SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ अण्णउत्थिय 456 - अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय (8) प्राणातिपातादौ तद्विरमणादौ च वर्तमानस्यान्यो जीवो-ऽन्यो जीवात्मेति विप्रतिपत्तिः - अण्णउत्थिया णं भंते ! एवमाइक्खंति० जाव परूवंति एवं खलु पाणाइवाए मुसावाए.जाव मिच्छादं-सणसल्लवट्टमाणस्स अण्णे जीवे अण्णे जीवाया पाणाइवायवे रमणे० जाव परिग्गहवेरमणे कोहविवेगे, जाव मिच्छादसणसल्लविवेगे वट्टमाणस्स अण्णे जीवे अण्णे जीवाया उम्पत्तियाए० जाव पारणामियाएवट्टमाणस्स अण्णे जीवे अण्णे जीवाया उम्गहे ईहा अवाए वट्टमाणस्स० जाव जीवाया उट्ठाणे० जाव परक्कमे वट्टमाणस्स० जाव जीवाया णेरइयत्ते तिरिक्खमाणुस्स देवत्ते वट्टमाणस्स० जाव जीवाया णाणावरणिज्जे० जाव अंतराइये वट्टमाणस्स० जाव जीवाया, एवं कण्हलेस्साए० जाव सुकलेस्साए सम्मद्दिडीए ३,एवं चक्खुइंसणे / आमिणिबोहियणाणे 5 मइअण्णाणे 3 आहारसण्णाए / एवं ओरालियसरीरे 5, एवं मणजोए 3, सागरोवओगे अणागारोवओगे वट्टमाणस्स अण्णे जीवे अण्णे जीवाया, से कहमेयं भंते ! एवं ? गोयमा ! जण्णं ते अण्णउत्थिया एवमाइक्खंति० जाव मिच्छं ते एवमाहंसु / अहं पुण गोयमा ! एवमाइक्खामि० जाव परूवेमि-एवं खलु पाणाइवाए० जाव मिच्छादसणसल्ले वट्टमाणस्ससच्चेवजीवे सचेवजीवायाजाव अणागारोवओगे वट्टमाणस्स सचेव जीवे सचेव जीवाया। अन्ययूथिक प्रक्रमादेवेदमाह- (अण्णउत्थिया णमित्यादि) प्राणातिपातादिषु वर्तमानस्य देहिनः (अण्णे जीव त्ति) जीवंति प्राणान् धारयतीति जीवः, शरीरं प्रकृतिरित्यर्थः / स चान्यो व्यतिरिक्त अन्यो जीवस्य देहस्य सम्बन्धी अधिष्ठातृत्वादात्मा जीवात्मा, पुरुष इत्यर्थः / अन्यत्वं च तयोः पुद्गलपुद्गलस्वभात्वात् / ततश्च शरीरस्य प्राणातिपातादिषु वर्तमानस्य दृश्यमानत्वात् / शरीरमेव तत्कर्तृ, न पुनरात्मेत्येके / अन्ये त्वाहुः - जीवतीति जीवो नारकादिपर्यायः, जीवात्मा तु सर्वभेदानुगामि जीवद्रव्यं द्रव्यपर्याययोश्चान्यत्वम्, तथाविधप्रतिभास-भेदनिबन्धनत्वात्, घटपटादियत् / तथाहिद्रव्यमनुगताकारां बुद्धिं जनयति, पर्यायास्त्वननुगताकारामिति। अन्ये त्याहुः - अन्यो जीवोऽन्यश्च जीवात्माजीवस्यैव स्वरूपमिति। प्राणातिपातादिविचित्रक्रियाभिधानं चेह सर्वावस्थासु जीवजीयात्मनोहेंदख्यापनार्थमिति परमतम् / स्वमतं तु -(सभेव जीवे सचेव जीवाय त्ति) स एव जीवः शरीरं स एव जीवात्मा जीव इत्यर्थः, कथञ्चिदिति गम्यम् ।नह्यनयोरत्यन्तंभेदः, अत्यन्तभेदे देहेनस्पृष्टस्यासंवेदनप्रसङ्गो देहकृतस्य च कर्मणो जन्मान्तरे वेदना-भायप्रसङ्गः / अन्यकृतस्यान्यसंवेदने चाकृताभ्यागम-प्रसङ्गोत्पन्नम्, अभेदे च परलोकाभाव इति / द्रव्यपर्यायव्याख्या- नेऽपि न द्रव्यपर्याययो रत्यन्तभेदस्तथानुपलब्धेः / यश्च प्रतिभासभेदो नासावात्यन्तिकत दकृतः, किन्तु पदार्थानामेय तुल्यातुल्यरूपकृत इति जीवात्माजीवस्वरूपम्। इह तुव्याख्याने स्वरूपवतोन स्वरूपमत्यन्तं भिन्नं, भेदे हि निःस्वरूपता तस्य प्राप्नोति / न च शब्दभेदे वस्तुनो भेदोऽस्ति, शिलापुत्रकस्य वपुरित्यादाविवेति॥ भ०१७ श०२ उ०॥ (E) (परिचारणा) परिचारणा कालगतस्य निर्ग्रन्थस्य- . अण्णउत्थिया णं मंते ! एवमाइक्खंति, पण्णवेति, परुति एवं खलु नियंठकालगए समाणे देवन्मूएणं अप्पाणेणं सेणं तत्थ नो अण्णदेवे नो अण्णे सिं देवाणं देवीओ अभिजू जिय अभिजुंजिय परियारेइ, णो अप्पणिच्चियाओ देवीओ अभिजुंजिय अमिजुंजिय परियारेइ, अप्पणामेव अप्पाणं विउव्विय विउव्विय परियारेइ, एगे वि य णं जीवे एगेणं समएणं दो वेदे वेदेइ / तं जहा- इत्थिवेयं च पुरिसवेयं च / एवं अण्णउत्थियवत्तव्वया णेयव्वा० जाव इत्थिवेयं च पुरिसवेयं च स कहमेयं भंते ! एवं ? गोयमा! जण्णं ते अण्णउत्थिया एवमाइक्खंति०जावइत्थीवेयं च पुरिसवेयं य / जे ते एवमाहंसु, मिच्छा ते एवमाहंसु / अहं पुण गोयमा ! एवमाइक्खामि० जाव परूवेमि-एवं खलु नियंठे कालगएसमाणे अन्नयरेसु देवलोएसुदेवत्ताए उववत्तारो भवंति, महिड्डिएसु० जावमहाणुमागेसुदूरंगतीसुचिरहितीसु सेणं तत्थ देवे भवइमहिडिए० जावदस दिसाओ उज्जोवेमाणे पमासेमाणे० जाव पडिरूवे, से णं तत्थ अण्णे देवे अण्णेसिं देवाणं देवीओ अभिजुजिय अभिजुंजिय 2 परियारेइ, अप्पणिचियाओ देवीओ अभिजुंजिय अभिजुंजिय परियारेइ, नो अप्पणामेव अप्पाणं वेउव्वियं परियारेइ, एगे वि य णं जीवे एगेणं समएणं एग वेदं वेदे। तं जहा-इत्थिवेदं वा पुरिसवेदं वा / जं समय इत्थिवेदं वेदेइ, णो तं समयं पुरिसवेदं वेदेइ, जं समयं पुरिसवेदं वेदेइ, णोतं समयं इत्थिवेयं वेएइ।इत्थिवेयस्स उदएणं नो पुरिसवेदं वेदेइ, पुरिसवेयस्स उदएणं नो इत्थिवेयं वेएइ / एवं खलु एगे जीवे एगेणं समएणं एगं वेदं वेदेइ / तं जहा- इत्थिवेदं वा पुरिसवेदंवा। इत्थी इत्थिवेएणं उदिण्णेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेदेण उदिण्णेणं इतिथ पत्थेइ।दो वेए अण्णमण्णं पत्थेइ। तं जहा- इत्थी वा पुरिसं, पुरिसो वा इत्थिं। (अण्णउत्थिए इत्यादि) (देवभूए णं त्ति) देयभूतेन आत्मना कारणभूतेन नो परिचारयतीति योगः(से णं त्ति) असौ निर्ग्रन्थदेवस्तत्र देवलोके नो नैव(अण्ण त्ति) अन्यान् आत्मव्यतिरिक्तान् देवान् सुरान्, तथा नो अन्येषां देवानां संदन्धिनीर्देदीः (अभिजुंजिय त्ति) अभियुज्य वशीकृत्य आश्लिष्य वा परिचारयति परिभुङ्क्ते (णो अप्पणिचियाओ त्ति) आत्मीया (अप्पणामेव अप्पाणं विउव्विय त्ति) स्त्रीपुरुषरूपतया विकृत्य। एवं च स्थिते (एगे विय णमित्यादिपरउत्थियवतव्वया णेयव्य ति) एवं चेयं ज्ञातव्या 'जं समयं इत्थिवेयं वेएइ तं समयं पुरिसवेयं वेएइ, जं समयं पुरिसवेयं वेएइ तं समयं इत्थिवेयं वे एइ, इत्थिवे यस्स वेयणयाए पुरिसवेयं वेएइ पुरिसवेयस्स वेयणयाए इत्थियेय वेएइ, एवं खलु एगे वि य णमित्यादि" मिथ्यात्वं चैषामेवम् - स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात्पुरुषवेदस्यैवैकत्र समये उदयो, न स्त्रीवेदस्य, वेदपरिवृत्त्या वा स्त्रीवेदस्यैव, न पुरुषवेदस्योदयः, परस्परविरुद्धत्वादिति / (देवलोएसु त्ति) देवजनेषु
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy