SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ अण्णउत्थिय 477 - अभिधानराजेन्द्रः- भाग 1 अण्णउत्थिय अगुज्झोवही तिन्नि कप्पा चउरो संघाड़ी तो पातं पायणिज्जोगो य, एवं गणहरो परिकम्भितं देति, सेसो गुज्झोवही तं गणिणी सरी-रपमाणं मिणिउ सिव्येति, कारणे गिहि अन्नतित्थीण वा सिव्वायें ति। बितियपदमणिउणे वा, निउणे वा होज केणवी असहू। गणिगणहर गच्छे वा, परकरणं कप्पती ताहे // 55 // गणी उवज्झाओ, गणहरो आयरिओ, अन्नो वा गच्छे वुड्डो तरुणो वा वुड्डसीलो, ते सिव्येजा, अह ते असहू होजा, गच्छे वा नत्थि कुसलो, ताहे गिहिअन्नतिथिणा वा सिव्यावेंति। तत्थ इमो कप्पोपच्छाकडसामिग्गह-निरमिग्गहमद्दएयव असण्णी। गिहिअण्णतित्थिएण व, गिहे पुव्वं एतरे पच्छा॥५६॥ पूर्ववत् सिव्वावणे इमो विहीआगातेणं असती, संठणं गंतु सिव्वावे। पासट्ठिय अवखित्तो, तो दोसे वंजणा ण जायंति / / 57 / / सो निहत्थो अन्नतित्थिओ वा साहुसमीवं अह पवत्तीए आगतो | सिव्याविज्जति। जदि अब्भासागतो ण लब्भति, तो तस्स जं संठाणं तं गंतुं सिव्वाविद्धति, जयणाए छप्पदातोपुर्व अन्नत्थ संका-मिञ्जति, तस्स समीवे अवक्खित्तो वि तो णिवण्णो वात्ता च चिट्ठति, जाव सिव्वियं, एवं पुव्युत्ता दोसा ण भवंति। (33) संभोगःजे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा उवहासे णिक्खिवइ, णिक्खिवंतं वा साइजइ // 38 // जे भिक्खू अण्णउत्थिएण वा गारत्थिएण वा सद्धिं भुंजइ, भुजंतं वा साइजए ||36|| जे मिक्खू अण्णउत्थिएहिं वा गारत्थिएहिं वा सद्धिं आवेट्टिय परिवेट्टिय मुंजइ, मुंजंतं वा साइजइ॥४०॥ अण्णउत्थिया तव्वणियादि बंभणा खेत्तिया गारत्था, तेहिं सद्धिं एगभायणे भोयणं एगदुतिदिसिडिएसु आवेढिओ, सव्वदिसिं ठितेसु परवे ट्ठिओ / अहवा आइ मर्यादया वेष्टितः, दिसि विदिसासु विच्छिण्णद्वितेसु परिवेष्टितः / अहवा एगपंतीएसु आवेष्टितः, दुगादिसु पंतीसु समंता परिट्ठियासुपरिवेहितो। गिहिअण्णतित्थिएहिँ व, सद्धिं परिवहितो व तं मज्झे। जे भिक्खू असणादी, मुंजेज्जा आणमादीणि / / 673 / / अण्णउत्थिएहिं सद्धिं भुंजति, अण्णउत्थिआण वा मज्झे ठितो परियेद्वितो वा भुजति, तस्स आणादिया दोसा / ओहओ चउलहुं पच्छित्तं ! विभागतो इमपुव्वं पच्छा संथुय, असोयसोयवाई य लहुगावा। चउरो वा जमलपदा, चरिमपदे दोहि वी गुरुगा॥६७४।। पुव्वं संथुया असोयवादी यपच्छा संथुया। (असोय त्ति) एतेसु चउसु पएसुलहूगा (चउरो त्ति) (जमलपदं ति) कालतवेहिं विसेसिज्जति जाव चरिमपदं पच्छा संयुतोसोयवादी, तत्थ चउलहुगंतं कालतवेहिं विगुरुगं भवति। सुत्थीसु चऊ गुरुगा,छल्लहुगा अण्णतित्थीसु / परउत्थिणि छगुरुगा, पुव्वावरसमणसत्तटुं।।६७५॥ एयासु चेव सुत्थीसु पुरं पच्छा असोयसोयासु चउगुरुगा कालतवेहि विसेसिता, एतेसु चेव अण्णतित्थियपुरिसेसु चउसु छल्लहुगा कालतवविसिट्ठा, एयासु चेव परतित्थिणीसु छग्गुरुगा, पुरव्वसंथुयासु समणीसु छेदो, (अवर त्ति) पच्छा संथुतासु समणीसु अट्ठमं ति मूलं / अयमपरः कल्पःअहवा विणालबद्धे,अणुव्वओवासए व चउलहुगा। एसु विय दोसु इत्थीसुणालबद्धे चऊ गुरुगा।।६७६|| णालबद्धेणपुरिसेण अणालबद्धेणयगहिताणुव्वओवासगेण एतेसु दोसु चउलहुगा, एयासुं विय दोसु इत्थीसुणालबद्धे य अविरयसम्मदिद्विम्मि एतेसु विचउगुरुगा। अणालदंसणित्थिसु, छल्लहु पुरिसे य दिट्ठ-आमटे / दिद्वित्थि पुम अदिढे, मेहुणमोई य छग्गुरुगा॥६७७॥ इत्थीसुअणालबद्धासु अविरयसम्मदिद्विसु, दिहाभ सुपरिसेसु, एतेसु दोसु विछल्लहुगा, इत्थिसु दिट्ठाभट्ठासु, पुरिसेसुअदिट्ठाभट्टेसु, (मेहुणि ति) माउलपिच्छियधाता (भोइय त्ति) पुव्वभञ्जा, एतेसु चउसु वि छागुरुगा। अदिट्ठभट्ठासु थीसु, संभोइयसंजतीण छेदो य। अमणुण्णसंजतीए, मूलं थी फाससंबंधा // 678 // इत्थीसु अदिवाभट्ठासु संभोइयसंजतीसु य एयासु दोसु वि छेओ (अमणुण्ण त्ति) असंभोइयसंजतीसुमूलं,इत्थीहि सह जंतस्स फासे संबंधो, आयपरोभयदोसा, देहे संकाइयायदोसा,जदि संजतिसंति तो समुद्देसो, तो चउलहुं अधिकरणंच।। पुव्वं पच्छाकम्मे, एगतरदुगुंछउडउड्डाहो। अण्णोण्णामयगहणं,खद्धग्गहणे य अचित्तं // 676 / / पुरे काम संजतेण सहभोत्तव्यं हत्थपादादिसुई करेइ, संजतो भुंजिस्सइ / अधिगतरं रंधावेति, पच्छाकम्मं कोवि एसोति सवेलं ण्हाणं करेछ / पच्छितं वा पडिवजे, संजतेण वा भुत्ते अपहुप्पंते अण्णं पिरंधेज्जा, संजतो गिही वा एगतरो दुगुंछं करेजा, विलिंगभावेण वा उजु करेजा, अण्णेण दिवे उड्डाहो भवति, कासादिरोगा वा संकमज्ज। अधिकतरं खद्धेण वा अचियत्तं भवेज्ज। एवं तु मुंजमाणे, तेहिं सद्धिं तु वण्णिता दोसा। परिवरितो जदि मुंजइ, तो चउ लहू इमे दोसा // 680 / परिवारितमज्झगते, सव्वपयारेण होंति चउ लहुगा / कुरुकुयकरणे दोसा, एमादिसु उम्गमा होति // 681 / / मज्झे ठितो जणस्स परिवारिओ जइ भुंजइ, अहवा समंता परिवारितो दोण्हं तिण्हं वा जइ मज्झगओ भुंजति, सव्वप्पगारेहि चउलहुं गिहिभायणे यण भुजियव्वं तत्थ भुंजतो आयाराओ भस्सति। कंसेसुकंसपाएसु सिलोगो वा एवमुग्गमादिसु भुंजंतस्स उड्डाहो भवति, कं चिय दवेण य उड्डाहो, इयरेण आउक्कायविराहणा, बहुदवेण कुरुकुयकरणे उप्पिलावणादि दोसा, जम्हा एवमादी दोसा तम्हा एतेहिं सड्डि परिवेढिएणवा न भुंजियव्यं /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy