SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ अत्थमिअ 511- अभिधानराजेन्द्रः - भाग 1 अथालिय अत्थमिअ-त्रि०(अस्तमित) अत्यन्तास्तंगते, ज्ञा०४ अ०) अत्थविणय-पुं०(अर्थविनय) विनयशब्दे वक्ष्यमाणार्थक विनयभेदे, अत्थमिओदिय-त्रि०(अस्तमितोदित) अस्तमितश्चासौ हीनकुलोत्पत्ति दश०७ अ० दुर्भगत्वदुर्गतत्वादिना, उदितश्च समृद्धिकीर्तिसुगति-लाभादिनेति अत्थविणिच्छय-पुं०(अर्थविनिश्चय) अपापरक्षके कल्याणावहे च अस्तमितोदितः / प्रथमावस्थायां हीने पश्चात् सिद्धि प्राप्ते पुरुषजाते, __अर्थावितथभावे, "पुच्छिज्जऽत्थविणिच्छयं" / दश०८ अ०॥ स्था०।यथा हरिकेशबलाभिधानोऽनगारः। स हि जन्मान्तरोपपन्ननी- 1 अत्थविण्णाण-न०(अर्थविज्ञान)६ताऊहापोहयोगात् मोहसन्देहविचैर्गोत्रकर्मवशादवाप्तहरिकेशाभिधान चाण्डलकुलतया, दुर्भगतया पर्यासव्युदासेन ज्ञानरूपे बुद्धिगुणे, ध०१ अधि०। दरिद्रतया चपूर्वमस्तमिताऽऽदित्य इवाऽनभ्युदयवत्वादस्तमिति, पश्चात् अत्थविहूण-त्रि०(अर्थविहीन) अगीतार्थे, व्य०३ उ०। प्रतिपन्नप्रव्रज्यो निष्कम्पचरणगुणावर्जितदेवकृतसान्निध्यतया / अत्थसंपयाण-न०(अर्थसंप्रदान) अर्थदाने, "अत्थसंपयाणं प्राप्तसिद्धितया सुगतिगततया च उदित इति। स्था०४ ठा०३ उ०। दलयइत्ति' / अर्थदानं करोतीत्यर्थः / विपा०१ श्रु०१ अ०॥ अत्थमियत्थमिय-पुं०(अस्तमितास्तमित) अस्तमितश्चासौ सूर्य इव | अत्थसत्थ-न०(अर्थशास्त्र) अर्थागमनिमित्तं शास्त्रमर्थशास्त्रम् / दुष्कुलतया, दुष्कर्मकारितया चकीर्तिसमृद्धिलक्षणतेजोविवर्जितत्वात, आ०म०प्र० / अर्थोपायव्युत्पादनग्रन्थे कौटिल्यराजनीत्यादौ, ज्ञा० अस्तमितश्च दुर्गतिगमनादित्यस्तमिता-ऽस्तमितः / पौर्वापर्येण दुर्गते, 1 अ०। प्रश्न नं०। "अत्थसत्थकोसल्लयमादी तदा उववत्रा''। स्था०। यथा कालाऽभिधानः सौकरिकः / स हि सूकरैश्चरति मृगयां आ०चू०१ अ० आ०म०द्वि०। (उदाहरणमस्य "वेणइया' शब्दे करोतीति यथाऽर्थः सौकरिक एव दुष्कुलोत्पन्नः, प्रतिदिनं वक्ष्यते) महिषपञ्चशतीव्यापादक इति पूर्वमस्तमितः, पश्चादपि मृत्वा सप्तमनर- अत्थसत्थकुसल-त्रि०(अर्थशास्त्रकुशल) 7 ता नीतिशास्त्रादिषु, कपृथिवीं गत इति अस्तमित एवेति। स्था०४ ठा०३ उ०। कुशले, जं 3 वक्ष। अत्थयारिया-(देशी) संख्यायाम, दे०ना०१ वर्ग। अत्थसार-पुं०(अर्थसार) द्रव्यतत्त्वे, आ०म०द्विका अत्थरय-न०(आस्तरक) आच्छदके, आ०म०प्र० जी०। रा० अत्थसिद्ध-पुं०(अर्थसिद्ध) अर्थो धनं स इतराऽसाधारणो यस्य सोऽर्थसिद्धः / मम्मणवणिग्वत् सिद्धभेदे, ध०२ अधिo "पउरत्थो *अस्तरजस्-त्रि० निर्मले, "अत्थरयमिउमसूरगोत्थयं" आस्तरकेण अत्थपरोव्व मम्मणो अत्थसिद्धो उ' / प्रचुरार्थः प्रभूतार्थः, प्रतीतेन मृदुमसूरकेण वा, अथवाऽस्तरजसा निर्मलेन मृदुमसूरकेण अर्थपरोऽर्थनिष्ठः, अर्थसिद्धोऽतिशययोगात् मम्मणवणिग्वदिति अवस्तृतमाच्छादितं यत्तत्तथा। भ०११श०११ उ०। गाथादलार्थः / आ०म०द्वि०। भावार्थस्तु कथानकादवसेयः (स च अत्थलुद्ध-त्रि०(अर्थलुब्ध) द्रव्यलालसे, भ०१५ श०१ उ०। 'मम्मण' शब्दे वक्ष्यते) लोकोत्तररीत्या दशमे अर्थसिद्धे, जं०७ वक्षा अत्थवं-त्रि०(अर्थवत) पञ्चविंशे मुहूर्ते, कल्पा ऐरवते भविष्यति पञ्चमे तीर्थकरे, ति०। अत्थवति-पुं०(अर्थपति) धनपतौ, व्य०७ उof अत्थसुण्ण-न०(अर्थशून्य) डित्थादिकेऽर्थहीने पदे, स्था० 1 ठा०१ उ०। अत्थवाय-पुं०(अर्थवाद) अर्थस्य लक्षणया स्तुत्यर्थस्य निन्दार्थस्य वा अत्था-स्त्री०(आस्था) स्वपक्षाणामर्हत्कृते तीर्थे बहुमानत्वे, जीवा० वादः। वद्-करणे घञ्। प्रशंसनीयगुणवाचके, निन्दनीय-दोषवाचके च 1 अधिo शब्दविशेषे / भावे घञि तत्कथने, वाच० / अर्थवादस्तु द्विधा- अत्थाण-न०(अस्थान) अविषये, द्वा०१४ द्वा० स्तुत्यर्थवादो निन्दार्थवादश्च / तत्र "पुरुष एवेदं सर्वम्" इत्यादिकः अत्थादा(या)ण-न०(अर्थादान) द्रव्योपादानकरणे अष्टाऽङ्ग-निमित्ते, स्तुत्यर्थवादः / तथा तत्र ‘स सर्व विद्यस्यैषा महिमा तु दिव्ये ब्रह्मपुरे स्था०३ ठा०४ उ० (अस्मिन्नेव भागे 268 पृष्ठे 'अणवठ्ठप्प' शब्दे ह्येष व्योम्न्यात्मा सुप्रतिष्ठितस्तमक्षरं वेदयतेऽथ यस्तु स सर्वज्ञः व्याख्यातमेतत्) सर्ववित्सर्वमेवाविवेश'' इति / तथा- "एकया पूर्णाहुत्या सर्वान् / अत्थाम-त्रि०(अस्थामन्) सामान्यतः शक्तिविकले, भ०७ श० कामानवाप्नोति' इत्यादिकश्च सर्वोऽपि स्तुत्यर्थवादः 1 "एकया | ६उ०। शारीरिकबलविकले, ज्ञा०१ अ० विपा०। पूर्णया'' इत्यादि विधिवादोऽपि कस्मान्न भवतीति चेत् / उच्यते- | अथारिय-पुं०(अस्तारिक) मूल्यप्रदानेन शालिलवनाय क्षेत्रे क्षिप्यमाणे शेषस्याग्निहोत्राद्यनुष्ठानस्य वैयर्थ्यप्रसङ्गादिति!"एष वाव प्रथमो यज्ञो / कर्मकरे, व्य०६ उ०1 योऽग्निष्टोमः योऽनेनानिष्ट्वाऽन्येन यजते, स गर्तमभ्यपतत्' / अत्र | अत्थारो-(देशी) साहाय्ये, देवना०१ वर्ग। पशमेधादीनां प्रथमकरणं निन्द्यत इत्ययं निन्दार्थवादः।"द्वादशमासाः / अत्थालंबण-न०पू०(अर्थालम्बन) अर्थो वाक्यस्य भावार्थः। आलम्बन संवत्सरोऽग्निरुष्णोऽग्निहिमस्य भेषजम्' इत्यादीनि तु वेदवाक्यान्यनु- वाच्ये पदार्थ अर्हत्स्वरूपे उपयोगस्यैकत्वम् / अर्थश्च आलम्बनं वादप्रधानानि, लोकप्रसिद्ध-स्यैवाऽर्थस्यैतेषु अनुवादादिति / विशे० चाऽर्थाऽऽलम्बने / अर्थे, आलम्बने च / अर्थालम्बनयोश्चैत्यवन्दनादौ आ०म० विभावनम्। अष्ट०२७ अष्ट। अत्थविगप्पणा-स्त्री०(अर्थविकल्पना) अर्थभेदोपदर्शने, आ०म०वि०। | अत्थालिय-न०(अर्थाऽलीक) द्रव्यार्थमसत्ये, प्रश्न०२ आश्रद्वा०
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy