SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ अण्णउत्थिय 474 - अभिवानराजेन्द्रः - भाग 1 अण्णउत्थिय चोदति से परिवार, अकरेमाणे मणादिवासढे। अव्वोच्छित्तिकरस्स उ, सुयभत्तीए कुणह पूयं // 35 // दुविहाऽसति एतेसिं, आहारादी करेति सव्वं तो। पणिहाणी व जयंते, अत्तट्ठा एवमेव गेण्हंतो // 36|| जो तस्स परिवारो पासत्थादियाण वासी स परिवारो सद्दावि संताण करेंति, असंता वा णत्थि सद्दा, एवं असती एसो सिक्खगो आहारादि सव्वं पणं परिहाणीते जयणा, ते तस्स विसोहिकोडीहिं सयं करेंतो सुज्झति, अप्पणो वि एमेव पुव्वं सुद्धं गेण्हति / असति सुद्धस्स पच्छा विसोहिकोडीहिं गेण्हतो सिक्खति, अववादपदेण विसुज्झइ / नि०चू 16 उ० (E) विचारभूमेर्विहारभूमेर्वा निष्क्रमणम्से भिक्खू वा भिक्खुणी वा बहिया वियारभूमि वा विहारभूमि | वा णिक्खममाणे वा पविसमाणे वा णो अण्णउत्थिएण वा गारस्थिएण वा परिहारयो वा अपरिहारिएणं सद्धिं बहिया वियारभूमिं वा विहारभूमि वा णिक्खमेज वा पविसेज वा।। / (से भिक्खू वेत्यादि) स भिक्षुर्बहिर्विचारभूमिं संज्ञाव्युत्सर्गभूमि तथा विहारभूमि स्व ध्यायभूमि तैरन्यतीर्थिकादिभिः सहदोषसंभवान्न प्रविशेदिति संबन्धः / तथाहि- विचारभूमौ प्रासुकोदकस्वच्छबह्वल्पनिर्लेपकृतोपघातसद्भावाद्विहारभूमौ वा सिद्धान्तालापकविकत्थनभयात्,सेहाद्यसहिष्णुकलहसद्भावाच्च साधुस्तु तैः सह न प्रविशेत्, नापि ततो निष्क्रामेदिति। आचा०२ श्रु०१ अ०१ उ०। जे भिक्खू अण्णउत्थिएण वा गारथिएण वा परिहारिउ वा अपरिहारिएण वा सद्धिं बहिया विहारभूमि वा वियारभूमि वा निक्खमइज्ज वा, पविसइज्ज वा, निक्ख-मंतं वा पविसंतं वा साइजइ।।४०|| (जे भिक्खू अण्णउत्थियेत्यादि) सण्णवो सिरणं वियारभूमी, असज्झाए सज्झायभूमी जा सा विहारभूमी, सा उज्झामगपोरिसी वि भण्णति णो कप्पति। "एत्तो एगतरेणं' गाहा कंठा। वीयारभूमिदोसा-संका अपवत्तणं कुरुकुया वा। दवअप्पकलुसगंधे, असतीव करेज उड्डाहं॥३०॥ वीयारभूमि असती, पडिणीए तेण सावए वा वि। रायढुढे रोधग, जयणाए कप्पते गंतुं // 303|| वियारभूमीए पुरीसावा, तसलोए अदोसासंका (अपवत्तणं त्ति) अपवत्तंते य मुत्तणिरोहे त्रीणि सल्यादिए मट्टियाए बहुदवेण य कुरुकुया करेयव्या, एत्थ उच्छोलणे ओप्पीलणादी दोसा। अह कुरुकुयं ण करेति, उड्डाहो अप्पेण वा दवेण कलुसेण वा दवेण णिल्लेवंतं दद्धं चउत्थरसियादिणा वा गंधिल्लेण अभावे वा दवस्स अणिल्लेविते जणपुरओ उड्डाह करेज, जम्हा एते दोसा तम्हा तेहिं सद्धिंणगंतव्वं, अववादपए भे वज्जेज। (वियार) गाहा / अण्णओ वियारभूमीए असति जदि ते निहत्थअण्ण-उत्थिया वदंति, ततो वएज, जतो अणावातमसंलोअंतओ इमे पडिणीतएण सावयबोधितदोसा / अंतरा तत्थ वा थंडिले गतस्स, अतो गिहत्थेहिं | समं गच्छे, ते निवारेंति, रायडुढे रायवल्लभेण समाणं गम्मइ, राहपएगा' चेव सण्णाभूमी एरिसेहिं कारणेहिं जयणाए गम्मति, सायइमा जयणापच्छाकडत्तदंसण, असण्णिगिहिए तओ कुलिंगीसु / पुव्वमसोयवादिसु, पउरदवे मट्टिया य कुरुयाय // 304 / / पुव्वं पच्छाकडेसु गिहीयाणुव्वएसु तेसु चेव दसणसावएसुततो एसुचेव कुतित्थिएसुततो असण्णिगिहत्थेसुततो कुलिंगिएसु असण्णीसु सव्वासु सव्वेसु पुव्वं असोयवादिसु पच्छा सोचवादिसु दूर दूरेण परं मुहो दुवे लंबवजितो पउरदवेणं मट्टियाए य कुरुकुयं करेंतो अदोसो। एमेव विहारम्मी, दोसा उउंचगादिया बहुधा। असती पडिणीयादिसु, बितियं आगाढजोगिस्स।३०।। विहारभूमीए वि प्रायशः एत एव दोषाः / उडुञ्चकादयश्च अधिकतरा बहवः / अन्ये उडुञ्चका कुट्टिदा उडुति वा वंदनादिसु प्रत्यनीकादिद्वितीयपदं पूर्ववत्।चोदको भणति-जत्थेत्तिया दोसा तत्थ तेहिं सामण्णं गंतुं बितियपदेण विसज्झाओ मा कीरउ / आयरिओ भणति भागाढजोगिस्स उद्देससमुद्देसादओ अवस्संकायव्वा, उवस्सए यअसब्भावेहिं पडिणीयादि, अतो तेण समाणं गंतुं करेंतो सुद्धो। नि०चू० २उ० (30) विहारःसे भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे णो अण्णउत्थिएण वा गारस्थिएण वा परिहारिउ अपरिहारिएण वा सद्धिं गामाणुगामं दूइज्जेज्जा / / 4 / / तथा (से भिक्खू वेत्यादि) स भिक्षुामाद् ग्रामान्तरम्, उपलक्षणार्थत्वान्नगरादिकमपि (दूइज्जमाणे त्ति) गच्छन्ने भिरन्यतीर्थकादिभिः सह दोषसंभवान्न गच्छेत् / तथाहि-कायिकादि निरोधे सत्यात्मविराधना, व्युत्सर्गे च प्रासुकाप्रासुकग्रहणा दावुपघातसंयमविराधने भवतः / एवं भोजनेऽपि दोषसंभवो भावनीयः, सेहादिविप्रतारणादिदोषश्चेति। आचा०२ श्रु०१ अ०१ उ०। जे भिक्खू अण्णउत्थिएण वा गारत्थिएण वा परिहारिउ वा अपरिहारिएहिं सद्धिं गामाणुगामं दूइज्जइ, दूइज्जतं वा साइजइ।।१। ग्रामादन्यो ग्रामो ग्रामानुग्रामम्। शेषः पूर्वसूत्रार्थवत्॥४१॥ णो कप्पति भिक्खुस्सा, परिहारस्सा उ अपरिहारीणं / गिहिअण्णतित्थिएण व, गामाणुगामं नु विहरित्ता // 306 / / एत्तो एगतरेणं, सहितो दूइज्जती तु जे भिक्खू / सो आणाअणवत्थं, मिच्छत्तविराहणं पावे // 307 / / "दुडुगतौ" दूइज्जइ त्तिरीयति, गच्छतीत्यर्थः / रीयमाणो तित्थगराणं आणं आणम्मि जे अणवत्थं करेति,मिच्छत्तं अण्णेसिं जणयति, आयरियसंजमविराहणं पावति / इमं च पुरिसविभागेण पच्छित्तंमायादीया गुरुगा, मासो अविसेसियं चउण्हं पि। एवं सुत्ते पत्थाण होति सट्ठाण पच्छित्तं / / 308|| अगीयत्थभिक्खुणो गीयत्थभिक्खुणो उवज्झायस्स आय
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy