|| कंठ्या / आवण्णसट्ठाणं ण पच्छित्तं, ते अदत्तं पि आदिएज्ज। बितियपदमणप्पज्झे, आदिएँ अवि को विते व अप्पज्झे। दुद्दाइसंजमट्ठा, दुल्लभदव्वेणऽजाणंता / / 223|| खेत्तादिचित्तो वा आइएज, सेहो वा अजाणतो (दुद्दाइ त्ति) उपसंपण्णाण वि न देइ, तस्स उवसंपण्णो अणुवसंपण्णो वा जत्थ गुणेइ, वक्खाणेइ वा, कस्स वि तत्थ कुटुंतरिओ सुणेति, गयागयं वा करेंतो संजमे हेउं वत्ति। अत्थितो कइमियादिट्ठति, पुच्छिओ दिट्ठो विन दिट्ठति, भणेजा जत्थवा संजयभासा ते भासिज्जमाणा सागारिगा संजयभासाओगेण्हेजा, तत्थ अविदिण्णा ते गार-त्थिगभासाए भासेज्जा / आयरियस्स गिलाणस्स वा, सयपागेण वा, सहस्सपागेण वा दुल्लभदव्वेण कजं तदवाणिमित्त पउंजेज अण्णं वा किंचि संथववयण भणेज्न / तदवावेव तेणादि वा पंचपदे भणेजा। नि० चू० 16 उ० / “अदिन्नादाणं सुहुमं, बादरं च / तत्थ सुहुमं तणडगलछारमल्लगादीणं गहणे / बादरं हिरण्णसुवण्णादि। महा०३ अ०। स्वाम्यदत्तादिस्वामिजीवतीर्थकरगुर्वदत्तभेदेनादत्तं चतुर्विधम् / तत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकम्, तन्न स्वामिना दत्तम् 1 जीवादत्तं यत्स्वामिना दत्तमपि जीवेनादत्तम्, यथा प्रव्रज्यापरिणामविकलो मातापितृभ्यां पुत्रादिगुरुभ्यो दीयते स तीर्थकरादत्तं यत्तीर्थकरैः प्रतिषिद्ध-माधाकर्मादि गृह्यते 3 / गुर्वदत्तं नाम स्वामिना दत्तमाधाकर्मादि-दोषरहितं गुरूनननुज्ञाप्य यद् गृह्यते 4 / इति चतुर्विधस्याप्यत्र परिहारः। इत्युक्तं तृतीयं व्रतम्। ध०३ अधि०। चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुँ। दंतसोहणमित्तं पि, उग्गहं सि अजाइया / / 14|| चित्तवद् द्विपदादि, अचित्तवद्धिरण्यादि; अल्पं वामूल्यतः, प्रमाणतश्च / यदि वा बहु-मूल्यप्रमाणाभ्यामेव / किं बहुना ? दन्तशोधनमात्रमपि तथाविधं तृणादि अवग्रहे यस्य तत्तमयाचित्या न गृह्णन्ति साधवः, कदाचनेति सूत्रार्थः। दश०६ अ०। (6) लघुस्वकमदत्तं गृह्णाति - जे भिक्खू लहु सयं अदतं आदियति, आदियंतं का साइजइ॥१६॥
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy