SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ अदत्तादाण 534 - अभिधानराजेन्द्रः - भाग 1 अदत्तादाण आक्रेशविशेषाः कटुकवचनानि च कटुकवचनैर्वा भीषणकानि च परिपीसिता येते तथा / (मत्थंत त्ति) मथ्यमानं हृदयं येषां ते तथा। इह भयजननानि, तैरभिभूता ये ते तथा / पाठान्तरेण- एभ्यो यद् भयं थकारस्य छकारादेशश्छान्दसत्वात् / तथा संचूर्णिताङ्गोपाङ्गाश्चेति तेनाभिभूता येते तथा। आक्षिप्तनिवसना आकृष्टपरिधानवस्त्राः मलिनं समासः। आज्ञप्तिकिङ्करैः यथाऽऽदेशकारिभिः, किं कुर्वाणैः ? केचित् दण्डिखण्डिरूपं बसनं वस्त्रं येषां ते तथा / उत्कोचाल- के चन, अविराधिता एवाइनपराद्धा एव, वैरिका ये ते तथा तैः, झयोर्द्रव्यबहुत्वेतरत्वादिभिर्लो के प्रतीतभेदयोः पार्थाद् गुप्ति- यमपुरुषसन्निभैः, प्रहता इति प्रकटम्। ते अदत्तहारिणः / तत्र चरकगर्ने गतनरसमीपाद्, उन्मार्गणं याचनं, तत्परायणास्तन्निष्ठा येते तथा, तैः, मन्दपुण्या निर्भाग्याः, चडवेला चपेटा, वर्द्धपट्टः चर्मविशेषपट्टिका, पोरा गौल्मिकमटैः कर्तृभिः, विविधैर्बन्धनैः करणभूतैर्बध्यन्त इति संबन्धः। इति लोहकुशीविशेषः, कषश्चर्मयष्टिका, लत्ताकं च, वरत्रा चर्ममयी (किंते त्ति) तद्यथा (हडि त्ति) काष्ठविशेषः, निगडानि लोहमयानि, महारज्जुः, वेत्रो जलवंशः, एभिर्ये प्रहारास्तेषां यानि शतानि वालरजुका गवादिवालमयी रज्जुः कुदण्डकं काष्ठमयं प्रान्ते रज्जुपाशं, तैस्ताडितान्यङ्गोपाङ्गानि येषां ते तथा, कृपणाः दुस्थाः, लम्बमानवर्माणि वरत्रा चर्यमयी महारज्जुः, लोहसङ्कला प्रतीता, हस्ताण्डकं लोहादिमयं यानि व्रणानि क्षतानि, तेषु या वेदना पीडा, तथा विमुखीकृतं हस्तयन्त्रणं, वध्यपट्टश्चर्मपट्टिका, दामकं रञ्जमयपादसंयमनं, निष्कोटनं चौर्याद्विरञ्जितं मनो येषां ते तथा / धनकुट्टनेन घनताडनेन निवृत्त च बन्धनविशेषः / इति द्वन्द्वः / ततस्तैरन्यैश्चोक्तव्यतिरिक्तैरेवमा- धनकुट्टिमम, तेन निगडयुगलेन प्रतीतेन, संकोटिताः सङ्कोचिताः, दिकैरेवंप्रकारैगोल्मिकभाण्डोप-करणैर्गौल्मिकपरिच्छदविशेषैः मोटिताश्च भन्नाङ्गाः, ये ते तथा। ते च क्रि यन्ते विधीयन्ते, दुःखसमुदीरणैरसुखप्रवर्तकः / आज्ञप्तिकिङ्करैरितिप्रकृतम्। किं भूताः ? निरुच्चारा निरुद्धपुरीषोत्सर्गाः, तथा संकोचना गात्रसङ्कोचनम्, मोटना च गात्रभञ्जना, ताभ्याम; अविद्यमानसंवरणा नष्टवचनोच्चारणा वा; एता अन्याश्च एवमादिका किम् ? इत्याह- बध्यन्ते / के ? इत्याह-- मन्दपुण्याः / तथा संपुटं एवंप्रकाराः वेदनाः पापाः पापफलभूताः, पापकारिणो वा प्राप्नुवन्ति। काष्ठयन्त्रं, कपाट प्रतीतम्। लोहपञ्जरे भूमिगृहे च यो निरोधः प्रवेशनं स अदान्तेन्द्रियाः, वृत्तिवशेन विषयपारतन्त्र्येण ऋताः पीडिता वशार्ताः, तथा / कूपोऽन्धकूपादिः, चारको गुप्तिगृहं, कीलकाः प्रतीताः, यूपो युगं, बहु-मोहमोहिताः, परधने लुब्धा इति प्रतीतम्।। चक्रं रथाङ्ग, विततबन्धन प्रतर्दितबाहुजङ्घाशिरसः संयन्त्रणम्, (खंभाले स्पर्शनेन्द्रियविषय स्त्रीकलेवरदौ, तीव्रमत्यर्थं गद्धा अभ्युपपन्ना ये ते णं ति) स्तम्भागलनं, स्तम्भालगनमित्यर्थः। उर्ध्वं चरणस्य यद्बन्धनं तथा / स्वीगता ये रूपशब्दरसगन्धास्तेषु इष्टाऽभिमता या रतिः, तथा तत्तथा। एतेषां द्वन्द्वः। तत एभिर्या विधर्मणाः कदर्थनास्तास्तथा, ताभिश्च स्त्रीगत एव महितो वाच्छितो यः स्वीभोगो निधुवनं, तेन या तृष्णा (विहेडियतं ति) विहेड्यमाना वध्यमानाः, संकोटिता मोटिताः क्रियन्त आकाङ्क्षा, तथा अर्दिता बाधिता ये ते तथा / ते च धनेन तुष्यन्तीति इति सम्बन्धः / अधः कोटकेन कोटाया ग्रीवायाः अधोनयनेन, गाढं धनतोषकाः, गृहीताश्व राजपुरुषैरिति गम्यम् / ये केचन नरगणाः बाढं, उरसि हदये, शिरसि च मस्तके, ये बद्धास्ते तथा / ते च चौरनरसमूहाः, (पुणरवि त्ति) एकदा ते गौल्मिकनराणां समर्पिताः तैश्च ऊर्ध्ववपूरिताः श्वासपूरितोसर्वकायाः, ऊर्ध्वा वा स्थिताः, धूल्या विविधबन्धनबद्धाः क्रियन्त इत्युक्तम्, ततः तेभ्यः सकाशात् पुनरपिते पूरिताः / पाठान्तरे (उद्धपूरियंत त्ति) ऊर्ध्वपूरितान्त्रा उर्ध्वगतान्त्राः, कर्मदुर्विदग्धाः, कर्मपापक्रियासु विषये फलपरिज्ञानं प्रति विज्ञाः, स्फुरदुरः कण्टकाश्च कम्पमानवक्षस्थलाः, इतिद्वन्द्वः। तेषां सतांयन्मोटनं उपनीताः ढौकिताः / राजकिङ्कराणां, किंविधानाम् ? (तेसिं त्ति) ये मर्दनं, आमेडना वा, विपर्यस्तीकरणं वा, ते तथा। ताभ्यां विहेड्यमाना निर्दयादिधर्मयक्तास्तेषाम. तथा वधशास्त्रक--पाठकानां इति व्यक्तम्। इति प्रकृतम् / अथवा- स्फुरदुरःकण्टका इह प्रथमाबहुवचनलोपो विलउलीकारकाणां तिविट्टपोल्लकर्तृणां विलोकनाकारकाणां वा, दृश्यः / ततश्चा- मोटनामेडनाभ्यामित्येतदुत्तरत्र योज्यन्ते। लचाशतग्राहकाणां, तत्र लशा उत्कोचाविशेषः / तथा कूट तथा च बद्धाः सन्तः निःश्वसन्तो निःश्वासान्विमुञ्चन्तः, शीर्षावेष्टनं च मानादीनामन्यथाकरणं, कपटं वेषभाषावैपरीत्यकरणं, माया वरत्रादिना शिरोवेष्टनं, (उरुयाल त्ति) ऊर्वोर्जयोरो दारणं, ज्वालो प्रतारणबुद्धिः, निकृतिर्वश्चनक्रिया, तयोर्वा प्रच्छादनार्थ माया क्रियैव, वा ज्वलनं, यः स तथा स च / पाठान्तरेण - (उरुयावल त्ति) एतासां यदाचरणं प्रणिधिना एकाग्रचित्तप्रधानेन यद्वञ्चनं, प्रणिधीनां वा ऊरुकयोरावलनंऊरुकावलः। वपडकानां काष्ठयन्त्रविशेषाणां, सन्धिषु गूढपुरुषाणां यद्वञ्चनं तच, तत्र विशारदाः, पण्डिता ये ते तथा / तेषां जानूकूपरादिषु, बन्धनं वपडकसन्धिबन्धनं, तच्च तप्तानां शलाकानां बहुविधाऽलीक-शतजल्पकानां, परलोकपराङ्मुखाना, निरयगतिकीलरूपाणां, सूचीनां श्लक्ष्णतीक्ष्णाग्राणां, यान्याकुट्टानानि कुट्टनेनाङ्गे गामिकानामिति व्यक्तम् / तैश्च राजकिङ्करैः, आज्ञप्तमादिष्ट, जाते प्रवेशनानि, ताभि तथा; तानि चेति द्वन्द्वः / तानि प्राप्यमाणा इति दुष्टनिग्रहविषय-माचरितं, दण्डश्च प्रतीतः, जीतदण्डो वा रूपदण्डो, संबन्धः / तक्षणानि च वास्या काष्ठस्येव, विमाननानि च कदर्थनानि, जीवदण्डो वा जीवितनिग्र हलक्षणो, येषां ते तथा / त्वरित तानि च तथा, क्षाराणि तिल- क्षाराणि,- कटुकानि मरीचादीनि, शीघ्रमुद्घाटिताः प्रकाशिताः, पुरवरे शृङ्गाटिकादिषु, तत्र शृङ्गाटकं तिक्तानि निम्बादीनि, तैर्यत् (नावण त्ति) तस्य दानं तदादि सिङ्घाटकाकारं त्रिकोणस्थानमित्यर्थः। त्रिकरथ्यात्रयमीलनस्थानम्, चतुष्क यातनाकारणशतानि कदर्थनाहेतुशतानि, तानि बहुकानि प्राप्यमाणाः / रथ्याचतुष्कमीलनस्थानम्, चत्वरमनेकरथ्यापतनस्थानम्, चतुर्मुखंतथा उरसि वक्षसि, (घाडि ति) महाकाष्ठं, तस्या दत्ताया वितीर्णायाः, देवकुलिकादि, महापथो राजमार्गः, पन्था सामान्यमार्गः, किंविधाः सन्तः निवेशिताया इत्यर्थः / यद्गाढप्रेरणं तेनास्थिकानि हड्डानि संभग्नानि प्रकाशिताः? इत्याह-वेत्रदण्डोलकुटः, काष्ठ, लेष्ट्रः, प्रस्तरश्च, प्रसिद्धाः। (सपासुलग त्ति) सपा स्थानि येषां ते तथा / गल इव वडिशमिव (पणालि त्ति) प्रकृष्टा नाली शरीरप्रमाणा दीर्घतरा यष्टिः, (पणोलि ति) घातकत्वेन यः स गलः, स चासौ कालकलोहदण्डश्च कालायसयष्टिः, प्रणोदितो जात-दण्डः, मुष्टिलत्ता पादपाष्णि, जानुकूपरं चैतान्यपि तेन उरसि वक्षसि, उदरे च जठरे च, वस्तौ च गुह्यदेशे, पृष्ठौ च पृष्ठे, - प्रसिद्धानि / एभिर्ये प्रहारास्तैः संभग्रान्यामर्दितानि मथितानि विलोडितानि
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy