SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ अण्णमण्णकिरिया 482 - अभिधानराजेन्द्रः - भाग 1 अण्णमण्णकिरिया जेभिक्खू णिग्गंथे णिग्गंथस्म अच्छिणि अण्णउत्थिएण गारथिएण आमज्जावेज वा, पमजावेज वा, आमज्जावंतं वा / पमज्जावंतं वा साइजइ // 633 // जे भिक्खू णिग्गंथे णिग्गंथस्स अच्छिणि अण्णउत्थिएण वा गारस्थिएण वा संवाहियावेज वा, पलिमद्दावेजवा, संवाहियावंतं वा पलिमहावंतं वासाइज ॥६शा जे भिक्खू णिग्गंथे णिग्गंथस्स अच्छिणि अण्णउत्थिएण गारथिएण तेल्लेण वा घएण वा वसारण वा णवणीएण वा मंखावेज वा, मिलिंगावेज वा, मंखावंतं वा भिलिंगावंतं वा साइजइ / / 6 / / जे मिक्खू णिग्गंथे णिग्गंथस्स अच्छिणि लोद्धेण वा ककेण वा पहाणेण वा पउमचुण्णेण वा वण्णेण वा उल्लोलावेज वा, उव्वट्टावेज वा, उल्लोलावंतं वा उव्वट्टावंतं वा साइज्जइ / / 66|| जे भिक्खू णिग्गथे णिग्गंथस्म अच्छिणि अण्णउत्थिएण गारत्थिएण, सीओदगवियडे ण वा उसिणोदगवियडेण वा उच्छोलावेज वा, पधोदावेज वा, उच्छोलावंतं वा पधोवावंतं वा साइजइ॥६७॥ जे भिक्खू णिग्गंथे णिग्गंथस्स अच्छिणि अण्णउत्थिएण गारथिएण फूमावाएज वा, रयाएज वा, मंखावाएज वा, फूमावावंतं वा रयावंतं वा मंखावावंतं वा साइज्जइ।।६८|| जे भिक्खू णिग्गंथे जिग्गंथस्स अण्णउत्थिएण गारित्थएण अच्छिमलं वा कण्णमलं वा दंतमलं वा णहमलं वा णीहरावेज वा जाव साइजइ / / 6 / / जे भिक्खू णिग्गंथे णिग्गंथस्स कायाउसेयं वा जल्लं वा पंकं वा मल्लं वा अण्णउत्थिएण गारथिएण णीहरावेज वा, विसोहावेज वा जावसाइज्जइ / / 7 / / जे भिक्खू णिग्गंथे णिग्गंथस्स गामाणुगामं दुइज्जमाणे अण्णउत्थिएण वा गारथिएण वा सीसदुवारियं करावेइ, करावंतं वा साइजइ॥७॥ ग्रामजनंसकृत् पुनः पुनः प्रमार्जनम्, (जा सडणि) गाहा ।आदिसराओ बंधणादिसुत्ता पंच, कायसुत्ता छ, वणसुत्ता छ, गंडसुत्ता छ, बालुकिमिसुत्तं णहसिहारोमराई मंसुसुत्तं च, एताणि उत्तरोट्ठणासिगासुत्तं च अच्छिणामञ्जणसुत्ता तिण्णि मुहसुत्तं सयसुत्तं अच्छिमलाइ सुत्तं, सीसदुवारियसुत्तं च / एते चत्तालीसं (म०) सुत्ता ततिओदेसगगमेण भाणियव्वा / तत्थ सयंकरणे इह पुण णिगंथीणं समणस्स अण्णउत्थिएण वा गारथिएण वा कारवेति त्ति, सेसा इमं अधिकयसुत्ते भण्णंतिसमणाण संजतीहिं, असंजतीओ गिहत्थेहिं। गुरुगा लहुगा चउवा, तत्थ वि आणादिणा दोसा||११|| संजतीओ जदि समणस्स पायपमजणादि करेति, तो चउगुरुगा (असंजतीओ त्ति) गिहित्थिओ जइ करेंति, तत्थ वि चउगुरुगा, गिहत्थपुरिसा जदि करेंति, तो चउलहुगा, आणादिया य दोसा भवंति // 11 // मिच्छत्ते उड्डाहो, विराहणा फासभावसंबंधे। पडिगमणादी दोसा, भुत्ताभोगी यणायव्वा॥१२| इत्थियाहिं कीरंतं पासित्ता कोइ मिच्छत्तं गच्छेज-एते कावडिय त्ति, / संजमविराहणा य, इत्थिफासे मोहोदयो, परोपरओ वा फासेण भावसंबंधो हवेज, ताहे पडिगमणं अण्णतित्थियादी दोसा, अहवा फासउज्जो भुत्ताभोगी सा पुव्वरयादि संभरिजा, अहवा चिंतिज-एरिसो मम भोइयाए फासो एरिसी वा मम भोइया आसी, अभुत्तभोइस्स इत्थिफासेण कोउयादि विभासादीहंदणीससेज्जा, पुच्छा कहि एरिसेण कहि एणं। ममभाइया एरिसी,सावा चलणे वंदे एवं // 13|| यो वा संजओ संजतीयाए पमज्जमाणीए दीहं णीससिज्जा, जाहे सो पुच्छति-किमेयं दीहं ते नीससियं? सो भणाति - किं एरिसेण भणाति कहिं एणं ति, निबंधे कहेइ, मम भाइया एरिसी तुम वी सा वा चलणे पमजंती दीहं णीससेज्जा, पुच्छा कहं णं च एवं चेव एते संजतिहिं दोसा / / 13 / / एते चेव य दोसा, असंजतीयाहि पच्छकम्मं च / आतपरमोहुदीरउ, पाउसत्तहु सुत्तत्थपरिहाणी।।१४|| गिहत्थीसु अतिरित्तदोसा पच्छाकम्म हत्थे सीतोदके ण पक्खालेज्जा, पादआमजणादीहिं य उज्जलदेसस्स अप्पणो मोहो उदिज्जेज्जा-सोभामि वा अहं, को मे एरिसकामो तित्ति गव्वो हवेज, तं वा उज्जलवेसं दट्टुं अण्णेसिं इत्थियाणं मोहो उदिजेज, सरीरपाउसत्तं च कतं भवति, जाव तं करेति ताव सुत्तत्थपलिमंथो॥१४॥ संपातिमादिघातो, विवजिओ मे च लोगपरिवाओ। गिहिएहि पच्छकम्म, तम्हा समणेहिँ कायव्वं // 15|| पमज्जमाणं संपातिमे अभिदाएज्ज अजयत्तणेण (विवज्जितोति) साधुणा विभूसापरिवजिएण होयव्यं / भणियं च - "विभूसाइत्थिसंसग्गी, ति सिलोगो / एयस्स विवरीयकरणे भे भवे लोगपरिवादी य, जारिसं सवेज्जग्गहणं एरिसेण अनिवृत्तेन भवितव्यम्, एवमादि इत्थिसु दोसा। गिहत्थपुरिसेसु वि इत्थिफासादिया मोत्तुं एते चेव दोसा, पच्छकम्मंच। इमे य दोसा अजयंते पप्फोडे,ते पाणे उप्पीलणंच संपादी। अतिपेल्लणम्मि आता, फोडणं खय अट्ठिभंगादी||१६|| संजओ अजयणाए पप्फोडेंतोपाणे अभिहणेज, बहूण वा दवेण धोवंतो पाणे उप्पीलावेज वा, खिल्लबंधे वा संपातिमा पडे - ज्जहा। एस संजमविराहणा। आयविराहणा इमा-तेण गिहिणा अतीव पेल्लिओ पादो, ताहे संधी वि करेज, फोडणं ति णित्थरहल्लेजा, णहादिणा वा खयं करेज, अढि वा भंजेज // 16 // एते चेव य दोसा, असंजतीयाहि पच्छकम्मंच। गिहिएहि पच्छकम्म, पच्छा तम्हा तु समणेहिं / / 17 / / गतार्था, किंचि विसेसो।पुव्वद्धेण गिहत्थी भणिता, पच्छद्धेण गिहित्था, दो विपाएपप्फोडेते कुच्छे करेज, कुच्छंतोपच्छा-कम्मसंभवो, जम्हा एते दोसा तम्हा समणाण समणेहिं कायव्वं,णो गिहित्था अण्णतित्थिया वा छंदेयव्वा // 17 // बितियपदमणप्पज्झे, अद्धाणुव्वात अप्पणो उकरे। पमजणादी तु पदे, जयणाए समयोरिहे भिक्खू |18|| अणप्पज्झे कारवेजा, अणप्पज्झस्स वा कारविचंति, अद्धाणे पडिवण्णो वा अतीव उच्चा उप्पमजणादीपदे अप्पणो चेव जयणा पकरेज, अप्पणो असन्नो संजएहिं कारवेजा // 18 //
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy