SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ अत्थिकाय 517 - अभिधानराजेन्द्रः - भाग 1 अत्थित्त णओ / दव्वओ णं धम्मत्थिकाए एगे दव्वे, खेत्तओ ओगाहिताणं चिट्ठई" इत्ययममिलापो दृश्य इति / भ० 20 श० लोगप्पमाणमेत्ते, कालओ न कयाइ न आसि न कयाइ नत्थि 2 उ०॥ जाव निचे, भावओ अवन्ने अंगधे अरसे अफासे, गुणओ (अस्तिकायानां विषयेऽन्यय थिकैः सह विप्रतिपत्तयः गमणगुणे। अधम्मत्थिकाए विएवं चेव, नवरंगुणओ ठाणगुणे। 'अण्णउत्थिय' शब्देऽस्मिन्नेव भागे 446 पृष्ठे दर्शिताः) आगासत्थिकाए वि एवं चेव, नवरं खेचओ णं आगासत्थिकाए मध्यप्रदेशाःलोया-लोयप्पमाणमेत्ते अणंतेचेवजाव गुणओ अवगाहगुणे / कइ णं मंते ! धम्मत्थिकायस्स मज्झप्पदेसा पण्णता? जीवत्थिकाए णं मंते ! कइ वण्णे, कइ गंधे, कइ रसे, कइ फासे ? गोयमा ! अवन्ने जाव अरूवी जीवे सासए अवट्ठिए गोयमा ! अट्ठ धम्मत्थिकायस्स मज्झप्पदेसा पण्णत्ता। कइणं लोगदव्वे, से समासओ पंचविहे पण्णत्ते / तं जहा- दव्वओ० मंते ! अहम्मत्थिकायस्स मज्झपदेसा पण्णत्ता ? गोयमा ! एवं जाव गुणओ। दव्वओ णं जीवत्थिकाए अणंताई जीवदव्वाइं, चेवा कइणं भंते ! आगासत्थिकायस्समज्झप्पदेसा पण्णता? खेत्तओ लोगप्पमाणमेत्ते, कालओ न कयाइ न आसि० जाव गोयमा! एवं चेवा कइणं मंते ! जीवत्थिकायस्समज्झप्पदेसा निच्चे, मावओ पुण अवन्ने अगंधे अरसफासे, गुणओ पण्णत्ता ? गोयमा ! अट्ठ जीवत्थिकायस्स मज्झप्पदेसा उवओगगुणे / पोग्गलत्थिकाए णं भंते ! कइ वण्णे, कइ पण्णत्ता। एएसिणं मंते ! अट्ठ जीवत्थिकायस्स मज्झप्पदेसा गंधरसफासे ? गोयमा! पंचवन्ने पंचरसे दुगंधे अट्ठफासे रूवी कइसु आगासपदेसेसु ओगाढा होंति ? गोयमा ! जहण्णेणं अजीवे सासए अवट्ठिएलोगदव्वे से समासओ पंचविहे पण्णत्ते / एकंसिवा दोहिंवा तिहिंवाचउहिंवा पंचर्हि वा छहिंवा उक्कोसेणं तं जहा दव्वओ खेत्तओ कालओ भावओ गुणओ। दव्वओ णं अट्ठसु णो चेव णं सत्तसु / सेवं भंते ! भंते ! ति। पोग्गलत्थिकाए अणंताई दवाई, खेत्तओ लोयप्पमाणमेत्ते, प्रत्येकं जीवानामित्यर्थः। ते च सर्वस्यामवगाहनायां मध्यभाग एव कालओ न कयाइ न आसि० जाव निचे, मावओ वण्णमंते भवन्तीति मध्यप्रदेशा उच्यन्ते ! (जहन्नेणं एकसि वेत्यादि) गंधरसफासमंते, गुणओ गहणगुणे। सङ्कोचविकाशधर्मत्वात्तेषाम् / (उक्कोसेणं अट्ठसु त्ति) एकैकस्मिश्च (अवण्णे इत्यादि) यत एवावर्णादिरत एवारूपी अमूर्तः, न तु तेषामवगाहनात्। (नो चेवणं सत्तसुत्ति) वस्तुस्वभावादिति। भ०२५ निःस्वभावः, नञः पर्युदासवृत्तित्वाद् / शाश्वतो द्रव्यतोऽवस्थितः श०४ उ०। स्था०। (अस्तिकायविषये कालोदायिसंवादः प्रदेशतः (लोगदव्वे त्ति) लोकस्य पञ्चास्तिकायात्मकस्यांशभूतं द्रव्यं 'अण्णउत्थिय' शब्देऽस्मिन्नेव भागे 446 पृष्ठे दर्शितः) लोकद्रव्यम्। भावत इति पर्यायतः, (गुणओ ति) कार्यतः (गमणगुणे अत्थिकायधम्म-पुं०(अस्तिकायधर्म) अस्तयः प्रदेशास्तेषां कायो त्ति) जीवपुद्रलानां गतिपरिणतानां गत्युपष्टम्भहेतुः, मत्स्यानां राशिरस्तिकायः / स एव (संज्ञया) धर्मो गतिपर्याये जलमिवेति / (ठाणगुणे त्ति) जीवपुद्गलानां स्थिति-परिणतानां जीवपुद्गलयोर्धारणादित्यस्तिकायधर्मः / स्था०१० ठा०! स्थित्युपष्टम्भहेतुः, मत्स्यानां स्थलमिवेति / (अवगाहणागुणे त्ति) गत्युपष्टम्भलक्षणधर्मास्तिकायनामके द्रव्यधर्मे, स्था०३ ठा० जीवादीनामवकाशहेतुः, बदराणां कुण्डमिव / (उवओगगुणे त्ति) 3 उIL उपयोगश्चैतन्यं साकारानाकारभेदम्। (गहणगुणे ति) ग्रहणं परस्परेण अत्थिक्क-न०(आस्तिक्य) अस्तीतिमतिरस्येत्यास्तिकः। तस्य भावः सम्बन्धनं जीवेन वा, औदारिकादिभिः प्रकारैरिति / भ०२ श०१० कर्म वा आस्तिक्यम् / तत्त्वान्तरश्रवणेऽऽपि जिनो-क्ततत्त्वविषये उ०॥ निराकाङ्क्षायां प्रतिपत्तौ, ध०२ अधि०। अस्ति कायादिविषयाअवगाहनादयः स्तिकश्रद्धायाम्, दर्श०। सन्ति खलु जिने-न्द्रोपदिष्टा अतीन्द्रिया, घम्मत्थिकाए णं मंते ! के महालए पण्णते ? गोयमा ! लोए जीवपरलोकादयो भावा इति / परिणामे,ध०२ अधिo संथा०) लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव उग्गाहिताणं चिद्विति, | अत्थिण(न)त्थिप्पवाय-न०(अस्तिनास्तिप्रवाद) यल्लोके एवं जाव पोग्गलत्थिकाए।अहे लोएणं मंते ! धम्मत्थिकायस्स यथाऽस्ति यथा वा नास्ति; अथवा स्याद्वादाभिप्रायत-स्तदेवास्ति, केवइयं ओगाढे? गोयमा ! साइरेगं अद्धं ओगाढे, एवं एएणं तदेव नास्तीत्येवं प्रवदतीति / स०। यद्वस्तु लोकेऽस्ति अभिलावेणं जहा बिइयसए० जाव ईसिप्पन्भाराणं / भंते ! धर्मास्तिकायादि, यच नास्ति खरशृङ्गादि, तत्प्रवदतीति / अथवा पुढवीलोयागासस्स किं संखेजइमागं ओगाढापुच्छा? गोयमा ! सर्व वस्तु स्वरूपेणास्ति, पररूपेण नास्तीति प्रवदतीति, णो संखेजइमागं ओगाढा, असंखेजइमागं ओगाढा, णो अस्तिनास्तिप्रवादम् / चतुर्थे पूर्वश्रुते नं० तस्य पदपरिमाणं संखेजइमागे ओगाढ, णो अ-संखेज्जइमागे ओगाढा, णो सव्वं षष्टिपदशतसहस्राणि। स० "अत्थिणत्थिप्पवायपुव्वस्सणं अद्यारस लोयं ओगाढा, सेसं तं चेव। वत्थू दस चूलिया वत्थू पण्णत्ता" नंग "धम्मत्थिकाएणं भंते !" इत्यादिरालापकः; तत्र य नवरं केवलं | अत्थित्त-न०(अस्तित्व) अस्ति-भावे त्व। विद्यमानत्वे, दश०१ "लोयं चेव फुसित्ताणं चिट्ठइ ति" / एतस्य स्थाने- "लोयं चेव / अ०।अर्थक्रियाकारित्वे, "यदेवार्थक्रियाकारि, तदेव परमार्थ
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy