SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ अण्णमण्णकिरिया 485 - अभिधानराजेन्द्रः - भाग 1 अण्णमण्णसिणेहपडिबद्ध णिग्गंथीए उट्ठे अण्णउत्थिएणवा गारथिएणवा तेल्लेणवाधएण गारथिएण वा आमावेज वा, पमावेज वा, आमावेजंतं वा वा वण्णेण वा वसाएण वाणवणीएण वा मंखाएज वा, मिलिंगाएज्ज पमावेजंतं वा साइजइ / / 125 / / जे भिक्खू णिग्गंथे णिग्गंथीए वा, मंखावंतं वा मिलिंगावंतं वा साइजइ॥११३|| जे मिक्खू कायाउ अण्णउत्थिएण वा गारथिएण वा अच्छिमलं वा णिग्गंथे णिग्गंथीए उढे अण्णउत्थिएण वागारस्थिएण वालोद्धेण कण्णमलं वा दंतमलं वा णहमलं वा णीहरावेज वा० जाव वा क के ण वा ण्हाणे ण वा पउमचुण्णेण वा वण्णे ण साइज्जइ / / 126|| एवं सव्वं गिल्लगमगिल्लगमप्पसरिसंणेयव्वं वा उल्लोलावेज वा, उव्वट्टावेज वा, उल्लोलावंतंवा उव्वट्टावंतं जाव जे णिग्गंथीए णिग्गंथस्स गामाणुगाम दुइज्जमाणे वा साइज्जइ / / 114|| जे मिक्खू णिग्गंथे णिग्गंथीए उट्टे अण्णउत्थिएणवा गारथिएण वा सीसदुवारियं करावेइ, करावंतं अण्णउत्थिएण वा गारथिएण वा सीओदगवियडेण वा वा साइजइ॥१८३शा उसिणोगदवियडेण वा उच्छोलावेज वा, पधोवावेज वा, जे भिक्खू णिग्गंथे णिग्गंथीए पाए अण्णउत्थिएण वा गारथिएण उच्छोलावंतं वा पधोवावंतं वा साइजइ / / 11 / / जे मिक्खू वा आमजावेज वा, पमज्जावेज वा, आमज्जावंतं वा पमजावंतं वा णिग्गंथे णिग्गंथीए उढे अण्णउत्थिएण वा गारथिएण वाफूमा साइजइ / / 184aa एवं तं एतेण वा पएण सरिसा णेयव्वा जावजे वेज वा, रयाएज वा, मंखावेज वा, फूमावंतं वा रयावंतं वा णिगंथी णिग्गंथीए गामाणुगाम दुइज्जमाणे अण्णउत्थिएण वा मंखावंतं वा साइज्जइ॥११६|| गारथिएण वा सीसदुवारियं करावे इ, करावंतं वा जे भिक्खू णिग्गंथे णिग्गंथीए अच्छिणि अण्णउत्थिएण वा साइजइ // 24 // गारथिएण वा आमावेज वा, पमावेज वा, अमावेजंतं वा सुत्ता एकचत्तालीसं ततिउद्देसगगमा जाव सीसदुवारे त्ति सुत्तं, अत्थो पमावेजंतं वा साइजइ // 117|| जे भिक्खू णिग्गंथे णिग्गंथीए पूर्ववत्। अच्छिणि अण्णउत्थिएण वा गारथिएण वा संवाहावेजा वा, एसेव गमो नियमा, णिग्गंथीणं पि होइणयव्वो। पलिमद्दावेज वा, संवाहावंतं वा पलिमद्दावंतं वा कारवण संजतेहिं, पुव्व अवरम्मि य पदम्मी तु / / 130|| साइजइ / / 118|| जे मिक्खू णिग्गंथे णिग्गंथीए अच्छिणि अण्णउत्थिएण वा गारत्थिएण वा तेल्लेण वा घएण वा वण्णेण संजमो गारत्थमादिएहिं संजतीणं पदे पमजमादि कारवेति, उत्तरोट्टसु वा वसाएण वा णवणीएण वा मंखावेज वा, मिलिंगावेज वा, ण संभवति, अलक्खणाए वा संभवति। नि० चू० 17 उ० / मंखावंतं वा मिलिंगावंतं वा साइज्जइ॥११||जे भिक्खू णिग्गंथे अण्णमण्णगंठिय-त्रि० (अन्योन्यग्रथित) परस्परेणैकेन ग्रन्थिना णिग्गंथीए अच्छिणि अण्णउत्थिएण वा गारित्थएण वा लोद्धेण सहाऽन्यो ग्रन्थिरन्येन च सहाऽन्य इत्येवं ग्रथिते,भ०५ श०३ उ०। वा कक्के ण वा पहावेण वा पउमचुण्णेण वा वण्णेण वा अण्णमण्णगरुयत्ता-स्त्री० (अन्योन्यगुरुकता) अन्योन्येन ग्रन्थनाद् उल्लोलावेज वा, उव्वट्टावेज वा, उल्लोलावंतं वा उव्वट्ठावंतं विस्तीर्णतायाम्, भ० 5 श० 3 उ०। वा साइज्जइ / / 120 / / जे मिक्खू णिग्गंथे णिग्गंथीए अच्छिणि अण्णमण्णगरुयसंभरियत्ता-स्त्री० (अन्योन्यगुरुकसभा-रिकता) अण्णउत्थिएण वा गारथिएण वा सीओदगवियडे ण वा अन्योन्येन गुरुकं यत्संभारिकं च तत्तथा, तद्भावस्तत्ता / अन्योन्येन उसिणोदगवियडेण वा उच्छोलावेज वा, पधोवावेज वा, ग्रन्थनाद् विस्तारसंभारवत्त्वे, भ०५ श०३ उ०। उच्छोलावंतं वा पधोवावंतं वा साइजइ / / 121|| जे भिक्खू णिग्गंथे णिग्गंथीए अच्छिणि अण्णउत्थिएण वा गारथिएण वा अण्णमण्णघडता-स्त्री० (अन्योन्यघटता) अन्योन्यं घटन्ते फूमावेज वा, रयावेज वा, मंखावेज वा, फूमावंतं वा रयावंतं संबध्नन्तीति अन्योन्यघटाः / जी० 3 प्रति० / अन्योन्यं घटाः वा मंखावंतं वा साइज्जइ।।१२।। समुदायरचना यत्र तदन्योन्यघटम् / अन्योन्यं घटाः समुदायो येषां तेऽन्योन्यघटाः। परस्परसंबन्धतायाम, भ०५ श० 3 उ०। जे भिक्खू णिग्गंथे णिग्गंथीए कायाउ अण्णउत्थिएण वा गारथिएण वा सेयं वा जलंवा पंकं वा मल्लं वाणीहरावेज वा, अण्णमण्णपुट्ठ-त्रि० (अन्योन्यस्पृष्ट) स्पर्शनमात्रेण मिथः स्पृष्ट, भ० विसोहावेज वा, णिहरावंतं वा विसो-हावंतं वा साइजइ।।१२३।। १श०६ उ०। जी० जे भिक्खूइणग्गंथे णिग्गंथीए गामाणुगामं दुइज्जमाणे अण्णमण्णबद्ध-त्रि० (अन्योन्यबद्ध)। अन्योन्यं जीवाः पुद्गलानां, अण्णउत्थिए ण वा गारस्थिएग वा सीसदुवारियं करेइ, करतं पुद्रलाश्च जीवानामित्येवमादिरूपेण गाढत संबन्धे, भ०१श०६ उ०। वा साइजइ।।१२४॥ अण्णमण्णबेह-पुं० (अन्योन्यवेध) अन्यस्याऽन्यस्यां संबन्धे, जे मिक्खू णिग्गंथे णिग्गंथस्स पाए अण्णउत्थिएण वा | नि० चू०२० उ०1"अण्णाण्णवेहओ भत्ति ति" अन्योन्यस्य मा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy